Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः प्रबन्धः
[७]
तत्रव चैत्यालयपट्टशालामध्यासितं विभ्रममानसं तम् । व्योमावतीर्ण विव वनजङ्घ सा पण्डितापीत्थमुवाच वाणीम् ॥१ कुण्डलिमण्डलमण्डितविषमिव दण्डयतीह समोरं चण्डयते ऽखण्डमण्डलविधुमित्र पिण्डितचन्दनसारम् । तव विरहे सा मुग्धा भूमिपे तव विरहे सा मुग्धा भूमिप कामकलम्बदरादिवि चिन्तनया त्वयि स्निग्धा ।।१।। संततविरचितसुमनशरादिव तव शरणे सुविलोलं स्वान्तजमर्मणि वर्म तनोति स शरशरजच्छदजालम् । तव विरहे सा मुग्धा भूमिप तव विरहे सा मुग्धा भूमिप कामकलम्बदरादिव चिन्तनया त्वयि स्निग्धा ।। *२॥ अमितसुमनशररचितसुतल्पं लास्यकलाकमनीयं यममिव तव सुखमनुभवनाय तनोति सुमनशयनीयम् । तव विरहे सा मुग्धा भूमिप तव विरहे सा मुग्धा भूमिप कामकलम्बदरादिव चिन्तनया त्वयि स्निग्धा ।। *३॥
१) A गूर्जरे रागे; B राग कावेरी; M राग पंतुवराळि; अथ गुर्जरि
रागे यति ताळे । २) AMS भूप for भूमिप । ३) कलम्बदरात् = बाणभयात् ।
शरशरजं-बाणकमलम् ।
For Private And Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119