________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः प्रबन्धः
[७]
तत्रव चैत्यालयपट्टशालामध्यासितं विभ्रममानसं तम् । व्योमावतीर्ण विव वनजङ्घ सा पण्डितापीत्थमुवाच वाणीम् ॥१ कुण्डलिमण्डलमण्डितविषमिव दण्डयतीह समोरं चण्डयते ऽखण्डमण्डलविधुमित्र पिण्डितचन्दनसारम् । तव विरहे सा मुग्धा भूमिपे तव विरहे सा मुग्धा भूमिप कामकलम्बदरादिवि चिन्तनया त्वयि स्निग्धा ।।१।। संततविरचितसुमनशरादिव तव शरणे सुविलोलं स्वान्तजमर्मणि वर्म तनोति स शरशरजच्छदजालम् । तव विरहे सा मुग्धा भूमिप तव विरहे सा मुग्धा भूमिप कामकलम्बदरादिव चिन्तनया त्वयि स्निग्धा ।। *२॥ अमितसुमनशररचितसुतल्पं लास्यकलाकमनीयं यममिव तव सुखमनुभवनाय तनोति सुमनशयनीयम् । तव विरहे सा मुग्धा भूमिप तव विरहे सा मुग्धा भूमिप कामकलम्बदरादिव चिन्तनया त्वयि स्निग्धा ।। *३॥
१) A गूर्जरे रागे; B राग कावेरी; M राग पंतुवराळि; अथ गुर्जरि
रागे यति ताळे । २) AMS भूप for भूमिप । ३) कलम्बदरात् = बाणभयात् ।
शरशरजं-बाणकमलम् ।
For Private And Personal Use Only