________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
38
गीतवीतरागप्रबन्धः This reminds us of Jinasena's verse (VI. 175 ) which runs thus :
कवे/रिव सुश्लिष्टमथं ते मृगये पतिम् ।
सखि लक्ष्मीरिवोद्योगशालिनं पुरुषं परम् ॥ Śrīmatī's description of her state of separation is put thus by Panditācārya (iv. 3):
इन्दुर्घर्मकरायते प्रियतमे वायुश्च हीरायते लेपोऽपि ज्वलनायते कुसुमसन्मालाहिजालायते । आवासो गहनायते स्मरवशाद्देहोऽपि कारायते
हा कष्टं पतिविप्रयोगसमयः संवर्तवेलायते ॥ This is suitably moulded on the following verse of Jayadeva ( iv. 8, 10):
आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते । सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं
कन्दर्पोऽपि यमायते विरचयशार्दूलविक्रीडितम् ।। In the recitative Aştakas, Panditācārya often echoes Jayadeva, though he develops his turns of expression to suit his context. Panditācārya's song ( ii. 4. *2 ),
घनमणिमण्डलमण्डनं सुखखण्डनम् जनपदनिजजनरञ्जनं त्यज मम देव नृप ।
राजाधिप त्यज त्यज ॥ compared with Jayadeva's ( I. 1. 2 ): दिनमणिमण्डलमण्डन भवखण्डन ए। मुनिजनमानसहंस जय जय देव हरे ।।
For Private And Personal Use Only