Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संचित जीवनमान श्रीगौतमपृच्छा । ॥३॥ 弗弟:途:整部带蒂蒂张晓強強強強強聯染染器继继带带晚晚:藥學 ॐ नमः सिद्धम् ॥ ॥ आचार्य श्री विजयमहेन्द्रसूरि-संक्षिप्त जीवनप्रभा ॥ रत्लामे नगरे स्वीकीयभवने चेनाजी भार्यादली, तत्कुक्षेरसिते शुभग्रहगते मार्गे तृतीयादिने । जन्माऽभूद्भवतां (१९५३) त्रिवाणनिधिभू-संख्यायुते वत्सरे । सर्वेषां सुखशान्तिकारणपराः प्रादुर्भवा वै सताम् ॥१॥ ज्येष्ठो बन्धु सुकेसरीमल इति, ख्यातः सदा लालनात् । तारुण्येऽकुरिते तदेव भवतां पित्रोस्तथा ह्यग्रजस्य रवर्गे गमनं ततो विवशतः पितृव्यपुत्रस्थले, चक्रुस्ते वसतिं विरक्तमनसो नाम्ना तु मिश्रीमलाः ॥२॥ श्रीदेवयोगाद्रतलामपुर्यों, गण्यप्रणीसिद्धिxमुनेर्निवासः॥ चारित्रभावः प्रकटः स्वचित्ते, जातो हि तेषामुपदेशमात्रात् ॥३॥ श्रुत्वा श्रीगणिवर्याणां चातुर्मासीस्थितिं पुनः । महेशाणाभिधे ग्रामे, ततोऽगुः सिद्धिहेतवे ॥४॥ ततस्ते गणिराजानां, यानं भृगुपुरेऽभवन् । उपधानक्रियां कृत्वाऽहमदाबादकं ययुः ।। ५॥ तस्माच्छीविजयान्तहर्षमुनिभिः सुप्रेरिता वा गताः। श्रीमन्नीतिगणिप्रसक्तमनसो ज्ञानाय तत्र स्थिताः ॥ जाता मिश्रिमलास्तदा विसपुरेऽभ्यासेन विद्यायुताः । प्रायः साधयितुमलं न विनये-नाद्यापि कि सेवया ॥६॥ x वर्तमान विजयसिद्धिसूरिजी महाराज 器带带昭帝旅器带带带带带带带带带带带带带带带带张张院 ॥३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 141