Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
मोक्ष
का गा. १५-१६
- देसं०॥'देशं मालवकादिकं 'क्षेत्रं' रूक्षारूक्षभाविताभावितादिरूपं तुशब्दाद् गुरुग्लानबालवृद्धप्राघूर्णादियोग्यं द्रव्यं दुर्भिक्षादिकालं च ज्ञात्वा 'वस्त्रं' आचाराङ्गायुक्तविधिना चीवरं 'पात्रं' पतगृहादिकं 'उपाश्रयं' स्त्रीपशुपण्डकवर्जितमुनियोग्यालयं संगृहीत, तथा चोक्तं स्थानाङ्गसप्तमस्थानके-आचार्योऽनुत्पन्नान्युपकरणानि सम्यगुत्पादयिता भवति, पूर्वोत्पन्नान्युपकरणानि सम्यक् संरक्षयिता उपायेन चौरादिभ्यः संगोपयिता अल्पसागरिककरणेन मलिनतारक्षणेन चेति, तथा साधूनां वर्गो-वृन्दं साधुवर्गस्तं, चशब्दात्साध्वीवर्ग च नतु हीनाचारवर्ग, तथा सूत्र-गणधरादिबद्धं तस्यार्थी-नियुक्तिभाष्यचूर्णिसङ्ग्रहणिवृत्तिटिप्पनादिरूपः सूत्रं चार्थश्च सूत्रार्थ 'निभालयति' जिनोपदेशेन चिन्तयतीत्यर्थः, चशब्दात्सुविनीतविनेयवर्ग जिनगणधराज्ञया पाठयति, अविनीतविनेयं प्रति नार्पयति प्रायश्चित्तापत्तेः, एवंविध आचार्यों मोक्षमार्गवाहकः कथितः ॥ १४ ॥ अथ मोक्षमार्गभञ्जकः कथ्यते
संगहोवग्गहं विहिणा, न करेइ अ जो गणी । समणं समणिं तु दिक्खित्ता, सामायारिं न गाहए ॥१५॥ - बालाणं जो उ सीसाणं, जीहाए उवलिंपए । न सम्ममग्गं गाहेइ, सोसूरी जाण वेरिओ ॥१६॥ संग० ॥ सङ्ग्रह-ज्ञानादीनां सच्छिष्याणां वा संग्रहणं, उपग्रहं च-तेषामेव भक्तश्रुतादिदानेनोपष्टम्भनं 'विधिना' उत्सगोपवादप्रकारेण न करोति स्वयं प्रमादमदिराग्रस्तत्वेन चशब्दान्न कारयति कुर्वन्तमन्यं द्वेषयति यः कश्चित् 'गणी' आचार्याभासः, तथा श्रमणं च श्रमणी 'दीक्षित्वा' व्रतारोपं विधाय 'सामाचारी' 'जयं चरे जयं चिढे' इत्यादिरूपां
ASASAMHARIRASLOCAUSASHISH

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88