Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 72
________________ २० श्रीगच्छा-16 बुड्डाणं तरुणाणं रत्तिं अजा कहेइ जा धम्मं । सा गणिणी गुणसायर! पडिणीया होइ गच्छस्स ॥११६॥ रात्रिकथाचारलघु- | बुहा०॥ 'वृद्धानां' जराजीर्णानां पुरुषाणां 'तरुणानां' मन्मथवय प्राप्तानां उपलक्षणत्वान्मध्यमवयम्प्राप्तानां 'रतिति यावर्जनं. वृत्तौ । रात्रौ निशायां याऽऽयो कथयति धर्म सा 'गणिनी' मुख्यसाध्वी हे गुणसागर ! प्रत्यनीका भवति गच्छस्य । यदि च कलहस्य च गणिन्याः पुंसां रात्री धर्मकथने गणस्य प्रत्यनीकत्वं जायते तदाऽन्यसाध्वीनां का कथा ?, ननु विशेषतरं भवति प्रत्य- आलोचनं नीकत्वमिति ॥ ११६ ॥ च गा. जस्थ य समणीणमसंखडाई गच्छंमि नेव जायंति । तं गच्छं गच्छवरं गिहत्थभासाउ नो जत्थ ॥१७॥ ११६-८ | जत्थ य०॥ यत्र गणे चात् सङ्घाटकेऽपि 'श्रमणीनां' मोक्षमार्गप्रवृत्तसाध्वीनां 'असंस्कृतानि' परस्परं गृहस्थसार्द्ध वा स्वगणमुनिसार्द्ध स्वसङ्घाटकमुनिवर्गसार्द्ध वा कलहगालिप्रदानावर्णवादादीनि 'नैव जायन्ते' कदापि नैवोत्पद्यन्ते तं । 'गच्छं' गणं 'गच्छवर' गणप्रधानं, तथा च यत्र गणे 'गृहस्थभाषाः' पूर्वोक्तसावद्यरूपाः, यद्वा मामा आई बाप भाई बाई बेटी" इत्यादिका नोच्यते स गच्छो गच्छवर इति ॥ ११७॥ जो जत्तो वा जाओ नालोयइ दिवसपक्खियं वावी । सच्छंदा समणीओ मयहरियाए न ठायंति ॥ ११८॥ | २५ | जो जत्तो०॥ यो यावानिति 'जात' उत्पन्नस्तं तथा 'नालोचयति' न गुरोः कथयति, तथा दैवसिकं पाक्षिकं ॥३५॥ दवा, अपिशब्दाच्चातुर्मासिकं सांवत्सरिकं चातीचारं नालोचयति, तथा 'स्वच्छन्दाः' स्वेच्छाचारिण्यः श्रमण्यो 'महत्तरि-14 | कायाः' मुख्यसाध्व्याः आज्ञायां न तिष्ठन्ति स गच्छो मोक्षपदसाधको न, किन्तूदरपूरक एवेति ॥ ११८ ॥ * २८

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88