Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 82
________________ श्रीगच्छासाधुः किं न करोति ?, उच्यते-प्रवाहेण स्तोककार्येऽपि रामाः शुनीवत्कलहं निष्पादयन्ति न तथा साधवोऽत आर्याः प्रकीर्णककचारलघुप्रोक्ता इति ॥ १३४ ॥ अथ कस्मादिदमुद्धरितमिति दर्शयति निर्णयः पत्ता ला महानिसीहकप्पाओ, ववहाराओ तहेव य । साहुसाहुणिअट्ठाए, गच्छायारं समुद्धियं ॥ १३५॥ गा.१३५ महा० ॥ श्रीमहानिशीथात्-प्रवचनपरमतत्त्वकल्पात् कल्पात्-वृहत्कल्पलक्षणात् 'व्यवहारात्' परमनिपुणात् तथैव च ॥४०॥ निशीथादिभ्यः 'साधुसाध्व्यर्थाय' साधुसाध्वीनां हितार्थायेत्यर्थः 'गच्छाचारं' गणाचारप्रतिपादकप्रकीर्णक सिद्धान्तरूपं 'समुद्धृतं' उत्सर्गापवादनिरूपणेन बद्धमिति ॥ अत्र शिष्यः प्रश्नयति-प्रकीर्णकानामुत्पत्तिः किं गणधरात् गणधरशिष्यात् । |प्रत्येकबुद्धात् तीर्थकरमुनेर्वा ?, उच्यते-प्रत्येकबुद्धातीर्थकरविशिष्ठमुनेर्वा, यदुक्तं नन्दिसूत्रे-“से किं तं अंगबाहिरं?, २ दुविहं पण्णत्तं, तं०-आवस्सयं च १ आवस्सयवइरित्तं च २, से किं तं आवस्सयं १, २ छविहं पन्नत्तं, तंजहा-सामाइअं १ चउबीसत्थओ २ वंदणयं ३ पडिकमणं ४ काउस्सग्गो ५ पञ्चक्खाणं ६, से तं आवस्सयं । से किं तं आवस्सयवइरित्तं?, आव० दुविहं प०, तं०-कालियं उक्कालियं च, से किं तं उक्कालियं ?, उ० अणेगविहं पं०, तं०-दसवेयालियं १४ कप्पिआकप्पियं २ चुल्लकप्पसुयं ३ महाकप्पसुयं ४ उववाइयं ५ रायपसेणियं ६ जीवाभिगमो ७ पन्नवणा ८ महापण्णवणा ९ पमायप्पमायं १० नंदी ११ अणुओगदाराई १२ देविंदत्थओ १३ तंदुलवेयालियं १४ चंदाविज्झयं १५ सूर- २५ पण्णत्ती १६ पोरिसिमंडलं १७ मंडलपवेसो १८ विजाचरणविणिच्छओ १९ गणिविजा २० झाणविभत्ती २१ मरण- ॥४०॥ / विभत्ती २२ आयविसोही २३ वीयरागसुयं २४ संलेहणासुयं २५ विहारकप्पो २६ चरणविही २७ आउरपञ्चक्खाणं २८ | २७ SACRACK

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88