Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 80
________________ श्रीगच्छा चारलघुवृत्ती ॥ ३९ ॥ दंसण० || 'दर्शनातिचारं' सम्यक्त्वातिचारं करोति 'चारित्रनाशं' चरणविनाशं मिथ्यात्वं च 'जनयति' निष्पादयति द्वयोरपि 'वर्गयोः' साधुसाध्वीलक्षणयोः स्वपरे आर्या 'विहारभेदं' जिनोक्तमार्गविनाशं 'करेमाणी'ति कुर्वाणा, यद्वा | विहारो - मासकल्पादिना विचरणं तस्य भेदो-मर्यादोल्लङ्घनं तं कुर्वाणा, एकत्र वसने साध्वीनां कारणं विना दर्शनचरणा| दिबहुविनाशहेतुत्वादिति । तथा च विहारं कुर्वतां यतीनां कदाचिन्नावा १ संघट्ट २ लेप ३ लेपोपरिकं ४ जलं भवेत तत्रेयं यतना, यथा- " दो जोयण वंकेणं थलेण परिहरइ बेडियामग्गं । सढजोयण घट्टेणं १, जोयण लेवेण २ उवरि दो गाऊ ३ ॥ १॥ सढजोयण वंकेणं थलेण लेवोवरिं च वज्जेइ । अधजोयण लेवेणं १ संघट्टेणेगजोयणेणं च २ ॥२॥ एगजोयण थलेणं, संघट्टेणद्धजोयणेण मुणी । लेवं वज्जइ य तहा घट्ट अधजोयण थलेण ॥ ३ ॥ एवं मग्गाभावे नावाईहिंपि कारणे मुणिणो । गच्छंतस्सवि दोसो न कोवि भणिओ जिणिंदेहिं ॥ ४ ॥ एएसि गाहाणं भावत्थो जहा- दोहिं जोयणेहिं गए थलपहेण गम्मइ मा य णावाए, जइ थलपहे. सरीरोवघाई तेणा सीहा वा वाला वा भवंति थलपहे भिक्खं वा ण लब्भइ, वसही वा, तो दिवडजोयणेणं संघट्टेण गम्मइ मा य णावाए, अह णत्थि संघट्टो सति वा परं दोसजुत्तो तो जोयणेण लेवेण गच्छउ मा य णावाए, अह णत्थि लेवोवि सति वा पुव्वुत्तदोसजुत्तो तो अद्धजोयणेण लेवोवरिणा गच्छउ मा य णावाए, अह तंपि णत्थि सति वा दोसजुयं तदा णावाए गच्छउ, एवं दुजोयणहाणीए णावाए पत्तो १ दिवडुजोयणेण थलपहेण गच्छउ मा य लेवोवरिणा, थलपहे असति दोसजुत्ते वा तो एगजोयणेण संघट्टेण गच्छउ मा य लेवोवरिणा, आर्याधि कारः गा. १३० ३२ २० २५ ॥ ३९ ॥ २८

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88