Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 81
________________ 1944 RRRRRENA टू अह तंपि नत्थि दोसजुत्तो वा तो अद्धजोयणेण लेवेणं गच्छउ मा य लेवोवरिणा २, एगजोयणेण थलपहेण गच्छउ आर्याधि#मा य लेवेणं, अह नत्थि दोसजुत्तो वा तो अद्धजोयणेण संघट्टेण गच्छउ मा य लेवेणं ३, अद्धजोयणेण थलपहेणं गच्छउ मा य संघट्टेणं ४, एतेसिं परिहासेणं असतीए णावा १ लेवोवरि २ लेव ३ संघद्देहिवि ४ गंतवं जयणाएं" इति ॥१३२॥ गा. १२२ १३४ तंमूलं संसारं जणेह अजावि गोयमा! नूणं । तम्हा धम्मुवएस मुत्तुं अन्नं न भासिज्जा ॥१३३ ॥ __तंमूलं. ॥ तत्-पूर्वोक्तजिनाज्ञाखण्डनमूलं संसारं 'जनयति' अर्जयतीत्यर्थः 'आर्या' साध्वी अपिशब्दान्मुनिरपि हे || *गौतम ! 'नून' निश्चितं 'तम्हा' इति यस्माजिनाज्ञाखण्डने विरुद्धप्ररूपणेऽनन्तभवभ्रमणं जायते तस्माद्धर्मोपदेशं स्वर्गापवर्गसौख्यप्रदं मुक्त्वा 'अन्यत्' आप्तवाक्यविसंवादि 'न भाषेत' न स्वपरसभायां प्ररूपयेदिति ॥ १३३ ॥ मासे मासे उ जा अज्जा, एगसित्थेण पारए। कलहे गिहत्थभासाहिं, सर्व तीह निरत्थयं ॥ १३४ ॥ मासे०॥'मासे मासे उत्ति मासक्षपणं २ कृत्वेत्यर्थः, तुशब्दान्मासक्षपणद्विच्यादिकं कृत्वाऽऽऽपि याऽऽर्या 'एकसित्थुना' |अद्वितीयेन कूरादिरूक्षरूपेण न तु सित्थुद्वयादिनेत्यर्थः 'पारयेत्' पारणकं करोतीत्यर्थः, एवंविधाऽपि साध्वी यदि 8'कलहेत्ति “द्वितीयातृतीययोः सप्तमी”ति द्वितीयार्थे सप्तमी 'कलह' राटिं स्वपरवर्गसमक्षं करोति, काभिः ?-गृहस्थानांदाअनार्यरूपाणां भाषा-मर्मोद्धाटनालप्रदानशापप्रदानमकारचकारादिगालिप्रदानलक्षणास्ताभिहस्थभाषाभिः 'सर्व' तपः कष्टादिकं 'तीइ'त्ति 'तस्याः' नामसाध्व्याः कुरण्डतुल्यायाः 'निरर्थक' सर्वथा निष्फलमित्यर्थः, ननु साध्वी कलहं करोति

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88