Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 83
________________ महापञ्चक्खाणं २९ एवमाइ, से तं उक्कालियं १ । से किं तं कालियं ?, २ अणेगविहं पन्नत्तं तं०- उत्तरज्झयणाई १ दसाउ २ | कप्पो ३ ववहारो ४ निसीहं ५ महानिसीहं ६ इसिभासियाई ७ जंबुद्दीवपण्णत्ती ८ दीवसागरपण्णत्ती ९ चंदपण्णत्ती १० खुड्डिआ विमाणपविभत्ती ११ महल्लिया विमाणपविभत्ती १२ अंगचूलिआ १३ वंगचूलिआ १४ विवाहचूलिआ १५ | अरुणोववाए १६ वरुणोववाए १७ गरुलोवबाए १८ धरणोववाए १९ वेसमणोववाए २० वेलंधरोववाए २१ देविं | दोववाए २२ उट्ठाणसुए २३ समुट्ठाणसुए २४ नागपरिआवलिआ २५ निरथावलियाड २६ कप्पिआओ २७ कप्पवर्डिसियाओ २८ पुष्फिआओ २९ पुप्फयूलिआओ ३० वण्हीदसाओ ३१, एवमाइआई चउरासीइं पइन्नगसहस्साइं भगवओ | अरहओ उसहसामिस्स आइतित्थयरस्स १ तहा संखिज्जाई पइन्नगसहस्साई मज्झिमगाणं जिणवराणं २ चउद्दसपइण्ण| गसहस्साणि भगवओ वद्धमाणसामिस्स ३, अहवा जस्स जत्तिआ सीसा उप्पत्तिआए १ वेणइआए २ कम्मिआए ३ | पारिणामिआए ४ चउबिहाए बुद्धीए उववेआ तस्स तत्तिआई पइण्णगसहस्साई १ पत्ते अबुद्धावि तत्तिआ चेव से तं कालिअं, से तं आवस्सयवइरित्तं, से तं अणंगपविट्ठे" अत्र 'एवमाइयाई' इत्याद्यंशस्य वृत्तिः 'एवमाइयाइ' इत्यादि कियन्ति नाम नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि? तत एवमादीनि चतुरशीतिप्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रीऋषभस्वामिनस्तीर्थकृतः १ तथा सत्येयानि प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां एतानि च यस्य यावन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि २, तथा चतुर्दश प्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः ३, इयमत्र भावना - इह भगवत ऋषभस्वामिनश्चतुरशीतिसहस्र सङ्ख्याः श्रमणा आसीरन्, ततः प्रकीर्णकरूपाणि चाध्ययनानि प्रकीर्णककनिर्णयः गा. १३५ ५ १० १४

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88