Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 86
________________ श्रीगच्छाचारलघुवृत्ती ॥४२॥ OCRACROSSESASAR गाहा, गिहि अण्णपासंडिया पबजाभिमुहं सावर्ग वा छज्जीवणियंति जाव सुत्तत्थो अत्थओ जाव पिंडेसणा, एस गिहत्था-प्रकीर्णककइसु अववाओ"त्ति । तथा 'एय'ति एनं गच्छाचारं पूर्वोक्तशब्दार्थ, किं विधाय?-'अस्वाध्यायं' अपठनप्रस्तावं स्थानाङ्गोतं तॄनिर्णयः 'वर्जयित्वा' परित्यज्य, स्थानाङ्गोक्ता अस्वाध्याया यथा-"दसविहे अंतलिक्खिए असज्झाइए पण्णत्ते, तंजहा-उक्कावाए १ गा.१३७दिसिदाहे २ गजिए ३ विज्जुए ४ निग्याए ५ जूवए ६ जक्खालित्तए ७ धूमिय ८ महिया ९ रयउग्घाए १०" इदं सूत्रम् , अस्य वृत्तिः-'अंत' आकाशभवं 'अस' अवाचनादि दिग्विभागे महानगरप्रदीपनकमिव य उद्द्योतो भूमावप्रतिष्ठितो गगनतलवी स दिग्दाहः २, 'निर्घातः' साधे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितध्वनिः ५, सन्ध्याप्रभा चन्द्रप्रभा च यत्र युगपद् भवतस्तत् जूयगोत्ति भणितं, सन्ध्याप्रभाचन्द्रप्रभयोमिश्रत्वमिति भावः, तत्र चन्द्रप्रभावृता सन्ध्याऽपग-18 च्छतीति । श्रुतस्य-महानिशीथकल्पादेः सिद्धान्तस्य निःस्यन्द-सारभूतं बिन्दुभूतं वा सुष्टु-अतिशयेन उत्तमं 'सूसम' प्रधानतमं तदुक्तक्रियाकरणेन मोक्षगमनहेतुत्वादिति ॥ १३६ ॥ किञ्च| गच्छायारं सुणित्ताणं, पढित्ता भिक्खु भिक्खुणी । कुणंतु जं जहाभणियं इच्छंता हियमप्पणो ॥१३७ ॥ | गच्छा०॥ एनं 'गच्छाचारं' सत्साधुगणमर्यादारूपं 'श्रुत्वा' सद्गुरुभ्योऽर्थमाकर्ण्य 'पठित्वा' मोक्षमार्गसाधकसाधुपाचे योगोद्वहनविधिना सूत्रं गृहीत्वा 'साधवः' मुमुक्षवः 'भिक्षुण्यः' तिन्यश्च 'कुर्वन्तु' निष्पादयन्तु यद् यथाऽत्र भणितं ॥४२॥ तत्तथेति 'इच्छन्तः' वाञ्छां कुर्वन्तः 'हित' पथ्यं, कस्य ?, आत्मनः॥ १३७ ॥ इति गच्छाचारप्रकीर्णकसूत्रम् ॥ २७ भवतस्तत् जूगोवतः साधे निरीद दिग्विभागे महानगरमा गणं, पढितानहेतुत्वादिति निस्यन्द सारत्वमिति भावःवनिः ५, सन् २५ A SONG N

Loading...

Page Navigation
1 ... 84 85 86 87 88