Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
SUUSAASAASAASASSASARASEROS
कंपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात् , स्यादेतत् प्रत्येकबुद्धानां शिष्यभावो विरुध्यते, तदेतदसमीचीनं, यतः प्रकीर्णककप्रव्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि ततो न कश्चिद्दोषः, तथा निर्णयः च तेषां ग्रन्थ:-"इह तित्थे अपरिमाणा पइन्नगा पइण्णगसामिअपरिमाणत्तणओ, किंतु इह सुत्ते पत्तेयबुद्धपणीयं गा.१३६पइण्णगं भाणियवं, कम्हा ?, जम्हा पइण्णगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कीरइ, भणियं-पत्तेयबुद्धावि तत्तिया चेव"त्ति, चोयग आह-नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए ?, आयरिओ आह-तित्थगरपणीयसासणपडिवन्नत्तणओ तस्स सीसा हवंती"ति । अन्ये पुनरेवमाहुः-सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानं नतु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति, 'सेत'मित्यादि, तदेतत्कालिक, तदेतदावश्यकव्यतिरिक्तं, तदेतदनङ्गप्रविष्टमिति १३५ ॥ ___ पढंतु साहुणो एयं, असज्झायं विवजिउं । उत्तमं सुयनिस्संदं, गच्छायारं सुउत्तमं ॥ १३६ ॥
पढंतु० ॥ 'पठन्तु' व्यक्तवाचा सूत्रतोऽर्थतश्च कण्ठगतं कुर्वन्तु 'साधवः' मोक्षसाधनतत्परमुनयः, उपलक्षणत्वात् साध्व्योऽपि, ननु यदुक्तं साधुसाध्व्य एव पठन्ति किं श्राद्धादयो न सिद्धान्तं पठन्ति ?, उच्यते, न पठन्त्येव, यदुक्तं |श्रीनिशीथसूत्रस्यैकोनविंशतिकोद्देशकप्रान्ते “जे भिक्खू वा भिक्खुणी वा अण्णउत्थियं वा गारत्थियं वा वाएइ वाएंतं वा साइजइ” अस्य चूर्णिः-गिही अण्णतित्थिया वा ण वाएयवा, इत्थ दसमउद्देसाओ भत्थो जहा-अण्णउत्थियं वा || गारस्थियं वा वायति अण्णतिथिगा अण्णतिथिणीओ अहवा गिहत्था गिहत्थीओत्ति, भवे कारणं वाएजावि, 'पवजाए'
RSSSSSS

Page Navigation
1 ... 83 84 85 86 87 88