Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
आर्याधिकारः
श्रीगच्छा
संवि०॥ 'संविग्ना' परमसंवेगरसलीना भीता-भयं प्राप्ता परिपत्-परिवारो यासां ताः भीतपरिषदः, यद्वा भीताचारलघु- स्वरसङ्घाटिकया सह कलहादिकरणेन भयं गता परिषद् यासां तास्तथा, यद्वा भयमिहलोकभयं-स्वगुरुगुरुगुरूणां गणवृत्ती कुलजात्यादीनामपकीर्तिलक्षणं परलोकभयं-महाव्रतदूषणलक्षणं परिषदि-परिवारे यासां तास्तथा, उग्रः तीव्रो दण्डः
प्रायश्चित्तादिरूपो यासां ता उपदण्डाश्च 'कारणे' अकर्तव्ये कृत इति, 'स्वाध्यायध्यानसंयुक्ताः' तत्र स्वाध्यायः॥३८॥
पञ्चधा-वाचना १ प्रच्छना २ परावर्त्तना ३ ऽनुप्रेक्षा ४ धर्मकथा ५ रूपः, ध्यानं च धर्मशुक्ललक्षणं, यद्वा ध्यानं चतुर्धा पिण्डस्थादि, यदुक्तम्-"झाणं चउबिहं होइ तत्थ पिंडत्थयं १ पयत्थं च २। रूवत्थं ३ रूवाइय ४ मेएसिमिमं तु वक्खाणं ॥१॥ देहत्थं गयकम्मं चेदात्तं (जं दंत) नाणिणं विऊ जत्थ । परम्मिस्सरियं अप्पं पिच्छइ तं होइ पिंडत्थं १॥२॥ |मंतक्खराणि सारीरपउमपत्तेसु चिंतए जत्थ । जोगी गुरूवएसा पयत्थमिह वुच्चए तं तु । २॥३॥ जं पुण सपाडिहेरं|
ओसरणत्थं जिणं परमनाणिं । पडिमाइ समारोविय, झायइ त होइ रूवत्थं ३ ॥४॥ परमाणंदमयं परमप्पाणं निरंजणं सिद्धं । झाएइ परमगुरुं रूवाईयं तमिह झाणं ४ ॥५॥” इति । तथा 'सङ्ग्रहे' शिष्यादिसङ्ग्रहणे चकारादुपग्रहे ४च-निर्दोषवस्त्रपात्रादिसङ्ग्रहणे 'विशारदाः' कुशलास्ता गणिन्य इति ॥ १२८ ॥
जत्थुत्तरपडिउत्तरवडिआ अजा उ साहुणा सद्धिं । पलवंति सुरुहावी गोयम! किं तेण गच्छेण? ॥१२९॥ ___ जत्थु०॥ 'यत्र' गणे उत्तरं प्रत्युत्तरं वा ददाति, तत्रोत्तरं-एकवारं प्रत्युत्तरं-पुनः पुनरिति, कलहेनाशुभरागेण वेति | 5 शेषः 'वडिआ'ति मुख्यभिक्षुणी वृद्धा वा-जराग्रस्ता वा 'आयों' अनार्यारूपा, तथा च यत्र मुख्या अन्या वा मुण्ड्यः
GARLSCRECACANCRECRAC-
२५

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88