Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
श्रीगच्छा
गणिगोअम! जा उचियं, सेयं वत्थं विवजिउं । सेवए चित्तरूवाणि, न सा अजा वियाहिया ॥ ११२॥ चित्ररूपधारलघु- गणिगो०॥ हे गणिगौतम ! 'या' आर्या उचितं श्वेतं साध्वीयोग्यं 'वस्त्रं' वसनं 'विवर्य' परित्यज्य सेवते 'चित्ररू-18|स्य सीवनावृत्तौ | पाणि' विविधभरतादियुक्तानि वस्त्राणि, यद्वा चित्राणि-आश्चर्यकराणि रूपाणि-गुल्लकूद्दद्विकाकमलादीनि येषां तानिदःसविला
चित्ररूपाणि बहुमूल्यवस्त्राणि साध्व्ययोग्यानि न सा 'आर्या' साध्वी 'व्याहृता' मया, न कथितेत्यर्थः, किन्तु सा जिन-सगत्यादेच ॥३४॥ प्रवचनोडाहकारिणीति ॥ ११२॥
विजेनं गा. | सीयणं तुण्णणं भरणं, निहत्थाणं तु जा करे। तिल्लउच्चट्टणं वावि, अप्पणो य परस्स य ॥११३॥
११२-४
२० RI सीव० ॥ याऽऽर्या सीवनं खण्डितवस्त्रादेः तुन्ननं जीर्णवस्त्रादेः भरणं कञ्चकटोपिकाकुञ्चिकादीनां भरतभरणं ।
गृहस्थानां तुशब्दागृहस्थगृहद्वारादिरक्षणानि करोति, तथा च या तैलेन उपलक्षणत्वात् घृतदुग्धतरिकादिना 'उद्वर्त्तनं' 8 अङ्गोपाङ्गानां मर्दनं तैलोद्वर्तनं अपिशब्दादङ्गक्षालनविविधमण्डनादिकं करोति सुभद्राादिवत् 'आत्मनश्च' स्वस्य । 'परस्य च' गृहस्थबालकादेः सा "पासत्था पासस्थविहारणी उसन्ना उसन्नविहारणी कुसीला कुसीलविहारणी"त्यादि-12 दोषान्विताऽवगन्तव्येति ॥ ११३ ॥ गच्छइ सविलासगई सयणीअं तूली सबिब्बोअं। उबट्टेइ सरीरं सिणाणमाईणि जा कुणइ ॥११४ ॥
गच्छइ० ॥ 'गच्छइ सविलासगई'त्ति अत्रापि बिब्बोकशब्दस्य परामर्शः, या आर्या बिब्बोकपूर्वकं यथा स्यात्तथा| 'सविलासगतिर्गच्छति' विलाससमन्वितया गत्या राजमार्गादौ पण्याङ्गनावत् परिभ्रमतीत्यर्थः, बिब्बोकविलासयोर्लक्षणं |

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88