Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 68
________________ SIC श्रीगच्छाचारलघु वृत्ती जत्थ य एगा समणी एगो समणो य जंपए सोम!। नियबंधुणावि सद्धिं तं गच्छं गच्छगुणहीणं ॥१०९॥ श्रमण्या जत्थ य०॥ यत्र चोत्सर्गेणैकाकिनी श्रमणी-मुण्डी एकाकिना निजबन्धुनाऽपि सार्द्ध जल्पति, यद्वा एकाकी साधु-द आलापवनिजभगिन्याऽपि सार्द्ध जल्पति हे सौम्य !-हे गौतम! तं गच्छं गच्छगुणहीनं जानीहि । यत एकाकिन्या साई जल्प-1 मार्जनं जका रमकारव|नेन बहुदोषोत्पत्तिर्भवति, कामवृत्तिमलिनत्वादिति । तथा च साध्वीनां जल्पनेन प्रीत्यादयो भवन्ति, उक्तख-"संद-18 जेनं गा.' सणेण पीई १ पीईज रई २ रईज वीसंभो ३ । वीसंभाओ पणओ ४ पणयावि अ भवइ पडिबंधो ५॥१॥" साध्वीनार १०९-१० संदर्शनेन साधूनां प्रीतिरुत्पद्यते १, प्रीत्या चित्तसमाधानं २, ततो विश्रम्भो-विश्वासः ३, विश्वासात्प्रणयः-स्नेहा ४, २० तस्मात्प्रतिबन्धः ५॥१॥"जह जह करेसि नेहं तह तह नेहो अ वहुइ तुमंसि । तेण नडिओमि बलियं जं पुच्छसि दुब्बलतरोसि ॥१॥" हे साध्वि ! यथा यथा त्वं मम स्नेह संपादयसि तथा २ मम त्वयि स्नेहो वर्द्धते, तेन स्नेहेन नटितोऽस्मि यत्त्वं पृच्छसि दुर्बलतरोऽसि ॥२॥ "इय संदसणसंभासणेण संदीविओ मयणवण्ही । बंभाई गुणरयणे डहइ अणिच्छेवि पमयाओ ॥१॥” इति, स्त्रीणां रण्डाकुरण्डादीनां साध्वीनां मुण्डीवेषधारणीनां साधुसंयमनृप-18 विषकन्यकानां च संदर्शनसंभाषणेन संदीपितो मदनवहिब्रह्मचर्यादीन् गुणरत्नान् प्रमादात् अनिच्छतोऽपि सामोदेहतीति ॥ १०९॥ 18|॥३३॥ जस्थ जयारमयारं समणी जपइ गिहत्थपञ्चक्खं । पच्चक्खं संसारे अजा पक्खिवह अप्पाणं ॥११॥ जथ०॥ यत्र यकारं जकारं वा मकारं च, तत्र यकारजकारे यथा-दुष्टस्तवयोनिर्येन त्वमुत्पन्ना, याहि शठन सार्द्ध- २८

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88