Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
श्रीगच्छाचारलघुवृत्तौ
॥ २१ ॥
नाय यत्प्रकल्पितं तदुद्दिष्टं १, यत्कृतोद्वृत्तं शाल्योदनादि दानाय करम्भः क्रियते तत्कृतं २, यत्कृतोद्वृत्तं मोदकचूर्णादि भूयः पाकगुडक्षेपेण दानाय मोदकाः क्रियन्ते तत्कर्म्म ३, तंत्र च ये केचन अवपतन्ति तेभ्यो दातव्यमित्युद्देशः १, पापण्डिनां दातव्यमिति समुद्देशः २, श्रमणानां - शाक्यादीनामादेशः ३, निर्ग्रन्थानाम् - आर्हतानां समादेश ४ इति । 'आहड| माईणत्ति स्वपरग्रामादेर्जलस्थलपथेन पादाभ्यां नावादिना गन्यादिवाहनेन वा साध्वर्थे भक्तपानवस्त्रपात्राद्यानयनमभ्याहृतमुच्यते, तेषां, आदिशब्दात्पूतिव्यतिरिक्तानामन्येषां दोषाणां च पूतिदोषस्त्वग्रे वक्ष्यमाणत्वात्, नामग्रहणेऽपि मुनयो भीता भवन्ति । 'पूईकम्म'ति आधाकर्मादि षोडशविध उद्गमः, स च सामान्यतो द्विधा - विशोधिकोटि १ रविशोधिको टिश्च २, तत्राधाकर्म सभेदं १ विभागौदेशिकस्य द्वादशविधस्यान्त्यं भेदत्रयं कर्मसमुदेश १ कर्मादेश २ कर्मसमादेश ३लक्षणं २ पूतिराधाकर्मलेशश्लेषः ३ मिश्रजातं पाषण्डिगृहिमिश्रं साधुगृहिमिश्र ४, बादरप्राभृतिका गुर्वागमनं ज्ञात्वा | विवाहादिलग्नस्याग्रतः पश्चात्करणलक्षणा ५ अध्यवपूरः स्वगृहपाषण्डिमिश्रः स्वगृहसाधुमिश्रः ६, इयमविशोधिकोटिः, अस्याः शुष्क सित्थुनाऽपि पूतिकर्म भवेत्, कल्पत्रये तु दत्ते शुद्ध्यति, उद्गमस्य शेषं दोषजालं विशोधिकोटिः, अस्यां | मिलितायां यदि विवेकः कर्त्तुं शक्यते तदा शुद्धिः, नो चेत् कल्पत्रयेणेति । तथा 'आउत्तर कप्पतिप्पेसु'त्ति कल्पनेपौ-असंसृष्टनीरादिना स्वस्वगच्छोक्तसमाचारीविशेषौ तयोरायुक्ताः, यद्वा आयुक्ता – उद्यमपराः, कयोः ? - कल्पश्च - पात्रवस्त्र| क्षालनलक्षणः त्रेपश्च-अपानादिक्षालनलक्षणः कल्पत्रेपौ तयोः कल्पत्रेपयोः, तत्र कल्पो जघन्यमध्यमोत्कृष्टभेदेन त्रिधा, कथं ?| ओदनमण्डकयवक्षोद कुल्माषराजमाषचपलचपलिकावृत्त चनकसामान्यचनकनिष्पाव तुवरीमसूरमुद्गाद्यले पकुंदाहारे
गृहीते
सन्निध्यादिवर्जको
गच्छः
गा. ७२
२०
२५
॥ २१ ॥
२८

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88