Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 60
________________ चारलघु श्रीगच्छा-15 यमासे गेहंति, चिक्खल्लपंथा वासं वा णोवरमए बाहिं वा असिवं दुब्भिक्खं एवमाइएहिं कारणेहिं चउपाडिवए ण णिग्गया ६ आर्यापरि तत्थ दो मासमझे कोइ वत्थाणि देजाते पडिसेहंति,दोसु मासेसु पुण्णेसु गेण्हंति,जम्हाजे इह खित्ते वासावासमवट्ठिया तेसिं वृत्ती वत्थे दाहामोत्ति सड्ढयाण जो भावो सो निग्गएसु वोच्छिज्जइ, साहूणं वा जे वत्था संकप्पिया ते अण्णसाधूणं अण्णपासंड ४ गा.९२-९३ ॥ २९॥ स्थाणं वा देंति, अप्पणा वा परि जंति वा, बालअसहुगिलाणा सीयं पडतं ण सहइ, एवमाइएहिं कारणेहिं दोहिं मासेहि अपुण्णेहिंवि ओमत्थगपणगपरिहाणीए गहणं कायचंति, उडुबद्धे यमासकप्पं जत्थ ठिया तत्थवि उक्कोसणं दो मासा परि II २० हरंति, कारणे ओमत्थगपणगपरिहाणीए गेण्हंति, इच्चाइ उवहिवित्थरो निसीहदसमोद्देसओ णेओ"त्ति॥९१॥ किश्च अइदुल्लह भेसज्ज बल बुद्धिविवडणंपि पुट्टिकरं । अज्जालई भुंजह का मेरा तत्थ गच्छंमि ॥ ९२॥ * अइदु० ॥ 'अतिदुर्लभं' दुष्प्रापं 'भेषज' तथाविधचूर्णादिकं उपलक्षणत्वादौषधमपि बलं च-शरीरसामर्थ्य बुद्धिश्च मेधा तयोर्विवर्द्धनमपि 'पुष्टिकर' शरीरगुणकरं 'आर्यालब्ध साध्व्यानीतं यत्र गणे साधुभिर्भुज्यते तत्र 'का मेरा' का मर्यादा ?, न काचिदित्यर्थः ।.९२॥ एगो एगिथिए सद्धिं, जत्थ चिट्ठिज गोयमा!। संजईए विसेसेण, निम्मेरं तं तु भासिमो ॥ ९३ ॥ एगो॥ एकः'अद्वितीयः साधुः एकाकिन्या-रण्डाकुरण्डादिस्त्रिया सार्द्ध'यत्र'गणे राजमार्गादौ वा तिष्ठेत् हे गौतम, x ॥२९॥ तथा एकाकिन्या संयत्या सार्द्ध 'विशेषेण' हास्यविकथादिबहुप्रकारेण यत्र गणे साधुभिः परिचयः क्रियते 'तु'पुनः त| 151 २८ गच्छं निर्मयोंद' जिनाज्ञाविकलं 'भाषामहे' कथयामः, एवं तं गच्छ निर्मर्यादं सद्गणव्यवस्था विकलं भाषयाम इति ॥ ९३ ॥ SSSSSSSSSY

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88