Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 58
________________ चारलघु वृत्ती श्रीगच्छा. पा० १४ सेलपा० १५ चम्मपा० १६ वइरपा०१७ करेइ करेंतं वा साइजइ धरेइ धरेंतं वा साइजइ परिभुंजइ परिभुंजतं हिरण्यादि वा साइजइ तस्स चाउम्मासियं परिहारठाणं अणुग्घातियं ॥जे भिक्खू वा भिक्खुणी वा अयबंधणाणि वा १ कंसबंधणाणि ४वा २ जाव १६ वइरबंधणाणि वा १७ करेइ करतं वा साइज्जइ जाव परिभुजंतं वा साइजइ तस्सवि पुवपच्छित्तं ।" गा. ९० 'सयणासण'त्ति शयनानां-खट्वापल्यङ्कादीनां आसनानां-मश्चिकाचाकलकादीनां चशब्दाद्गुप्तदवरकजीणकजलेचक शेत्रि-10 ॥२८॥ जिकादीनां, तथा 'झुसिराणं ति सच्छिद्राणां पीढफलकादीनां परिभोगो-निरन्तरव्यापारणम् । तथा यत्र च 'वारडिआ-| णति आद्यन्तजिनतीर्थापेक्षया रक्तवस्त्राणां 'तेकूडियाणं'ति नीलपीतविचित्रभातिभरतादियुक्तवस्त्राणां च 'परिभोग' है सदा निष्कारणं व्यापारः 'मुक्त्वा' परित्यज्य 'शुक्लवस्त्रं' यतियोग्याम्बरमित्यर्थः, क्रियत इति शेषः, का मर्यादा?, न काचिदपि तत्र गणे इति ॥८८॥८९॥ कांस्यताम्रादिभ्यः स्वर्णरूप्यं बहनर्थकारीत्यतस्तनिषेधं दृढयन्नाह||जत्थ हिरण्ण सुवणं हत्थेण पराणगंपि नो छिपे । कारणसमप्पियंपि हु निमिसखणद्धपि तं गच्छं ॥ ९॥ ___ जत्थ हि०॥ यत्र गणे 'हिरण्यवर्ण' पूर्वोक्तशब्दार्थ साधुः 'हस्तेन' स्वकरेण 'पराणगंपि'त्ति परकीयमपि-परसम्ब ध्यपि 'न स्पृशेत्' न संघट्टयेत् 'कारणसमर्पितमपि' केनाप्यगारिणा केनापि भयस्नेहादिहेतुनाऽर्पितमपि 'निमेषक्षणार्द्ध- २५ मपि' तत्र निमेषो-नेत्रसञ्चालनरूपः अष्टादशनिमेषैः काष्ठा काष्ठाद्वयेन लवः लवपञ्चदशभिः कला कलाद्वयेन लेशः लेशैः 8|॥२८॥ पञ्चदशभिः क्षणः तयोरर्द्धमपि स गच्छः । यद्वा यत्र परकीयमपि हिरण्यस्वर्ण हस्तेन साधुन स्पृशेत् कारणसमर्पितमपि, SASAKALISASIRIUS २७

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88