Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 56
________________ वृत्ती श्रीगच्छा कीरइ बीयपएणं सुत्तमभणियं न जत्थ विहिणा उ । उप्पण्णे पुण कजे दिक्खाआयंकमाईए ॥ ८६ ॥ 16 आर्यावर्तचारलघु- कीरइ०॥ 'क्रियते' विधीयते 'द्वितीयपदेन'उत्सर्गपदापेक्षयाऽपवादपदेन 'सुत्तमभणिय'मित्यत्र मकारोऽलाक्षणिकःनम् गा.८६ तासूत्रे-वृहत्कल्पादौ अभणितं-भगवता अकथितं सूत्रभणितं साध्वीपदे न 'यत्र' गणे 'विधिवत्' शास्त्रोक्तप्रकारेण, तुशब्दो-19 अनेकद्रव्यक्षेत्रकालभावप्रकारसूचकः, 'उत्पन्ने प्रकटीभूते पुनः कार्ये महालाभकारणे, किंभूते कार्ये ?-दीक्षायां गृहीतायांद ॥ २७॥ दीक्षाऽऽतङ्कादिकं तस्मिन् , आदिशब्दाद्विषमविहारादाविति, आतङ्क आदिर्यत्र तत्, स न गच्छ इति ॥ अत्र किञ्चिन्निशीथचूर्णिपञ्चदशोद्देशकगतं यथा-"एत्थ सीसो पुच्छइ-आगमे य पवावणिज्जा अज्जा अतो संसओ किं परियट्टियषाओ न | परियट्टियबाओ?, आयरिओ भणइ-णत्थि कोइ णियमो, जहा अवस्सं परियट्टियवाओ णत्थि वत्ति, जइ पुण पधावेत्ता द्र आणाए परिवट्टति तो महानिजराए वइ, अह अणाणाए उ पालेइ तो अतिमहामोहं पकुबइ, दीहं संसारं णिवत्तेइ, तो केरिसेण परियट्टियवाओ? को वा परियट्टणे विही ?,अतो भण्णइ-सहू ? भीयपरिसित्ति २,एतेहिं दोहिं पदेहिं चउभंगो कायषो, सहू भीयपरिसे १ असहू भीयपरिसो २ सह अभीयपरिसो ३ असहू अभीयपरिसो ४, तत्थ धितिबलसंपुण्णो इंदियणिग्गहसमत्थो थिरचित्तो य आहारुवहिखेत्ताणि य तप्पाउग्गाणि उप्पाएउं समत्थो एरिसो सह १,जस्स भया सबो साहुसाहुणि-18 वग्गो ण किंचि अकिरियं करेइ भया कंपइ एरिसो भीयपरिसो २, एत्थ पढमभंगिल्लस्स परिवट्टणं अणुण्णायं, सेसेसु तिसुपर ॥२७॥ | भंगसु णाणुण्णायं, अह परिय१ति तो चउगुरूं, सो पढमभंगिल्लो जह जिणकप्पं पडिवजओ अणुवट्टावगस्सासति जइ। |जिणकप्पं पडिवज्जइ तो चउगुरुगा, अण्णं च जिणकप्पठियस्स जा णिज्जरा सा उ विहीए संजतीओ अणुपालेयंतस्स विउलतरा णिज्जरा भवति"त्ति ॥ ८६ ॥ किञ्च ENABLESSOCIAS

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88