Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
मूलगुणेहिं विमुकं बहुगुणकलियंपिलखिसंपलं । उत्तमकुलेऽवि जायं निद्धाडिजद तयं गच्छं ॥ ८७॥
मूलगुणही. |मूलगु०॥ बहुगुणकलितं' विज्ञानादिगुणवृन्दसहितमपि 'बहुलब्धिसंपन्नं' अनेकाहारवस्त्राद्युत्पादनलब्धिकलितं मधुक्षीराश्र
ननिर्घाटनं वादिलब्धियुक्तं वा उत्तमकुलेऽपि जातं' उपभोगादिक चान्द्रादिके वा कुले जातम्-उत्पन्नं,एवंविधगुणयुक्तमपि साधुसाध्वी
हिरण्यादिद्रवर्ग 'मूलगुणैः' प्राणातिपातविरमणादिभिः विशेषेण मक्त-भ्रष्टं विमुक्तं यत्राचार्याः 'निर्धाटयन्ति' तिरस्कारं कृत्वा स्वगणा
दावर्जनं च |निष्काशयन्तीत्यर्थः 'तयंति स गच्छः, उपलक्षणात स्त्यानद्धिनिद्राऽतिदुष्टस्वभावलक्षणमपि निष्काशयंतीति ॥ ८७॥
गा.८७-८९ जत्थ हिरण्ण सुवण्णे धणधण्णे कंसतंयफलिहाणं । सयणाण आसणाण य झुसिराणं चेव परिभोगो ॥ ८८॥ जत्थ य वारडिआणं तेकूडिआणं च तहय परिभोगो । मुत्तुं मुक्किलवत्थं का मेरा तत्थ गच्छमि ? ॥८९॥ | जत्थ य हि०॥ जत्थ य वा०॥ यत्र गणे 'हिरण्यस्वर्णयोः' तत्र हिरण्य-रूप्यं अघटितस्वर्ण वा स्वर्ण च घटितस्वर्ण, तथा
"धनधान्ययोः' तत्र धनं चतुर्धा-गणिमं-पूगफलनालिकेरादिकं १ धरिम-गुडादि २ मेयं-घृतादि ३ पारिच्छेद्य-माणिदक्यादि ४, अत्राद्यन्तभेदेनाधिकारः, धान्यं-अपक्कयवगोधूमशालिमद्गादि चतुर्विंशतिविधं, 'कंस'त्ति कांस्यानि-स्थालक
चोलकादीनि पात्राणि 'तंब'त्ति ताम्राणि-ताम्रसम्बन्धिलोट्टिकादीनि स्फटिकरत्नमयानि भाजनादीनि, उपलक्षणत्वात् | काचकपदिकादन्तादिबहमूल्यानि पात्राणि, पात्रादिषु च पित्तलकादिवालिकानां बन्धनानि तेषां, तथा चोक्त निशीथसूत्र द आचाराङ्ग च-"जे भिक्खू वा भिक्खुणी वा अयपायाणि वा १ कसपा०२ तंबपा०३ त उयपा०४ सुवण्णपा०५रूप्पपा०
६ सीसगपा० ७रीरियपा०८ हारपुटपत्तिलोहपा०९मणिकायपा. १० संखपा० ११ सिंगपा० १२ दंतपा० १३ चेल
ASSASARAMSADHAN

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88