Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 62
________________ |९७-९९ CACA%AA श्रीगच्छा- परुप्परं पीई भवइ, तओ सबेऽवि साहवो अजाए अणुवटुंति, अजाणुरागरत्ता न मुणंति अप्पणो सज्झायपडिलेहणाइ-3 कषायवर्जचारलघु- असंजमहाणी, तओ संघाडए संजमहाणिकारणीए रजं भवति, संजईए संघाडए रज कुणमाणीए पयठाणीयावि नम् मा. वृत्ती |पहाणपुरिसा रजुबंधणबद्धबइलतुल्ला भवंति, साहूणं च दुग्गई फलं भवइ, अओ उस्सग्गमग्गेण साहहिं समं भोयणवेलाए अण्णत्थवि बहुसंसग्गो संजईए न कायबो'त्ति, साहुणाऽविपढमपएण संजईण मंडलीए एगागिणान गंतवं"ति ॥१६॥ ॥३०॥ अथ सन्मुनिसद्गणप्ररूपणेन सद्गणस्वरूपमाहजत्थ मुणीण कसाया, जगडिजंतावि परकसाएहिं । निच्छिति समुढे सुनिविट्ठो पंगुलो चेव ॥९७॥ २० धम्मंतरायभीए भीए संसारगन्भवसहीणं । न उईरंति कसाए मुणी मुणीणं तयं गच्छं ॥९८॥ कारणमकारणेणं अह कहवि मुणीण उद्यहि कसाए । उदएवि जत्थ रुंभहि खामिजह जत्थ तं गच्छं ॥१९॥ ___ जत्थ० ॥ धम्म० ॥ कारण ॥ आसां व्याख्या यथा-यत्र गणे मन्वन्ते-जानन्ति तत्त्वस्वरूपमिति मुनयस्तेषां न मुनीनां परमर्षीणां 'कषायाः' क्रोधमानमायालोभरूपाः 'जगडि जंतावित्ति दीप्यमाना अपि-धगधगायमानं क्रियमाणा अपि, कैः?-परेषां-दासदासीमातङ्गद्विजामात्यभूपालादीनां कषाया उत्कटक्रोधादयस्तैः परकषायैः नेच्छति समुत्थातुं मेतार्यगजसुकुमालस्कन्धकाचार्यशिष्यादीनां कषायवत् , 'चेव'त्ति यथार्थे यथा 'सु' इति अतिशयेन निविष्टः-स्थित सुनिविष्टः'||Ins 8| पदमपि गन्तुमसमर्थ इत्यर्थः 'पङ्गुलः' पल: उत्थातुं न शक्नोतीति ॥ ९७ ॥ अगाधसंसारसागरे पततां जीवानां पत्ते द इति धर्म:-सर्वज्ञोक्तज्ञानदर्शनचरणरूपस्तस्यान्तरायो-निद्राविकयाकुमत्यादिविघ्नस्तस्माद्रीताः-त्रस्ताः, तथा 'भीताः' 54-54-%95% C ॥३०॥ 3

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88