Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 61
________________ S | आर्यापाठ नवर्जनम् गा.९४-९६ ढचारित्तं मुत्तं आइजं मइहरं च गुणरासिं । इको अज्झावेई तमणायारं न तं गच्छं॥९४॥ दढचा०॥ दृढं चारित्रं-पञ्चमहाव्रतादिलक्षणं यस्याः सा तथा तां 'मुक्तां' निःस्पृहां 'आदेयां' लोके आदेयवचना 'मइहरं' ति मतिगृह-गुणराशिं साध्वीं घशब्दात् महत्तरां यद्वा महत्तरपदस्थितां सर्वसाध्वीनां स्वामिनीमित्यर्थः, मह- त्तरास्वरूपं यथा-"सीलस्था कयकरणा कुलजा परिणामिया य गंभीरा । गच्छाणुमया वुड्डा महत्तरत्तं लहइ अज्जा ॥१॥" एवंविधामप्येकाकिनीमायाँ 'एक' अद्वितीयो मुनिः 'अध्यापयति' सूत्रतोऽर्थतो वा तन्त्रं पाठयतीत्यर्थः हे शिष्य ! तमनाचारं जानीहि, न तं गच्छं, 'मुत्तुं'ति पाठान्तरे यत्र गणे दृढचारित्रं मदहरं गुणराशिं एवंविधमाचार्य मुक्त्वा-परित्यज्य, |एतदुक्तं भवति-एवंविधः कदाचिदध्ययनोद्देशकादिकं पाठयेदिति ॥१४॥ घणगजिय हयकुहए विजूदुग्गिज्झगूढहिययाओ। अजा अवारिआओ इत्थीरज न तं गच्छं॥९॥ | जत्थ समुद्देसकाले साहणं मंडलीइ अजाओ। गोअम! ठवंति पाए इत्थीरजं न तं गच्छं ॥१६॥ घनस्य गर्जितं भाविनि दुज्ञेयं हयस्य कुहक-उदरस्थो वायुविशेषः विद्युत्-प्रतीतैव ता इव दुर्गाचं हृदयं यासां ता आर्या अवारिता:-स्वेच्छाचारिण्यो यत्र गणे तत् स्त्रीराज्यं न तु स गच्छः ॥ ९५॥ | जत्थ०॥ यत्र गणे 'समुदेशकाले' भोजनकाले साधूनां मण्डल्यां 'आर्याः' संयत्यः हे गौतम! 'पादौ स्थापयन्ति' मण्डलीमध्ये आगच्छन्तीत्यर्थः, तत् स्त्रीराज्यं जानीहि त्वं, न तं गच्छम् । जओ-"अकाले पइदिणं आगच्छमाणीए लोयाणं संका भवइ, भोयणवेलाए सागारियाऽभावेण मोकलमणेण आलावे संलावे भवइ, साहूर्ण चउत्थे संका भवइ, USRAHASISMISSASSUM

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88