SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ S | आर्यापाठ नवर्जनम् गा.९४-९६ ढचारित्तं मुत्तं आइजं मइहरं च गुणरासिं । इको अज्झावेई तमणायारं न तं गच्छं॥९४॥ दढचा०॥ दृढं चारित्रं-पञ्चमहाव्रतादिलक्षणं यस्याः सा तथा तां 'मुक्तां' निःस्पृहां 'आदेयां' लोके आदेयवचना 'मइहरं' ति मतिगृह-गुणराशिं साध्वीं घशब्दात् महत्तरां यद्वा महत्तरपदस्थितां सर्वसाध्वीनां स्वामिनीमित्यर्थः, मह- त्तरास्वरूपं यथा-"सीलस्था कयकरणा कुलजा परिणामिया य गंभीरा । गच्छाणुमया वुड्डा महत्तरत्तं लहइ अज्जा ॥१॥" एवंविधामप्येकाकिनीमायाँ 'एक' अद्वितीयो मुनिः 'अध्यापयति' सूत्रतोऽर्थतो वा तन्त्रं पाठयतीत्यर्थः हे शिष्य ! तमनाचारं जानीहि, न तं गच्छं, 'मुत्तुं'ति पाठान्तरे यत्र गणे दृढचारित्रं मदहरं गुणराशिं एवंविधमाचार्य मुक्त्वा-परित्यज्य, |एतदुक्तं भवति-एवंविधः कदाचिदध्ययनोद्देशकादिकं पाठयेदिति ॥१४॥ घणगजिय हयकुहए विजूदुग्गिज्झगूढहिययाओ। अजा अवारिआओ इत्थीरज न तं गच्छं॥९॥ | जत्थ समुद्देसकाले साहणं मंडलीइ अजाओ। गोअम! ठवंति पाए इत्थीरजं न तं गच्छं ॥१६॥ घनस्य गर्जितं भाविनि दुज्ञेयं हयस्य कुहक-उदरस्थो वायुविशेषः विद्युत्-प्रतीतैव ता इव दुर्गाचं हृदयं यासां ता आर्या अवारिता:-स्वेच्छाचारिण्यो यत्र गणे तत् स्त्रीराज्यं न तु स गच्छः ॥ ९५॥ | जत्थ०॥ यत्र गणे 'समुदेशकाले' भोजनकाले साधूनां मण्डल्यां 'आर्याः' संयत्यः हे गौतम! 'पादौ स्थापयन्ति' मण्डलीमध्ये आगच्छन्तीत्यर्थः, तत् स्त्रीराज्यं जानीहि त्वं, न तं गच्छम् । जओ-"अकाले पइदिणं आगच्छमाणीए लोयाणं संका भवइ, भोयणवेलाए सागारियाऽभावेण मोकलमणेण आलावे संलावे भवइ, साहूर्ण चउत्थे संका भवइ, USRAHASISMISSASSUM
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy