Page #1
--------------------------------------------------------------------------
________________ // अर्हम् ॥ श्रीमदानन्दविमलाचार्यान्तिपच्छ्रीमद्वानरर्षिविहितवृत्तियुतं श्रीमद् गच्छाचारप्रकीर्णकम् । ANNEL अस्-5-AR-20-25RPS प्रकाशयित्री प्राग्मुद्रितागमविक्रयागतद्रव्यसाहाय्येन आगमोदयसमितिः शाह, वेणीचन्द्र सुरचन्द्रद्वारा-श्रीआगमोदयसमितिः SHRE-H मोहमय्या निर्णयसागरमुद्रणालये कोलभाटवीथ्यां 23 तमे निलये रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम्. प्रतयः 1250 ],वीरसंवत् 2450. विक्रम संवत् 1980. क्राइष्ट सन् 1923. [पण्यम् ..
Page #2
--------------------------------------------------------------------------
________________ Printed by Ramchandra Yesu Shadge at the Nirtaya Sagar Press, 23, Kolbhat Lane Bombay. Published by Shah Venichand Surchand for Agamodaya Samiti, Mehesana.
Page #3
--------------------------------------------------------------------------
________________ गच्छा. 1 ॥ अहं ॥ गच्छायारपइण्णयं । श्री पार्श्वजिन मानम्य, तीर्थाधीशं वरप्रदम् । गच्छाचारे गुरोर्ज्ञातां, वक्ष्ये व्याख्यां यथाऽऽगमम् ॥ 1 ॥ शायद प्रयोजनाभिधेयसम्बन्धमङ्गलान्यभिधातव्यानि, तत्र प्रयोजनमनन्तरपरम्परभेदाद् द्विधा, पुनरेकैकं कर्तृश्रोतृभेदाद् द्विधा, तत्र गच्छाचार प्रकीर्णककर्त्तुरनन्तरप्रयोजनं शिष्यावबोधः, परम्परं स्वपवर्गप्राप्तिः, श्रोतुरप्यनन्तरं तदर्थावगमः, परम्परं तु मुक्तिपदप्राप्तिः 1 अभिधेयं तु गच्छाचारः, तस्यैव भणिष्यमाणत्वात् 2, सम्बन्धश्चोपायोपेयभावलक्षणः, तत्र वचनरूपापन्नमिदमेव गच्छाचारप्रकीर्णकमुपायः, उपेयं तु तदर्थपरिज्ञानम् 3, मङ्गलं द्विधा द्रव्यभावभेदात्, तत्र द्रव्यमङ्गलं पूर्णकलशादि, तद् अनैकान्तिकत्वात् मुक्त्वा भावमङ्गलं तु शास्त्रकर्तुरनन्तरोपकारित्वादभीष्टदैवतस्य वर्द्धमानस्वामिनो नमस्कारद्वारेणाह नमिऊण महावीरं तियसिंदनमंसियं महाभागं । गच्छायारं किंची उद्धरिमो सुयसमुद्दाओं ॥ 1 ॥ 'नत्वा' प्रणम्य, कं ? - महांश्चासौ वीरश्च महावीरस्तं महावीरं, किंविशिष्टम् ? - त्रिदशाः - सुमनसस्तेषामिन्द्रैः मङ्गलाभिधेयादि गा. 1 10
Page #4
--------------------------------------------------------------------------
________________ उन्मार्गसन्मार्गगच्छवासफलंगा .2-7 वृत्ती श्रीगच्छा- ईशैर्नमस्थितं-नमस्कृतं 'महाभाग' विश्वविख्यातचतुस्त्रिंशन्महाऽतिशयविराजमानं अचिन्त्यशत्यन्वितं वा, गच्छस्यचारलंघु- है भावमुनिवृन्दस्याचारो-ज्ञानाचारादिः गणमर्यादारूपो वा तं गच्छाचारं 'किश्चित् स्वल्पमुद्धरामो वयं, श्रुतमेव द्वादशाङ्गीलक्षणमेव समुद्रः-सागरः श्रुतसागरस्तस्मात्-श्रुतसमुद्रात् ॥ 1 ॥ अथ प्रथमं तावदुन्मार्गस्थिते गच्छे वसतां फलं दर्शयति- . | अत्थेगे गोयमा ! पाणी, जे उम्मग्गपइट्टिए । गच्छंमि संवसित्ताणं, भमई भवपरंपरं ॥ 2 ॥ ओइल् अत्थे0 ॥ अस्तीत्यव्ययं बहुवचनार्थे 'अस्ति' सन्ति विद्यन्त इत्यर्थः 'एके' केचित्-वैराग्यवन्तः 'प्राणिनो' जीवाः हे गौतम ! 'ये' जीवाः अज्ञानत्वेन पण्डितमन्यत्वेन च मार्गदूषणपूर्वकमुत्सूत्रप्ररूपणा यत्र स उन्मार्गः अथवा यत्र है पञ्चाश्रवप्रवृत्तिः स उन्मार्गस्तस्मिन् प्रतिष्ठिते-प्रकर्षेण स्थिते एवंविधे 'गच्छे' साध्वाभासगणे 'संवसित्ताणं' ति उषित्वा 'भ्रमन्ति' परिभ्रमणं कुर्वन्तीत्यर्थः, कां ?-भवस्य-चतुर्गतिलक्षणस्य परम्परा-परिपाटी तां भवपरम्पराम् ॥ 2 ॥ अथ । किश्चित्प्रमादवतामपि सन्मार्गस्थिते गच्छे वसतां गाथापञ्चकेन फलं दर्शयति जामद्ध-जाम-दिण पक्खं, मासं संवच्छरंपि वा । सम्मग्गपट्टिए गच्छे, संवसमाणस्स गोयमा ! ॥ 3 ॥ लीला अलसमाणस्स, निरुच्छाहस्स वीमणं । पिक्खविक्खाइ अण्णेसिं, महाणुभागाण साहूणं ॥ 4 ॥ उज्जम सबथामेसु, घोरवीरतवाइयं । लज्जं संकं ऐक्कम्म, तस्स विरियं समुच्छले ॥ 5 ॥ वीरिएणं तु जीवस्स, समुच्छलिएण गोय्मा!| जम्मंतरकए पावे, पाणी मुहुत्तेण निद्दहे ॥ 6 ॥
Page #5
--------------------------------------------------------------------------
________________ इयतः साधनात चार-दारुणादिवयावृत्य वीर्य तम्हा निउणं निहालेउ, गच्छं सम्मग्गपट्टियं । वसिज तत्थ आजम्म, गोयमा ! संजए मुन्नी॥7॥ सद्गच्छफल 'jAma'tyAdigAthApaJcakam // 'यामाई' प्रहरार्द्ध 'याम' प्रहरं 'दिन' अहोरात्रं 'पक्षमासार्द्ध 'मास' पक्षद्वयं 'संवत्सरं । द प्रतीतं, अपिशब्दादू वर्षद्वयादिकं यावत् ,वाशब्दो विकल्पार्थः, 'सन्मार्गप्रतिष्ठिते' जिनोक्तवचने यथाशक्ति स्थिते ऽगच्छे । सत्साधुगणे 'संवसमानस्य' निवासं कुर्वाणस्य साधोर्वक्ष्यमाणलक्षणस्येतिशेषः हे गौत्म्!॥3॥किण्भूत्स्य् ?-लीलया-सुखत्वेन 'alasamANassa'tti आलस्यं कुर्वाणस्य 'निरुत्साहस्य' निरुद्यमस्य 'vImaNaM'ti षष्ठ्यर्थे द्वितीया 'विमनस्कस्य' शून्यचित्तस्य 'पिक्खविक्खाईत्ति पश्यतः साधूनां 'महानुभागानां' प्रौढप्रभावाणाम् ॥ 4 ॥ 'उद्यम' अनालस्यं 'सर्वस्थामसु' सर्वक्रियासु, किंभूतमुद्यमं?-'घोरवीरतवाइति घोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वात् 'vIra'nti वीरे-कर्मरिपुविदारणसमर्थे भवं वैरं, एवंविधं तप आदिर्यत्र तम् , आदिशब्दाहुष्करगु,दिवैयावृत्त्यं, 'लज्जा' ब्रीडां 'शङ्कां' जिनोक्ते गुरुवचने च संशयरूपां 'अतिक्रम्य' सर्वथा परित्यज्य 'तस्य' सुखशीलादिदोषयुक्तस्यापि साधोः 'वीर्य' जीवोत्साहरूपं समुच्छलेत् , अहमपि जिनोक्त। क्रियां करोमि येन दुष्टदुःखसागरान्मुञ्चामीत्यर्थः, षष्ठाडोक्तशेलकाचार्यवत् ॥ 5 ॥ वीर्योच्छलने फलमाह-वीर्येण तु जीवस्य समुच्छलितेन हे गौतम! 'जन्मान्तरकृतानि' बहुभवोपार्जितानि 'पापानि' ज्ञानावरणादिदुष्कर्माणि 'प्राणी' आसन्नमो. |क्षकः 'मुहूर्तेन' अन्तर्मुहूर्तमात्रेण 'निर्दहेत्' भस्मसात्कुर्यादित्यर्थः, स्कन्धकाचार्यशिष्यदृढप्रहारिमरुदेव्यादिवदिति ॥ 6 ॥ यस्मादालस्यवतामपि सद्गणे एते गुणास्तस्मात् 'निपुणं' आत्ममोक्षकर, यथा स्यात्तथा 'निभाल्य' ज्ञानचक्षुषाटूवलोक्य 'गच्छं' गणं 'सन्मार्गप्रस्थितं' जिनोक्तमार्गव्यवस्थितं 'वसेत्' गुर्वाज्ञापूर्वक निवासं कुर्यादित्यर्थः, 'तत्र' सद्गणे KAR ख्वाज्ञापूर्व स्यात्तथा महारिमरुदेवशासन
Page #6
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघुवृत्तौ ॥ 2 ॥ जन्म मर्यादी कृत्य 'आजन्म' यावज्जीवमित्यर्थः 'हे गौतम !' 'संयतः' षड्जीव पालनतत्परः 'मुनिः' गुर्वभिप्रायागमवेत्ता ॥ 7 ॥ अथ सद्गुणः सदाचार्येणैव भवत्यतः सदाचार्य लक्षणमाह मेढी आलंबणं खंभं, दिट्ठी जाणं सूत्तिमं । सूरी जं होइ गच्छस्स, तम्हा तं तु परिक्खए ॥ 8 ॥ मेढी0 ॥ 'meDhI'tti मेढिः- पशुबन्धार्थं खलमध्ये स्थूणा, यथा तया बद्धानि बलीवर्दादिवृन्दानि मर्यादया प्रवर्त्तन्ते, 'आलम्बनं' यथा गर्त्तादौ पतज्जन्तोर्हस्ताद्याधार आलम्बनं तथा भवगर्त्तायां पततां भव्यानामाचार्य आलम्बनं, कामातुरस्वशिष्यं प्रति नन्दिषेणवत्, 'खंभ' यथा स्तम्भो गृहाधारो भवति तथाऽऽचार्यः साधुसंयम गृहाधारः मेघसंयमगृहं प्रति श्रीवीरवत्, 'दिठ्ठी' ति नेत्रं यथा नेत्रेण हेयोपादेयं विलोक्यते तथाऽऽचार्यरूपनेत्रेण हेयोपादेयं ज्ञायते प्रदेशिवत्, 'यानं' यानपात्रं यथा अच्छिद्रं यानपात्रं सत्संयोगे तीरं प्रापयति तथाऽऽचार्योऽपि भवतीरं प्रापयति, जम्बूस्वामिनं प्रति श्रीसुधर्मस्वामिवत्, 'सूत्तिम' मिति सुष्ठु - अत्यर्थ दृढा गुप्तिः - नवब्रह्मचर्यरूपा अस्यास्तीति सुगुप्तिमान्, यद्वा सुष्ठु - अतिशायिनी कुमतकर्कशप्रस्तरटङ्कणायमाना सङ्घपद्मचन्द्रायमाना युक्तिरस्यास्तीति सुयुक्तिमान्, अथवा 'सूत्तम' मिति पाठे तु सुठु। अतिशयेनाचार्यगुणैरुत्तमः 'यत्' यस्मात् एवंविधः 'सूरिः' आचार्यो भवति 'गच्छस्य' गणस्य योग्यस्तस्मात् 'तं' आचार्य 'परिक्खए ऽति तस्य परीक्षां कुर्यादित्यर्थः ॥ 8 ॥ सन्मार्गस्थिताचार्यस्वरूपं किञ्चिद्दर्शितं, अथैतद्विपरीतस्वरूपं प्रश्नयन्नाह - भवं ! केहिं लिंगेहिं, सूरिं उम्मग्गपट्ठियं । विद्याणिजा छउमत्थे, मुणी ! तं मे निसामय ॥ 9 ॥ भय0 ॥ 'हे भगवन् !' हे पूज्य ! कैः 'लिङ्गैः' लक्षणैः सूरिं 'उन्मार्गप्रस्थितं' विरुद्धमार्गव्यवस्थितं विजानीयात् आचार्य लक्षणम् गा. 8-9 20 25 ॥ 2 // 28
Page #7
--------------------------------------------------------------------------
________________ 'छद्मस्थः' केवलज्ञानकेवलदर्शनशून्यः ?, इति परप्रश्ने सति गुरुराह-'हे मुने' हे भिक्षो ! 'तत्' उन्मार्गप्रस्थिताचार्यचिहं उन्मार्गगादमे मम कथयतस्त्वं 'nisAmaya'tti शृणु-आकर्णय ॥ 9 ॥ मिसूरिचिसच्छंदयारिं दुस्सीलं, आरंभेसु पवत्तयं । पीढयाइपडिबद्धं, आउक्कायविहिंसगं ॥ 10 ॥ हं गा. मूलुत्तरगुणभट्ट, सामायारीविराहयं । अदिण्णालोयणं निचं, निचं विगहपरायणं ॥ 11 ॥ C10-11 सच्छन्द0 मूलु0 ॥ स्वच्छन्देन-स्वाभिप्रायेण न तु जिनवचनेन चरति स्वपूजार्थ मुग्धकुमतिपातनार्थ च यः स है स्वच्छन्दचारी तं स्वच्छन्दचारिणं दुष्टं-जिनगुर्वाज्ञाभञ्जकत्वेन शीलम्-आचारः पश्चाचारलक्षणो यस्य स दुःशीलस्तं दुःशीलं, अथवा दुरिति कुत्सितः-परवञ्चनाऽनाचारसेवनादिलक्षणः शीलं-स्वभावो यस्य स दुःशीलस्तं दुःशील, 'AraMbhesu'tti बहुवचनात्संरम्भसमारम्भयोर्ग्रहणं, तत्रारम्भः-पृथिव्यादिजीवोपघातः1 संरम्भो-वधसङ्कल्पः2 समारम्भःपरितापः 3 तेषु प्रवर्तकं, वर्षाकालं विनेति शेषः, पीठम्-आसनमुपवेशनार्थ, आदिशब्दात्पट्टिकादयस्तेषु प्रतिबद्धं कारणं विना सेवनतत्परमित्यर्थः, आपो-जलमेव कायः-शरीरं यस्य सोऽप्कायः-अप्रासुकजले तस्य विविधं-अनेकधा पदक्षालनपात्रक्षालनादिप्रकारेण हिंसकं-घातकं अप्कायविहिंसकम् ॥ 10 ॥ मूलु0॥ चारित्रकल्पवृक्षस्य मूलकल्पा गुणाः-प्राणातिपातविरमणादयो मूलगुणाः, मूलगुणापेक्षया उत्तरभूता गुणाः-पिण्डविशुद्ध्यादयो वृक्षस्य शाखा इवोत्तरगुणास्तेभ्यो भ्रष्टं-सर्वथा तत्राप्रवर्तकं, 'सामायारीविराहयं ति त्रिधा सामाचारी-ओघनियुक्तिजल्पितं सर्वमोघसामाचारी, सा च नवमपूर्वात्तृतीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमात् प्राभृतात् तत्राप्योघप्राभृतान्नि!-17 HOSALAMMARC56454545 FACARRARSAACANCE
Page #8
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघुवृत्ता ॥ 3 ॥ RECENSESSISTAR ढेति 1, पदविभागसामाचारी जीतकल्पकनिशीथादिच्छेदग्रन्थोक्ता, साऽपि नवमपूर्वादेव 2, चक्रवालसामाचारी तु अभ्यर्थ- उन्मार्गगा6 नैव तावत्साधूनां न कल्पते, कारणे तु यद्यभ्यर्थयेत् परं तत्रेच्छाकारः कार्यः, यद्वा तस्य कुर्वतः किश्चित् कश्चिन्निर्जराथीं है। मिसूरिचिब्रूते, यथा-तव कार्यमहं विधास्ये, तत्रापीच्छाकारो न बलात्कारः, दुविनीते बलात्कारोऽपि 1, कल्पाकल्पे ज्ञाननिष्ठां । हूं गा. 10-11. प्राप्तस्य संयमतपोभ्यामान्यस्य गुरोनिर्विकल्पं वाचनादौ यद्य्यं वदत तत्तथेति वाच्यं 2, संयमयोगेऽन्यथाऽऽचरिते सति मिथ्याकारः 3, ज्ञानाद्यर्थमवश्यं गमने आवश्यिकी कार्या 4, वसतिचैत्यादौ प्रविशन्नैषेधिकी कुर्यात् 5, कार्योत्पत्ती गुरोरापृच्छनं 6, गुरुणा पूर्वनिषिद्धेनावश्यकार्यत्वात्प्रतिपृच्छा, पूर्वनिरूपितेन वा करणकाले पुनः प्रतिपृच्छा 7, पूर्वगृही. तेनाशनादिना छन्दनम्-आह्वानं साधूनां कार्यम् 8, अटनार्थ गच्छता निमन्त्रणं 9, ज्ञानाद्यर्थमन्यगुरोराश्रयणमुपसंपत् |10-3 / अन्या वा निशीथोक्ता दशधा सामाचारी, यथा प्रातःप्रभृति क्रमशः प्रतिलेखना उपधेः 1, ततः प्रमार्जना वसतेः 2, भिक्षा कार्या 3, आगतैरीर्या प्रतिक्रम्या 4, आलोचनं कार्य गृहानीतानां 5, असुरसुरंतिभोक्तव्यं 6, कल्पत्रयेण पात्रकाणां धावनं कार्य 7, विचारः सञोत्सर्गार्थ बहिर्यानं 8, स्थण्डिलानि 'बारस 2 तिनि यत्ति 27 कार्याणि 9/5 प्रतिक्रमणं कार्य 10 इत्यादि, विशेषतस्तु पश्चवस्तुकद्वितीयद्वारे ज्ञेया, तस्या विराधको-भञ्जकस्तं सामाचारीविराधकं, नित्यं यावज्जीवमित्यर्थः, दत्ता-अर्पिता आलोचना-स्वपापप्रकाशनरूपा येन स दत्तालोचनो न दत्तालोचनः अदत्तालोचनस्तमदत्तालोचनं स्वपापाप्रकाशकमित्यर्थः, महानिशीथोक्तरूपीसाध्वीवत् , आलोचनाग्रहणं किञ्चिद् यथा-प्रथम स्वकीयाचार्यपाधै आलोचयितव्यं 1 तदभावे स्वोपाध्याये 2 तदभावे स्वप्रवर्तके 3 तदभावे स्वस्थविरे 4 तदभावे गणाव
Page #9
--------------------------------------------------------------------------
________________ ताच्छेदिनि 5, अथ स्वगच्छे पश्चानामप्यभावे परगच्छे सांभोगिके आचार्यादिक्रमेणालोचयितव्यं, सांभोगिके गच्छे। उन्मार्गगा पश्चानामप्यभावे संविग्नेऽसांभोगिके पश्चाचार्यादिक्रमेणालोचयितव्यं, संविग्नासाम्भोगिकानामप्यभाव गीतार्थपार्श्वस्थ- तमिसूरिचिसमीपे तदभावे सारूपिके संयतवेषगृहस्थे तदभावे गीतार्थपश्चात्कृते त्यक्तचारित्रवेषगृहस्थे तदभावे सम्यक्त्वभा हंगा. |10-11 वितदेवतायां, यतो देवता महाविदेहादौ जिनानापृच्छय कथयत्यतः, तदभावे जिनप्रतिमापुरतः, तदभावे पूर्वाद्यभिमुखोऽहंतः सिद्धानभि समीक्ष्य जानन् प्रायश्चित्तविधि स्वयमेव प्रायश्चित्तं प्रतिपद्यते, एवं प्रतिपद्यमानः शुद्ध एवेति, तथा नित्यं-सदा सर्वत्र विरुद्धा कथा विकथा, तत्र स्त्रीकथा 1 भक्तकथा 2 देशकथा 3 राजकथा 4 मृदुकारु|णिकाकथा 5 दर्शनभेदिनीकथा 6 चारित्रभेदिनीकथा 7 रूपा सप्तधा, आद्याश्चतस्रः कण्ठ्याः , श्रोतृहृदयमार्दवजननान्मृद्वी सा चासौ पुत्रादिप्रलापप्रधानत्वात्कारुण्यवती मृदुकारुणिका, यथा-"हा पुत्त ! 2 हा वच्छ ! 2 मुक्कासि कहमणाहाऽहं । एवं कलुणपलावा जलंतजलणेऽज सा पडिया ॥ 1 ॥ " दर्शनभेदिनी ज्ञानाद्यतिशयतः कुतीर्थिकनिह्नवप्रशंसारूपा 6 यस्यां कथायां कथ्यमानायां कृतवारित्रमनसः प्रतिपन्नव्रतस्य वा चारित्रं प्रति भेदो भवति 7 अथवा विविधरूपा परपरिवादादिलक्षणा कथा विकथा तस्यां 'parAyaNaM'ti भृशं तत्परमित्यर्थः, भुवनभानुकेवलिपूर्वभवरोहिणीश्राविकावत् । यद्वा कथा चतुर्धा यथा-आक्षिप्यते-मोहात्तत्त्वं प्रत्याकृष्यते श्रोता यया साऽऽशेपणी 1, विक्षिप्यतेकुमार्गविमुखो विधीयते श्रोता यया सा विक्षेपणी 2 संवेद्यते-मोक्षसुखाभिलाषी विधीयते यया सा संवेदनी 3, निर्वेद्यतेसंसारनिर्विण्णो विधीयते यया सा निर्वेदिनी 4, तद्विपरीता विकथा तस्यां तत्परस्तं, हे सौम्य ! एवंविधं सूरिमुन्मार्गगा
Page #10
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघुवृत्ती ॥ 4 ॥ मिनं जानीहीति ॥ 11 ॥ पूर्व दोषवतामदत्तालोचनानां दोषवत्त्वमुक्तम् , अथ किं गुणवतामालोवन सा। परसाक्षिगृहीता विलोक्यते न वा? इत्याह क्यालोच। छत्तीसगुणसमण्णागएण तेणवि अवस्स कायक्ष । परसक्खिया विसोही सुवि ववहारकुसलेण ॥ 12 ॥ ना गा.12 - छत्ती0 ॥ देशकुलादयः षट्त्रिंशद्गुणा यथा-आर्यदेशोत्पन्नः सुखावबोधवाक्यः स्यात् 1, पैतृकं कुलं, सुकुलोद्भवो यथोक्षिप्तभारोद्वहने न श्राम्यति 2, मातृकी जातिस्तत्संपन्नो विनयान्वितःस्यात् 3, रूपवान् आदेयवाक्यः स्याद् आकृतौ गुणा वसन्तीति 4, संहननयुतो व्याख्यानादिषु न श्राम्यति 5, धृतिः-चित्तावष्टम्भस्तद्युतो गहनेष्वप्यर्थेषु न भ्रमं याति 6, अनाशंसी न श्रोतृभ्यो वस्त्राद्याकासते 7, अविकत्थनो न बहुभाषी स्यात् 8, अमायी-शाठ्यत्यक्तः 9, स्थिरपरिपाटिः, |तस्य हि सूत्रमर्थश्च न गलति 10, गृहीतवाक्योऽप्रतिघातवचनः स्यात् 11, जितपर्षत् परप्रवादिक्षोभ्यो न स्यात् 12, 30 |जितनिद्रोऽल्पनिद्रः 13, मध्यस्थः सर्वशिष्येषु समचित्तः 14, देश 15 काल 16 भाव 17 ज्ञः सुखेन विहरति 178 आसन्नलब्धप्रतिभः परतीर्थिकादीनामुत्तरदाने समर्थः 18, नानाविधदेशभाषाज्ञो नानादेशजविनेयान् सुखेन शास्त्राणि . ग्राहयति 19, पञ्चविधाचारयुतः श्रद्धेयवचनः स्यात् 24, सूत्रार्थोभयज्ञःसम्यगुत्सर्गापवादप्ररूपकः स्यात् 25, आहरण-31 दृष्टान्तः 26, हेतुर्द्विधा-कारको ज्ञापकश्च, तत्र कारको यथा घटस्य कर्ता कुम्भकारः, ज्ञापको यथा तमसि घटादीनामभिव्यञ्जकः प्रदीपः 27, उपनयः-उपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः, क्वचित् कारणं-निमित्तं 28, नया-नैगमादयस्तेषु निपुणः 29, स हि श्रोतारमपेक्ष्य तत्प्रतिपत्त्यनुरोधतः कचिद् दृष्टान्तोपन्यासं 26 कचिद्धेतूपन्यासं पारयुतः अत्तरदाने समर्थातः 14, देश ॥ 4 ॥
Page #11
--------------------------------------------------------------------------
________________ KALACHCH 27 क्वचिदधिकृतमर्थमुपसंहरति 28, नयप्रस्तावे नयानवतारयति 29, ग्राहणाकुशलः प्रतिपादनशक्तियुक्तः 30, लापरसाक्षिस्वसमयं परसमयं वेत्ति, परेणाक्षिप्त उभयं निर्वाहयति 31 / 32 / गम्भीरः-अतुच्छस्वभावः 33, दीप्तिमान् परवादिना- |क्यालोचमक्षोभ्यः 34, शिवो-मारिरोगाद्युपद्रवविघातकृत् 35, सौम्यः शान्तदृष्टितया प्रीत्युत्पादकः 36, तैः समन्वागतेन-संयु-18/ना |क्तेन तेनापि, अन्य आस्ताम् , अवश्यं-निश्चयेन कर्त्तव्या, का?-परेषामाचार्याणां साक्षिकी परसाक्षिकी विशेषेण-निर्मायत्वेन शुद्धिः-दोषमलकर्षणं विशुद्धिरालोचनेत्यर्थः, पुनः किंविशिष्टेन तेन ?-सुष्ठपि ज्ञानक्रियाव्यवहारकुशलेन-सुविहितेनेति, यद्वा सुष्वपि व्यवहारेषु पञ्चप्रकारेषु आगम 1 श्रुता 2 ज्ञा 3 धारणा 4 जीतलक्षणेषु 5 कुशलो-निपुणस्तेन, तत्राऽऽगम्यन्ते-परिच्छिद्यन्ते पदार्था अनेनेत्यागमः स च केवलिमनःपर्यायज्ञान्यवधिज्ञानिचतुर्दशपूर्विदशपूर्विनवपूर्विणां भवति, तत्र यदि केवली प्राप्यते तदा तस्यैवालोचना दीयते तदभावे परेषां 1, निशीथकल्पव्यवहारदशाश्रुतस्कन्धप्रमुखं सर्वमपि श्रुतव्यवहारः2, देशान्तरस्थिते गुरौ शिष्यो गूढपदानि लिखित्वा प्रेषयति तदाऽसौ आज्ञारूपव्यवहारः, यद्वा देशान्तरस्थितयोईयोगीतार्थयोगेंढपदैरालोचना-जातातीचारनिवेदनमाज्ञाव्यवहारः, कोऽर्थः? यदा द्वावप्याचार्यावासेवितसूत्रार्थतयाऽतिगीतार्थों क्षीणजडावलौ विहारक्रमानुरोधतो दूरदेशान्तरव्यवस्थितावत एव परस्परस्य समीपे गन्तुमसमर्थावभूतां तदाऽन्यतरः प्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्याभावे सति धारणाकुशलमगीतार्थमपि शिष्यं 8 समयभाषया गूढार्थान्यतीचारासेवनपदानि कथयित्वा प्रेषयति, तेन च गत्वा गूढपदेषु कथितेषु स आचार्यों द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं परिभाव्य स्वयं तत्रागमनं करोति, शिष्यं वा तथाविधं योग्यं गीतार्थ प्रज्ञाप्य प्रेषयति, आ E
Page #12
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघु- वृत्ती SARGICARRACHAR तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारशुद्धिं कथयतीति 3, इह केनचिद्गीतार्थसंविग्नेन गुरुणा कस्यापि शिष्यस्य आलोचक्वचिदपराधे या शुद्धिः प्रदत्ता तां तथैवावधार्य सोऽपि शिष्यस्तथैवापराधे प्रयुङ्क्ते तदाऽसौ धारणाव्यवहारः, उद्धृतपद-नादृष्टान्तः धरणरूपा वा, कश्चित्साधुर्गच्छोपकारी अप्यशेषच्छेदग्रन्थयोग्यो न भवति गुरुस्तस्योद्धृतपदानि ददाति, तेषां पदानां आचार्यकधरणं धारणाव्यवहारः 4, द्रव्यादि विचिन्त्य संहननादीनां हानिं ज्ञात्वा चोचितेन केनचित्तपःप्रकारेण यां गीतार्थाः त्यं गा. शुद्धिं दिशन्ति तत्समयभाषया जीतमुच्यते, यद्वा यत्प्रायश्चित्तं यस्याचार्यस्य गच्छे सूत्रातिरिक्तं कारणतः प्रवर्तितं । 13-14 अन्यैश्च बहुभिरनुवर्तितं तत्तत्र रूढं जीतमुच्यते, तदेवमेतेषां पञ्चानां व्यवहाराणामन्यतरेणापि व्यवहारेण युक्त एव । प्रायश्चित्तप्रदाने गीतार्थो गुरुरधिक्रियते न चागीतार्थोऽनेकदोषसम्भवादिति, अपिशब्दादनेकमव्यानां विधिना दत्तालो-8 चनस्तेनापीति ॥ 12 ॥ अथालोचनायां दृष्टान्तमाहजह सुकुसलोऽवि विजो अण्णस्स कहेइ अत्तणो वाहिं । विजुवएसं सुच्चा पच्छा सो कम्ममायरै ॥ 13 ॥ झ्सु0॥ यथा सुष्टु कुशलोऽपि-भिषक्शास्त्रे निपुणोऽपि, अपिशब्दाद्वयःप्राप्तोऽपि, 'वैद्यः' चिकित्साकर्ता 'आत्मनः ॥ स्वस्य 'व्याधिं रोगोत्पत्तिं 'अन्यस्य परवैद्यस्य 'कथयति' यथास्थितं निरूपयति, 'वैद्योपदेशं वैद्यनिरूपितं 'shrutvaa'| आकर्ण्य 'पश्चात्' परवैद्यकथनानन्ततरं सः-वैद्यस्तद्वैद्योक्तं 'कर्म' प्रतीकाररूपं 'आचरति' करोतीत्यर्थः, एवमालोचनास्वरूपज्ञाता आलोचकोऽपि सद्गुरूक्तं तपो यथाऽर्पितं करोतीति ॥ 13 ॥ अथाचार्यकृत्यं किञ्चिदाह देसं खित्तं तु जाणित्ता, वत्थं पत्तं उवस्सयं । संगहे साहुवग्गं च, सुत्तत्थं च निहालई 14 ॥
Page #13
--------------------------------------------------------------------------
________________ mokSa kA gA. 15-16 - desN0||'deshN मालवकादिकं 'क्षेत्रं' रूक्षारूक्षभाविताभावितादिरूपं तुशब्दाद् गुरुग्लानबालवृद्धप्राघूर्णादियोग्यं द्रव्यं दुर्भिक्षादिकालं च ज्ञात्वा 'वस्त्रं' आचाराङ्गायुक्तविधिना चीवरं 'पात्रं' पतगृहादिकं 'उपाश्रयं' स्त्रीपशुपण्डकवर्जितमुनियोग्यालयं संगृहीत, तथा चोक्तं स्थानाङ्गसप्तमस्थानके-आचार्योऽनुत्पन्नान्युपकरणानि सम्यगुत्पादयिता भवति, पूर्वोत्पन्नान्युपकरणानि सम्यक् संरक्षयिता उपायेन चौरादिभ्यः संगोपयिता अल्पसागरिककरणेन मलिनतारक्षणेन चेति, तथा साधूनां वर्गो-वृन्दं साधुवर्गस्तं, चशब्दात्साध्वीवर्ग च नतु हीनाचारवर्ग, तथा सूत्र-गणधरादिबद्धं तस्यार्थी-नियुक्तिभाष्यचूर्णिसङ्ग्रहणिवृत्तिटिप्पनादिरूपः सूत्रं चार्थश्च सूत्रार्थ 'निभालयति' जिनोपदेशेन चिन्तयतीत्यर्थः, चशब्दात्सुविनीतविनेयवर्ग जिनगणधराज्ञया पाठयति, अविनीतविनेयं प्रति नार्पयति प्रायश्चित्तापत्तेः, एवंविध आचार्यों मोक्षमार्गवाहकः कथितः ॥ 14 ॥ अथ मोक्षमार्गभञ्जकः कथ्यते संगहोवग्गहं विहिणा, न करेइ अ जो गणी । समणं समणिं तु दिक्खित्ता, सामायारिं न गाहए ॥ 15 ॥ - बालाणं जो उ सीसाणं, जीहाए उवलिंपए । न सम्ममग्गं गाहेइ, सोसूरी जाण वेरिओ ॥ 16 ॥ संग0 ॥ सङ्ग्रह-ज्ञानादीनां सच्छिष्याणां वा संग्रहणं, उपग्रहं च-तेषामेव भक्तश्रुतादिदानेनोपष्टम्भनं 'विधिना' उत्सगोपवादप्रकारेण न करोति स्वयं प्रमादमदिराग्रस्तत्वेन चशब्दान्न कारयति कुर्वन्तमन्यं द्वेषयति यः कश्चित् 'गणी' आचार्याभासः, तथा श्रमणं च श्रमणी 'दीक्षित्वा' व्रतारोपं विधाय 'सामाचारी' 'जयं चरे जयं चिढे' इत्यादिरूपां ASASAMHARIRASLOCAUSASHISH
Page #14
--------------------------------------------------------------------------
________________ वृत्ती 15 सत्स्वगच्छोक्तां वा 'न ग्राहयेत्' निर्जरापेक्षी सन्न शिक्षयतीत्यर्थः, तुशब्दात्सुविनीतप्रतीच्छकगणमपि न सूत्रार्थ ददाति सदसद्गुरुचारलघु- 18 सोऽयोग्य इति ॥ 15 ॥ शिष्यस्व. | बाला॥'बालानां' प्रश्नव्याकरणोक्तानां यो-गणी 'शिष्याणां' अन्तेवासिना, तुशब्दान्महत्तरा स्वशिष्यणीनां, 'जिह्वया' रूपम् गा. रसनया उपलिम्पेत् गौरिव वत्सं, भावार्थोऽयम्-अत्यन्तबाह्यहितकोमलामन्त्रणचुम्बनादिप्रकारान् करोतीत्यर्थः, 'सम्य 17-18 6 मार्ग' मोक्षपथं 'न ग्राहयति' न दर्शयति न शिक्षयतीत्यर्थः, उपलक्षणाच्छिक्षयन्तमन्यं निवारयति स आचार्यो-गणा-8 धीशो 'वैरी' रिपुरिति त्वं जानीहि, अथवाऽऽर्षत्वाद्विभक्तिपरिणामः, तमाचार्य वैरिणं जानीहि त्वमिति ॥ 16 ॥ अथासद्गुरुसद्गुर्वोः किञ्चित्स्वरूपं दर्शयति- .. जीहाए विलिहंतो न भद्दओ सारणा जहिं णत्थिं । दंडेणवि ताडतो स भद्दओ सारणा जत्थ ॥ 17 ॥ | जीहाए ॥ 'जिह्वया विलिहन्' बाह्यहितं कुर्वन्नाचार्यों 'न भद्रो' न कल्याणकृत् यत्र गणिनि- गुरौ 'सारणा' हिते। प्रवर्त्तनलक्षणा कृत्यस्मारणलक्षणा वा, उपलक्षणत्वाद्वारणा-अहितान्निवारणलक्षणा चोयणा-संयमयोगेषु स्खलितः सन्नयुक्तमेतद्भवादृशां विधातुमित्यादिवचनेन प्रेरणा, प्रतिचोदना-तथैव पुनः पुनः प्रेरणा 'नास्ति' न विद्यते, तथा दण्डेनापि यष्ट्यापि, अपिशब्दाद्दवरकादिना 'ताडयन्' शरीरे पीडां कुर्वन् स आचार्यो 'भद्रः' कल्याणकृत् यतो यत्र सारणादि विद्यत इति ॥ 17 ॥ अथ विनेयनिर्गुणत्वमाह सीसोवि वेरिओ सो u, जो गुरुं नवि बोहए । पमायमैराघत्थं, सामायारीविराहयं ॥ 18 ॥ ALA-HOMSAKAM ऋ । दण्डातमतमवावस्मारणलक्षण बाह्यहितं =
Page #15
--------------------------------------------------------------------------
________________ HEL सीसो0 ॥ दत्त्वा सन्मानवज्ञानमित्यर्थः । इत्याहनो को अम्हं यदि' चेत् आरविन्दचय 4-R गुरुबोधनं गणिस्वरूः पम् गा. 19-20 S 'सीसो0॥'shissyo'pi' स्वहस्तदीक्षितोऽपि 'वैरी' शत्रुः स यो 'गुरु' धर्मोपदेशक 'न बोधयति' हितोपदेशं न ददाति, तुशब्दाद्धितोपदेशं दत्त्वा सन्मार्गे न स्थापयति, किंभूतं ?-प्रमादो-निद्राविकथादिरूपः स एव मदिरा-वारुणी प्रमादमदिरा तया प्रस्तम्-आच्छादितं तत्त्वज्ञानमित्यर्थः सामाचारीविराधकं, षष्ठाङ्गोक्तशेलकाचार्यवत् येन चातुर्मासिकमपि न ज्ञातमिति ॥ 18 ॥ अथ कथं प्रमादिनं गुरुं बोधयति ? इत्याह। तुम्हारिसावि मुणिवर! पमायवसगा हवंति जै पुरिसा । teNa'nno को अम्हं आलंबण हुज संसारे? ॥ 19 ॥ स तुम्हा0॥ युष्मादृशा अपि हे ऽमुनिवर !' श्रमणश्रेष्ठ 'प्रमादवशगाः' प्रमादपरवशा भवन्ति 'यदि' चेत् 'पुरुषाः' पुमांसः तेन कारणेन 'अन्य' पूज्यव्यतिरिक्तः कः 'अस्माकं' मन्दभाग्यानामकृतपुण्यानां प्रमादपरवशानां भवच्चरणारविन्दचचरीकाणां त्यक्तपुत्रगृहगृहिणीनां आलम्बनं सागरे नौरिव भविष्यति भयङ्करे पीडाकरे शोकभरे दुःखाकरे अपारसंसारे चतु र्गत्यात्मके पततामिति ॥ 19 ॥ लनाणंमि दसणंमि य चरणमि यतिसुवि स्म्य्सारेसु|चोएइ जो ठवेडं गणमप्पाणं च सो अगणी ॥ 20 ॥ AI नाणं ॥ 'ज्ञाने' अष्टविधज्ञानाचारे 'दर्शने' अष्टविधदर्शनाचारे च 'चरणे' अष्टविधचारित्राचारे च त्रिष्वपि समय सारेषु, चशब्दात्तपआचारे वीर्याचारे च, 'coei'si प्रेरयति यो 'गणी' सूरिः, किं कर्तुं ?-स्थापयितुं, कं-'गणं' कुलसमुंदायरूपं 'आत्मानं च स्वयं च, चशब्दात् श्रोतृवर्ग च, स च 'गणी' आचार्यः कथितो ग्न्न्ध्रादिभिः॥20॥ पिंडं उबहिं सिजं उग्गमउप्पायणेसणासुद्धं चारित्तरक्खणट्ठा सोहिंतो होइ स चरित्ती ॥ 21 ॥ -NRNA-कसक गच्छा .2
Page #16
--------------------------------------------------------------------------
________________ चारित्रिलक्षणम् गा. श्रीगच्छा पिंडं ॥ 'पिण्ड' चतुर्विधाहारलक्षणं 'उपधि' औधिकौपग्रहिकलक्षणं, तत्रौधिकस्त्रिधा-मुखवस्त्रिका 1पात्रकेशरिका 2 गुच्छकः 3 पात्रप्रस्थापनं 4 चेति चतुर्विधो जघन्यः, पटलानि 1 रजस्त्राणं 2 पात्रबन्धः3 चोलपट्टः 4 मात्रकं 5 रजो- हरणं 6 चेति षड्विधो मध्यमः, पतग्रहः 1 कल्पत्रयं 4 चेति चतुर्विध उत्कृष्टः, औपग्रहिकोपधिरपि दण्डासनक 1 ॥ 7 दण्डक 2 पुस्तका 3 दिभेदेन त्रिधा स्यात् , विशेषतो जीतकल्पटीकादिभ्यो ज्ञेयमुपधिस्वरूपमिति, 'शय्यां' आचाराङ्गोक्तवदसतिलक्षणां, एतत्रयमुद्गमोत्पादनेषणादोषशुद्धं, तत्रोद्गमः-पिण्डस्योत्पत्तिः तद्विषया आधाकर्मिकादयः षोडश दोषा उद्गम दोषाः, एते च प्रायेण गृहिभ्यः समुत्पद्यन्ते, प्रायेणेत्युक्ते स्वद्रव्यक्रीतस्वभावक्रीतलोकोत्तरप्रामित्यलोकोत्तरपरिवर्तितरूपदोषाः साधुनाऽपि क्रियमाणा अवसेया इति 16, उत्पादना-मूलतः शुद्धस्यापि पिण्डस्य धात्रीत्वादिभिरुपार्जनं तद्विषयाः षोडश दोषाः, साधुसमुत्थाः ते उत्पादनादोषाः, साधुनैव तेषां विधीयमानत्वात् 16, एषणा-शङ्कितादिभिरन्वेषणं तद्विषया गृहिसाधुजन्या दश दोषाः एषणादोषाः, शङ्कितदोषस्य साधुभावापरिणतदोषस्य च साधुजन्यत्वात् शेषाणां च गृहिप्रभवत्वादिति, 'चारित्ररक्षार्थ' संयमपरिपालनार्थं 'शोधयन्' विशुद्धपिण्डग्रहणार्थमवलोकयन् तदप्राप्ती गुरुलघुदोषानन्वेषयंश्च भवति स 'चारित्री' चारित्रवानित्यर्थः, गुरुलघुदोषस्वरूपं यथा तत्र सर्वगुरु मूलकर्म, तत्र मूलं 180, एतस्माच्चाधाकर्मकं कर्मोद्देशिकचरमत्रिकं मिश्रान्त्यद्विकं बादरप्राभृतिका सप्रत्यपायाभ्याहृतं लोभपिण्डः अनन्तकायाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतच्छर्दितानि संयोजना साङ्गारं वर्तमानभविष्यन्निमित्तं चेति लघवो दोषाः, मूलप्रायश्चित्ताचतुर्थतपोवत् 1 तेभ्यः कमौद्देशिकाद्यभेदः मिश्रप्रथमभेदः धात्रीत्वं दूतीत्वं अतीतनिमित्तं आजीवनापिण्डः वनीपकत्वं
Page #17
--------------------------------------------------------------------------
________________ रूप बादरचिकित्साकरणं क्रोधमानपिण्डौ संबन्धिसंस्तवकरणं विद्यायोगचूर्णपिण्डाः प्रकाशकरणं द्विविधं द्रव्यक्रीतं आत्मभा- गच्छरक्षवक्रीतं लौकिकप्रामित्यपरावर्तिते निष्प्रत्यपायपरग्रामाभ्याहृतं पिहितोद्भिनं कपाटोद्भिन्नं उत्कृष्टमालापहृतं सर्वमाच्छेद्यं सर्वमनिसृष्टं पुरःकर्म पश्चात्कर्मगर्हितम्रक्षितं संसक्तमक्षितं प्रत्येकाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतच्छर्दितानि प्रमा गा. 22 णोलनं सधूमं अकारणभोजनं चेति लघवो दोषाः, चतुर्थादाचाम्लमिव 2 एतेभ्योऽप्यध्यवपूरकान्त्यभेदद्वयं कृतं भेदचतुष्टयं भक्तपानपूतिकं मायापिण्डः अनन्तकायव्यवहितनिक्षिप्तपिहितादीनि मिश्रानन्ताव्यवहितनिक्षिप्तानि चेति । लघवः, आचाम्लादेकभक्तमिव 3 एतेभ्योऽप्योघौद्देशिकमुद्दिष्टभेदचतुष्टयमुपकरणपूतिकं चिरस्थापितं प्रकटकरणं लोकोत्तरं । परावर्तितं प्रामित्यं च परभावक्रीतं स्वग्रामाभ्याहृतं दर्दरोभिन्नं जघन्यमालापहृतं प्रथमाध्यवपूरकः सूक्ष्मचिकित्सा गुणसं|स्तवकरणं मिश्रकर्दमेन लवणसेटिकादिना च मक्षितं पिष्टादिम्रक्षितं किश्चिद्दायकदुष्टं प्रत्येकपरम्परस्थापितादीनि मिश्रानन्तरस्थापितादीनि चेति लघवः, एकभक्तात्पुरिमार्द्धमिव 4 एतेभ्योऽपि त्वित्वरस्थापितं सूक्ष्मप्राभृतिका सस्निग्धसरजस्करक्षितं प्रत्येकमिश्रं परम्परस्थापितादीनि चेति लघवः, पुरिमा निर्विकृतिकमिवेति 5 / विशेषस्तु छेदग्रन्थादवसेय इति ॥ 21 ॥ ___ अपरिस्सावी सम्म समपासी चेव होइ क्ज्जेसुण्। सो रक्खइ चक्लुं पिव सबालवुड्डाउलं गच्छं ॥ 22 ॥ __ apa0 // न परिश्रवति-न परिगलतीति अपरिश्रावी, आचाराङ्गोक्ततृतीयभङ्ग(हृद)तुल्य इत्यर्थः, तद्यथा-एको हृदः परिगलच्छ्रोताः पर्यागलच्छ्रोताच, शीताशीतोदाप्रवाहहृदवत् , यतस्तत्र जलं निर्गच्छत्यागच्छति च 1 अपरस्तु परिगलच्छ्रोताः 14 SAX+ABARSAAR 0
Page #18
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघुवृत्तौ अधमाचायेस्वरूपं 'गा.23-4 RECORREARS // 8 // नो पर्यागलच्छ्रोताः पद्मदवत् , पद्महदे तु जलं निर्गच्छति न त्वागच्छति 2 तथा परो नो परिगलत्श्रोताः पर्यागलत्श्रोताच, लवणोदधिवत् , लवणे आगच्छति जलं न तु निर्गच्छति 3 अपरस्तु नो परिगलत्श्रोता नो पर्यागलश्रोताच, मनुष्यलोकादहिः समुद्रवत्, तत्र नागच्छति न च निगच्छति 4 / तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात् 1 साम्परायिककमोपेक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावः कायोत्सर्गादिना क्षपणापत्तेश्च, साम्परायिककर्म तु कषायकर्म 2 आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनायाः अप्रतिश्रावित्वात् 3 कुमार्ग प्रति चतुर्थभङ्गपतितः, कुमार्गस्य हि प्रवेशनिर्गमाभावात् 4 / यद्वा केवलं श्रुतमाश्रित्य धर्मभेदेन भङ्गा योज्यन्ते, तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः 1 द्वितीयभङ्गपतितास्तु तीर्थकृत् 2 तृतीयभङ्गकास्त्वाहालन्दिकाः, तेषां च कचिदर्थापरिसमाप्तावाचार्यादेनिर्णयसद्भावात् 3 प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्थाः 4, कथं ?, सम्यक्-सर्वप्रकारेण, तथा समा-अविपरीता पासीति-दृष्टिदर्शनमवलोकनं यस्यासौ समदृष्टिर्भवति, व?-'सर्वकार्येषु' आगमव्याख्यानादिसकलव्यापारेष्वित्यर्थः 'स' पूर्वोक्त आचार्यः 'रक्षति' धत्ते कुमार्गे पतितमिति शेषः, कं?| 'गच्छं' गणं, किंभूतं ?-सबालाश्च ते वृद्धाश्च सवालवृद्धास्तैराकुलः-सङ्कीर्णस्तं सबालवृद्धाकुलं, किमिव !, चक्षुरिव, यथा चक्षुर्गादौ पतन्तं जन्तुगणं धत्ते तथाऽयमिति ॥ 22 ॥ अथाधमाचार्यस्वरूपं गाथाद्वयेनाह सीयावेइ विहारं सुहसीलगुणेहिं जो अबुद्धीओ। सो नवरि लिंगधारी संजमजोएण न्निस्सारो॥23॥ कुलगामनगररजं पयहिय जो तेसु कुणै हु ममत्तं । सो नवरि लिंगधारी संजमजोएण निस्सारो॥24॥ 25
Page #19
--------------------------------------------------------------------------
________________ 99% sA0 // 'सीयावे' त्ति शिथिलत्वं प्रापयति मुनीनामिति शेषः, कं प्रति ? - विहारं प्रति, अथवा 'sIyAvei'tti स्वय । मलसो भवति, क्व ? - विहारे, अत्र "सप्तम्या dvitIye"ti प्राकृतसूत्रेण सप्तम्यर्थे द्वितीयेति, अत्र विहारस्वरूपं बृहरकल्पादिभ्यो यथा-साधूनां ग्रामनगरराजधान्यादिषु वृत्तिप्राकार परिक्षेपयुक्तेषु बहिर्गृहपद्धतिरहितेषु एकं मासं यावद्वस्तुं कल्पते कारणं विना हेमन्तग्रीष्मयोः, कारणे तु पाटकपरावर्त्तनं क्रियते, तदभावे गृहपरावर्त्तनं, तदभावे वसतावेव स्थानपरावर्त्तनं, न त्वेकस्थानवसनमिति, ग्रामादिषु वृत्तिप्राकारपरिक्षेपयुक्तेषु बहिर्गृहपद्धतियुक्तेषु मासद्वयं यावद्वस्तुं कल्पते हेमन्तग्रीष्मयोः, मासमेकमन्तः बहिरेकं च, यत्रैव वसति तत्रैव भिक्षाचर्या भवति, एवं साध्वीनामपि, नवरं यत्र साधूनां मासकल्पस्तत्र साध्वीनां मासद्वयं यावद्वस्तुं कल्पते । तथा सुखशीलस्य - साताभिलाषिणो गुणाः - पार्श्वस्थादिस्थानानि सुखशीलगुणास्तैर्यः 'अबुद्धीओऽत्ति तत्त्वज्ञानरहितः, यद्वा 'suhasIlaguNehiM'ti, इत्यत्र सप्तम्यर्थे तृतीया, | सुखं च - उपशमसन्तोषलक्षणं शीलं च-मूलगुणलक्षणं गुणाश्च- उत्तरगुणरूपास्तेषु यः, न विद्यते बुद्धिः - अन्तःकरणभावरूपा यस्यासौ अबुद्धिः अबुद्धिरेवाबुद्धिकः भावशून्य इत्यर्थः, यद्वा सुखे - मोक्षलक्षणे शीलं स्वभावो येषां ते सुखशीलाः। जिनास्तेषां गुणाः - केवलज्ञान केवलदर्शनादिरूपास्तेषु यः 'अबुद्धीओऽत्ति अत्र नञ् कुत्सार्थे कुत्सिता - विरुद्ध प्ररूपणरूपा बुद्धि: - मतिर्यस्यासौ अबुद्धिकः, 'स' पूर्वोक्तः 'नवरं' केवलं लिङ्गं साधुनेपथ्यरूपं धरतीत्येवंशीलो लिङ्गधारी, द्रव्यलिङ्गधारीत्यर्थः, तथा संयमः - पृथिव्यादिः सप्तदशलक्षणः, यथा पृथिवी 1 भू 2 वह्नि 3 वायु 4 तरु 5 द्वि 6 त्रि 7चतुः 8 पञ्चेन्द्रियाणां 9 मनोवाक्कायैः करणकारणानुमतिभिः संरम्भसमारम्भारम्भवर्जनमिति जीवसंयमः, पुस्तकादीन् अधमाचा र्यस्वरूपं गा. 23-4 5 10 14
Page #20
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघु वृत्तौ ॥ 9 ॥ | प्रतिलेखनापूर्वकं धारयतोऽजीवसंयमः 10, प्रेक्ष्य चक्षुषा शयनासनादीनि कुर्वीतेति प्रेक्षासंयमः 11, पार्श्वस्थादीनामुपेक्षणमुपेक्षासंयमः 12, सचित्ताचित्तमिश्ररजोऽवगुण्डितपादादीनां प्रमार्जनं प्रमार्जनासंयमः 13, अनुपकारकं वस्तु विधिना परिष्ठापयतः परिष्ठापना संयमः 14, द्रोहेर्व्यादिभ्यो निवृत्तिर्धर्मध्यानादिषु प्रवृत्तिर्मनः संयमः 15, एवं वाक्काययोरपि 16 / 17, तस्य योगः - प्रतिलेखनादिव्यापारस्तेन निस्सारश्चर्वितताम्बूलवदिति यद्वा 'संजम0 ' निर्गतं सारं - स्वर्गपवर्गफलं यस्य स निस्सारः, केन ? - संयमश्च योगश्च योगोद्वहनं संयमयोगं तेन, वाध्यसंयमयोगोद्वहन हेतुत्वादिति ॥ 23 ॥ | ku0 // कुलं - गृहं ग्रामं सकरं नकरं गो 1 महिषी 2 उष्ट्र 3 च्छाग 4 च्छगली 5 तृण 6 पलाल 7 बूरक 8 काष्ठा 9ङ्गार 10 क्षेत्र 11 गृह 12 दूरदेशव्यवसायि 13 बलीवर्द 14 घृत 15 चर्म 16 भोजन 17 सेइमाणाक 18 रूपाष्टादशकररहितं राज्यं - सप्ताङ्गमयं, अथवा राज्यमिति सर्वत्र योज्यं, यथा कुलराज्यं ग्रामराज्यं नगरराज्यं, यद्वा कुलग्रामनगराणि यत्रैवंविधं राज्यं 'payahiya'tti त्यक्त्वा पुनरिति शेषः 'यः' साध्वाभासः 'तेषु' कुलादिषु 'करोति' विधत्ते ऽहु: ' | निश्चितं 'ममत्वं' ममैतदिति मन्यते 'सः' पूर्वोक्तः केवलं 'लिङ्गधारी' वेषमात्रधारी संयमः पञ्चाश्रवविरमण 5 पञ्चेन्द्रियनिग्रह 10 कषायचतुष्टयजय 14 दण्डत्रयविरति 17 लक्षणस्तस्य योगो-व्यापारस्तेन निस्सारो - गतसार इति ॥ 24 ॥ पुनर्गाथात्रयेणोत्तमाचार्यस्वरूपमाह विहिणा जो उ चोएइ, सुत्तं अत्थं च गाहई । सो घण्णो सो अ पुण्णो य, स बंधू मुक्खदायगो ॥ 25 ॥ स एव भव्वसत्ताणं, चक्खुभूए वियाहिए । दंसेइ जो जिणुद्दिहं, अणुट्ठाणं जहट्ठियं ॥ 26 ॥ उत्तमाचार्य स्वरूपं गा. 25-7 20 25 ॥ 9 // 28
Page #21
--------------------------------------------------------------------------
________________ तित्थयरसमो सूरी सम्म जो जिणमयं पयासेइ । आणं ऐक्कमंतो सो काउरिसो न स्प्पुरिसो॥2॥ उत्तमाचाविहि ॥ विधिना' आगमोक्तन्यायेन यः आचार्यः तुशब्दादुपाध्यायादिकः 'coei'tti नोदयति-प्रेरयति दिन-181 येस्वरूपं स्मारणवारणप्रतिनोदनादिभिः शिष्याणामिति, 'सूत्रं आचाराङ्गादिकं उत्सा 1 पवादो 2 त्सर्गापवादिका 3 / दौ गा.25-7 त्सर्गिको 4 त्सर्गोत्सर्गिका 5 पवादापवादिकात्मकं 6, तथा सूत्रपाठनानन्तरं तस्यैव नियुक्तिभाष्यचूर्णिसंग्रहणी त्यादिरूपं परम्परात्मकमर्थ 'ग्राहयति' शिक्षयति चकारात् नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतान् सप्त यान् ज्ञापयति स आचार्यः 'धन्यः' सूत्रधनदायकत्वात् स च 'पुण्यः' अर्थदानपुण्यकृत्त्वात् च्काराजिनाज्ञ्याप्र्तिपाल्। स बन्धुरिव बन्धुः कुमत्यादिनिवारणेन सन्मार्गे स्थापकत्वात् मुक्ख. ज्ञानेन जीवादिपदार्थपरिज्ञानं तेन संयमे (ढत्वं दृढत्वेन कर्माभावस्ततो मोक्षदायक इति ॥ 25 ॥ स e.॥ स एव' अनन्तरोक्त एव भव्यसत्त्वानां' मोक्षगमन ग्यजन्तूनां 'चक्षुर्भूतः' नेत्रतुल्यः 'व्याहृतः' कथितः जिनादिभिः 'दर्शयति' कुमतिपटलनिराकरणेन प्रकटयति 'यः' आचार्यशिरोमणिः 'जिनोद्दिष्टं' जिनोतं 'अनुष्ठान' मोक्षपथप्रापर्क रत्नत्रयं 'यथास्थितं' यादृशं स्यात्तादृशम् ॥ 16 ॥ |तित्थ्0॥ तीर्थ-चतुर्विधः सङ्कः प्रथमगणधरो वा तत्कुर्वन्तीति तीर्थकरास्तेभ्यः समः-तुल्यः, देशसमत्वमिदं । ज्ञेयं, अन्यथा व तीर्थकरत्वं वाचार्यत्वमिति, कः?-सूरिः-अनेकातिशयसंयुक्तो गौतमादिसदृश आचार्यः 'सम्यम्' इति सर्वे क्या यो 'जिनमतं' जगत्प्रभुदर्शनं नित्यानित्यादिस्वरूपवाचकं सप्तनयात्मकं कुमततरुगजायमानं 'प्रकाशयति' : व्यान् ACCASSASCASSACARSACASS
Page #22
--------------------------------------------------------------------------
________________ वृत्ती श्रीगच्छा दर्शयतीत्यर्थः, 'आज्ञा' पारगतोक्तमर्यादां 'अतिक्रमन्' उल्लयन् पुनः सः 'कापुरुषः' पुरुषाधमः, 'न सत्पुरुषः' न प्रधान- आज्ञातिचारलघु PApuruSo, जमालिवदिति ॥ 27 ॥ अथ कीदृशा आचार्या आज्ञातिकामका भवन्ति ?, आह क्रामकस्य भदायारी सूरी 1 भट्ठायाराणुविक्खओ सूरी 2 / उम्मग्गठिओ सूरी 3 तिन्निवि मग्गं पणासंति ॥ 28 ॥ स्वरूपं त भदा0 ॥ भ्रष्टः-सर्वथा शिथिलीभूतः आचारो-ज्ञानाचारादिर्यस्य स भ्रष्टाचारः 'सूरिः' अधर्माचार्यः 1 भ्रष्टा-13 त्सेवाफलं ॥ 10 ॥ चाराणां-मुक्तसंयमव्यापाराणां मुनीनामुपेक्षकः, प्रमादप्रवृत्तसाधुसाध्वीवृन्दान् न निवारयतीत्यर्थः, 'सूरिः' मन्द-18|गा:29. धर्माचार्यः 2 'उन्मार्गस्थितः' उत्सूत्रादिप्ररूपणे प्रवृत्तः 'सूरिः' अधमाधमो नामाचार्यः 3 एते त्रयोऽपि 'मार्ग' ज्ञानादिरूपं पन्थानं 'प्रणाशयन्ति' भृशं vinaashyntiityrthH|| 28 // एतान् यः सेवते तस्य फलं दर्शयन्नाह उम्मग्गठिए सम्मग्गनासए जो उ सेवए सूरिण्। निअमेणं सो गोयम! अप्पं पाडेइ संसारे ॥ 29 ॥ उम्म0 ॥ 'उन्मार्गस्थितान्' आगमविरुद्धप्ररूपकान् 'सन्मार्गनाशकान्' जिनोक्तमार्गदूषकान् 'या' भव्यसत्त्वः सेवते, तदुक्तमनुष्ठानं कुरुत इत्यर्थः, तुशब्दात्तदुक्तमनुष्ठानं कारयति अनुमोदयति च, 'सूरि मिति 'सूरीन् आचार्यान् प्राकृतत्वादेकवचनं, 'नियमेन' निश्चयेन स हे गौतम! आत्मानं स्वयं पातयति 'संसारे' भवान्धकूपे क्षिपतीत्यर्थः ॥ 29 ॥ किञ्च उम्मग्गठिओ एकोऽवि नासए भवसत्तसंघाए । तं मग्गमणुसरंतं जह कुत्तारो नरो होइ ॥ 30 ॥ smm0॥ एकोऽपि' - अद्वितीयोऽपि सूरिः साधुर्वा "उन्मार्गस्थितः' कुमतिकदाग्रहग्रस्तो नाशयति, संसारसागरे । पातयतीत्यर्थः 'भव्यसत्त्वसङ्घातं' भवसिद्धिकजन्तुसमूहं तन्मार्ग 'अनुसरन्तं' आश्रयन्तं, यथेति दृष्टान्तोपदर्शने 'कुतारः' ***USANKOSKA 27
Page #23
--------------------------------------------------------------------------
________________ + | कुत्सिततारको नरो भवति स बहून् पृष्ठलग्नान् जन्तुसमूहान् नद्यादौ बोलयति आत्मानमपि च बोलयतीति ॥ 30 ॥ अथो|न्मार्गपरम्परालग्नानामाचार्याणां मुनीनां च किं फलं भवति ? इत्याह उम्मग्गमग्गसंपआइण साहूण गोअमा ! नूनं । संसारो अ अणंतो होइ य सम्मग्गनासीणं ॥ 31 ॥ उम्म0 ॥ उन्मार्गा - गोशालकबो टिकनिह्नवादयस्ते तेषां मार्ग:- परम्परा तस्मिन् यद्वा उन्मार्गरूपो यो मार्गस्तस्मिन् स्थितानां 'साधूनां' सुनिवेषाभासकानां उपलक्षणत्वात्तदाचार्याणामपि हे ऽगौतम !' हे इन्द्रभूते ! 'नूनं' निश्चितं 'संसारः' चतुर्गत्यात्मकः न विद्यतेऽन्तः - पर्यन्तो यस्यासावनन्तो भवति, चकारस्तद्गतानेकदुःख सूचकः, किंभूतानां - 'सन्मार्गनाशिनां' जिनोक्तपथाच्छादकानां महानिशीथोक्तमुनिचन्द्रसाधुवत् ॥ 31 ॥ अथ कोऽपि कदाचित्प्रमादपरत्वेन न जिनोक्तक्रियां करोति परन्तु भव्यानां यथोक्तं जिनमार्ग दर्शयति स कस्मिन् मार्गे आत्मानं स्थापयति, तदूविपरीतश्च कीदृशो भवति ?, इत्याह सुद्धं सुसाहुमग्गं कहमाणो ठवह तहापक्खंभि । अप्पाणं इयरो पुण गिहत्थधम्माओ चुक्कन्ति ॥ 32 ॥ सुद्धं0 ॥ 'शुद्धं' आज्ञाशुद्धिसंयुक्तं 'सुसाधुमार्ग' सुविहितपथं 'कथयन्' आकाङ्क्षाऽभावेन प्ररूपयन् 'स्थापयति' रक्षयति 'आत्मानं ' स्वयं, क्व ? - साधु श्रावकपक्षद्वयापेक्षया 'तृतीयपक्षे' संविग्नपाक्षिके, संविग्नानां - मोक्षाभिलाषिसुसाधूनां पाक्षिकः। साहाय्यकर्त्ता संविग्नपाक्षिकस्तस्मिन्, तस्येदं लक्षणं- "सुद्धं सुसाहुधम्मं कहेइ निंदै य निययमायारं । सुतवस्सियाण पुरओ । होइ ग्र सधोमराइणिओ ॥ 1 ॥ वंदै न य वंदावै कीकम्मं कुणै कारवे नेव । अत्तट्ठा नवि दिक्खइ देइ सुसाहूण उन्मार्गगफलं संविनपाक्षिक स्व. गा. 31-2 5 10 14
Page #24
--------------------------------------------------------------------------
________________ श्रीगच्छा ॥ 11 ॥ बोहेउं ॥ 2 ॥ " इत्यादि । तथा 'इतरः पुनः' उत्सूत्रभाषकः साधुद्वेषी च गृहस्थधर्मात् 'cukka'tti भ्रष्टो यः स साधुन शुद्धप्ररूप भवति उत्सूत्रप्ररूपकत्वात् साधुपरिद्वेषपरिणामत्वाच्च गृहस्थोऽपि न भवति गृहाश्रमधर्माभावात् गृहस्थवेषाभावाच्चेति NA तत्फलं दू||| 32 ॥ यद्येवं ततः किं कर्त्तव्यम् ? इत्याह च गा 33| जैवि न सकं काउं सम्मं जिणभासिअं अणुट्ठाणं । तो सम्म भासिज्जा जह भणियं खीणरागेहिं ॥ 33 ॥ | ji0॥ यद्यपि शक्यं न भवति तेन 'सक्कैत्ति पाठे तु न शक्यते 'कर्तुं' विधातुं, कथं ?- सम्यक्' त्रिकरणशुद्ध्या 'जिनभाषितं' केवल्युक्तं 'अनुष्ठानं' आजन्म क्रियाकलापरूपं, ततः 'सम्यक् आत्मसामर्थ्येण भाषेत यादृशं स्यात्तादृशं यथा TU क्षीणरागैः' जिनैः 'भणितं' कथितं तथा निरूपयेदिति ॥ 33 ॥ अथ प्रमादिनामपि शुद्धप्ररूपणया को गुण ? इत्याह उस्सन्नोऽवि विहारे कम्मं सोहेइ सुलभवोही य । चरणकरणं विसुद्धं उबवूहितो परूवितो ॥ 34 ॥ uss0॥'अक्स्न्नोऽपि' शिथिलोऽपि, क?- विहारे' मुनिचर्यायां 'कर्म' दुष्टज्ञानावरणादिकं शोधयति, कर्मणां शिथिलत्वं प्रापयतीत्यर्थः, सुलभा-सुखेन लभ्येत्यर्थः बोधिः-जन्मान्तरे जिनधर्मप्राप्तिरूपा यस्यासौ सुलभबोधिः, चकारात्सुदेवत्वप्राप्तिस्तदनन्तरं च सुकुलोत्पत्तिर्भवति, किं कुर्वन् ?-चरणकरणं 'विशुद्धं निर्दोष 'उपद्व्हयन्' निर्मायभावेन 5 प्रशंसां कुर्वन् 'प्ररूपयन्' च वाञ्छाविरहितो यथास्थितं भव्यानां कथयन्निति । तत्र "वय 5 समणधम्म 10 संजम 17 ॥ 11 ॥ |वेयावच्चं च 10 बंभगुत्तीओ 9 / णाणाइतियं 3 तव 12 कोहनिग्गहाइ 4 य चरणमयं ॥ 1 ॥ " तथा-"पिंडविसोही 4||| 27
Page #25
--------------------------------------------------------------------------
________________ CAUSAASAASAASAASAASA समिई 5 भावण 12 पडिमा य 12 इंदियनिरोहो 5 / पडिलेहण 25 गुत्तीओ अभिग्गहा 4 चेव करणं तु ॥ 2 ॥ " संविग्नपाद इति ॥ 34 ॥ अथ संविज्ञपाक्षिकस्य साधुविषये किञ्चित्कृत्यं दर्शयन् इत्याह शिककृत्य संमग्गमग्गसंपडिआण साहूण कुणै वच्छल्लं । ओसहभेसजेहि य सयमन्नेणं तु कारेइ ॥ 35 ॥ तत्पूज्यता गा. 35-6 __संमग्गः ॥'स्न्मार्ग्मार्ग्स्ण्प्र्स्थितानां' प्रधानमार्गपरम्पराप्रवृत्तानां 'साधूनां' जगदुत्तममुनीनां 'करोति' निर्ज्राथ्। विधत्ते 'वात्सल्यं' अन्तरङ्गभावेनोपकारकरणं, कैः ?-'औषधभेषजैः' तत्रौषधम्-अनेकद्रव्यसंयोजितं तद्व्यतिरिक्तं भेषजं, द यद्वा औषधं-हरीतक्यादि भेषज-पेयादि, चशब्दोऽनेकप्रकारभावसूचकः, 'स्वयं' आत्मना 'अन्येन' आत्मव्यतिरिक्तेन कारयति तुशब्दात्कुर्वन्तमन्यमनुजानाति यः स संविग्नपाक्षिक आराधको ज्ञेय ityaashyH॥ 35 // किश्च-.... भूया अत्थि भविस्संति केइ तेलुक्क्न्मिअक्म्जुअला|जेसिण्प्र्हिअक्र्न्निक्क्ब्द्ध्ल्क्खान्न् वोलिही कालो ॥ 36 ॥ भूया0॥'भूताः' अतीतकाले 'atthi'tti 'सन्ति' विद्यन्ते वर्तमानकाले 'भविष्यन्ति' भविष्यत्काले ऽकेचित् अल्पाः है संविग्नपाक्षिकाः, किंभूताः?-त्रैलोक्येन-स्वर्गमर्त्यपाताललक्षणेन तन्निवासिप्राणिगणेनेत्यर्थः नतं क्रमयुगलं-चरणयुग्मं येषां ते त्रैलोक्यनतक्रमयुगलाः, 'येषां' सत्पुरुषाणां संविग्नपाक्षिकाणां, पुनः किंभूतानां ?-'परहितकरणैकबद्धलक्षाणां' परस्मै6 अन्यस्मै हितं परहितं परहितस्य करणं परहितकरणं तस्मिन् एकम्-अद्वितीयं बद्धं लक्ष-आलोचनलक्षणं यैस्ते पर0, लक्षणं आलोचनं इति, यद्वा परहितकरणे एक बद्धं लक्षं-दर्शनं लक्षणं वा यैस्ते परहि0 'लक्षीण दर्शनांकनयो रिति तेषां pa0
Page #26
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघु ॥ 12 ॥ 'वोलिही 'ति गमिष्यति 'काल:' समयादिलक्षणः, ते संविग्नपाक्षिकाः पूज्या विज्ञेया इति ॥ 36 ॥ ये एवंविधा न । स्युस्तेषां स्वरूपमाह - आणायकले के होहिंति गोयमा ! सूरी । जेसिं नामग्गहणेऽवि होइ नियमेण पच्छितं ॥ 37 ॥ tI0 ॥ अती 'कालेऽनागतकाले च 'केचित्' अनिर्दिष्टनामानोऽभूवन्निति शेषः 'होहिंति' भविष्यन्ति वर्त्तमानेऽपि काले सन्ति हे गौतम ! 'सूरयः' आचार्यपदनामधारकाः येषां परिचयकरणादिकं दूरे आस्तां 'नामग्रहणेऽपि' अमुकदेवदत्ताख्यसूरिरित्यपि कथ्यमाने भवति निश्चयेन प्रायश्चित्तमिति, तथा चोक्तं श्रीमहानिशीथपञ्चमाध्ययने- "इत्थं । चायरियाणं पणपण्णं होंति कोडिलक्खाओ । कोडिसहस्से कोडीसए य तह एत्तिए चेव 55555500000000 // 1 // एतसिं मज्झाओ एगे न बुड्डेइ गुणगणाईण ॥ " इति ॥ 37 ॥ जओ-सैरीभवंति अणविक्खयार्3a जह भिचवाहणा लोए । पडिपुच्छाहिं चोयण तम्हा उ गुरू सया भयै ॥ 38 ॥ जओ - sa0 ॥ जओत्ति भिन्नपदं यतो भणितं- 'सरी' त्ति स्वेच्छाचारिणो भवन्ति 'aNavikkhayAi'tti शिक्षारहितत्वेन यथा मृत्यवाहनादयः, तत्र भृत्याः - सेवकाः वाहनानि - हस्त्यश्ववृषभमहिषादीनि लोके, तथा विनेयाः गुरूणां कार्य 2 प्रति पृच्छाः प्रतिपृच्छास्ताभिः प्रतिपृच्छाभिः 'चोयणेति प्राकृतत्वाद्विभक्तिपरिणामः चोदनादिभिश्च विनेति गम्यं स्वेच्छाचारिणो भवन्तीत्यर्थः, यस्मात्स्वेच्छाचारिणो भवन्ति तस्मात्प्रतिपृच्छादिभिराचार्यो विनेयानां तुशब्दान्महत्तरा स्वशिष्यणीनां 'सदा' सर्वकालं 'bhaya'tti धातूनामनेकार्थत्वात् 'सत्यापयति' शिक्षां ददातीत्यर्थः ॥ 38 ॥ किञ्च - नामाचार्याः शिक्षावश्यकता गा. 37-8 15 20 25 // 12 // 20
Page #27
--------------------------------------------------------------------------
________________ 494%95 | जो ऊ पमायदोसेणं, आलस्सेणं तहेव य । सीसवग्गं न चोएइ, तेण ANA विराहिया ॥ 39 ॥ आज्ञावि. है जो u0॥'यो' गणी तुशब्दादुपाध्यायगणावच्छेदादिः प्रमादश्च-निद्रादिः द्वेषश्च-मत्सरः दोषश्च वा-स्वशिष्ये रागादिकः राधना मु प्रमादद्वेषं प्रमाददोषं वा तेन, यद्वा प्रमादरूप एव यो दोषः-कुलक्षणत्वं तेन प्रमाददोषेण, आलस्येन तथैवं च, चकारान्मोहा-निवृन्दललवज्ञादिप्रकारेण, 'शिष्यवर्ग' अन्तेवासिवृन्दं न प्रेरयति संयमानुष्ठान इति शेषः 'तेन' आचार्येण 'आज्ञा' जिनमर्यादा क्षणम् गा. विराधिता' खण्डितेत्यर्थः ॥ 39 ॥ lA39-42 संखेवेणं मए सोम!, वन्नियं गुरुलक्खणं । गच्छस्स लक्खणं धीर!, संखेवेणं निसामय ॥ 40 ॥ स्ण्खे0॥ 'सङ्केपेण' विस्तराभावेन मया 'हे सौम्य! हे विनेय ! 'वर्णितं' प्ररूपितमित्यर्थः गृणाति-वदति तत्त्वमिति गुरुस्तस्य लक्षणं-चिह्नम् । अथेति शेषः 'गच्छस्य मुनिवृन्दस्य लक्षणं धिया राजत इति धीरस्तस्य सम्बोधनं क्रियते हे धीर ! सङ्केपेण 'निशामय' आकर्णयेति ॥ 4 ॥ गीअत्थे जे सुसंविग्गे, अणालस्सी दढव्वए । अक्खलियचरिते सययं, राग्दोस्विव्जिए.॥41॥ का निट्ठवियाट्ठमयट्ठाणे, सोसिअकसाए जींदिए । विहरिज्जा तेण सद्धिं तु, छउमत्थेणवि केवली ॥ 42 ॥ गीअ0॥ निद्व्0॥ गीत-सूत्रमर्थस्तस्य व्याख्यानं तद्वयेन युक्तो गीतार्थः यः 'सुसंविग्गेऽत्ति अत्यर्थ संवेगवान् न। विद्यते आलस्यं वैयावृत्त्यादौ यस्यासी 'अनालस्यः' आलस्यरहित इत्यर्थः दृढानि-सुनिश्चलानि व्रतानि-महाव्रतलक्षणानि । |यस्यासौ दृढव्रतः, अस्खलितम्-अतीचाररहितं चारित्रं सप्तदशभेदं यस्यासौ अस्खलितचारित्रः 'सततं' अनवरतं रागद्वेष-4॥ मच्छा .3
Page #28
--------------------------------------------------------------------------
________________ पायाः सभेदाः क्रोनि पमनो 6 लक्षणानः सा विहारो न पर ॥ 13 ॥ श्रीगच्छा-विवर्जितः' तत्र मायालोभात्मको रागः क्रोधमानात्मको द्वेष इति ॥ 41 ॥ निष्ठापितानि-क्षयं नीतानि अष्टौवाः साचारलघु- मदस्थानानि-जाति 1कुल 2 रूप 3 बल 4 लाभ 5श्रुत 6 तपो7विभव 8 लक्षणानि येनासौ निष्ठापिताष्टमदस्थानः, ताधवः गीवृत्ती शोषिता:-दुर्बलीकृताः कषायाः-सभेदाः क्रोधमानमायालोभा येनासौ शोषितकषायः, जितामि-आत्मवशीकृतानि ॥ तार्थ महीन्द्रियाणि-श्रोत्र 142 नासा 3 जिह्वा 4 स्पर्शन 5मनो 6 लक्षणानि येनासौ जितेन्द्रियः 'विहरेत्' विहारं कुर्यादित्यर्थः मा गा.. 43-5 तेन छद्मस्थेनापि सार्द्ध 'केवली' केवलज्ञानी ॥ 42 ॥ अथोक्तविपरीतैः सार्द्ध विहारो न विधेय इत्याहजे अणहीयपरमत्था, गोअमा! संजया भवे । तम्हा ते विवजिजा, दुग्गईपंथदायगे ॥ 43 ॥ . 20 PI जे a0॥ 'ये' मुनयः अनधीता-अनभ्यस्ताः परमार्थाः ये आश्रवाः-कर्मबन्धस्थानानि ते परिश्रवाः-कर्मनिर्जरास्था-15 नानि 1, ये एव परिश्रवा-निर्जरास्थानानि तान्येवाश्रवाः-कर्मबन्धस्थानानि 2, येऽनाश्रवास्तेऽप्यपरिश्रवाः-कर्मबन्धस्थानानि कौङ्कणसाध्वादिवत् 3, अपरिश्रवाः-कर्मबन्धस्थानानि तेऽनाश्रवा-न कर्मबन्धस्थानानि कणवीरलताधामकक्षुल्लकस्येव 4, इत्याद्यागमपरिज्ञानरूपा यैस्तेऽनधीतपरमार्थाः हे गौतम ! संयता भवन्ति तस्मात्तानपि 'विव्र्ज्येत्॥ दूरतस्त्यजेत् , किंभूतान् ?-'दुर्गतिपथदायकान्' तिर्यग्नरककुमानुषकुदेवमार्गप्रापकानित्यर्थः ॥ 43 ॥ अथ गीतार्थो 15 ॥ 13 ॥ पदेशः सर्वोऽपि सुखावहो भवतीत्याह गीअत्थस्स वयणेणं, विसं हालाहलं पिवे। निविकप्पो य भक्खिज्जा, तक्खणे जं समुदवे ॥ 44 ॥ परमत्थओ विसं नो तं, अमयरसायणं खुतं । निविग्धं जं न तं मारे, मओऽवि अमयस्समो ॥ 45 ॥ BHARACTESTRICROSSES
Page #29
--------------------------------------------------------------------------
________________ gIa0 परम0 गाथाद्वयम् ॥ 'गीतार्थस्य' अधीतगुरुपार्श्वसूत्रार्थस्य 'वचनेन' उपदेशेन 'विषं' गरलं, किंभूतं ?'हालाहलं' उत्कटं 'पिवेत्' गलरन्ध्रे पातयेत्, विनेय इति शेषः, किंभूतः 1 - 'निर्विकल्पः ' सर्वथा गतशङ्कः, भूक्षयेच्च विष। गुटिकादिकं यद्विषगुटिकादिकं 'तत्क्षणे' भक्षणप्रस्तावे समुपद्रवेत्, पञ्चत्वं प्रापयेदित्यर्थः ॥ 44 ॥ 'परमार्थतः ' तत्वतः तद्विषं न भवति, 'अमृतरसायनं' अमृतरसतुल्यं 'खु' निश्चितं तद्विषं 'निर्विघ्नं' विघ्नविवर्जितं 'यद्' यस्मात् कारणात् न तद्विषं मारयति - न प्राणत्यागं करोति, अतः कथमपि 'मृतोऽपि' मरणं प्राप्तोऽपि 'अमृतसम एव' जीवन्निव भवतीत्यर्थः, शाश्वतसुखहेतुत्वादिति, गीतार्थस्येत्यत्र चतुर्भङ्गी यथा-संविग्ना नाम एके नो गीतार्थाः 1 न संविग्ना नाम एके गीतार्थाः 2 संविना नाम एके गीतार्था अपि 3 न संविग्ना नाम एके नो गीतार्थाः 4, तत्र न प्रथमभङ्गस्था धर्माचार्याः आगमपरिज्ञानाभावात् 1 द्वितीयभङ्गस्था अपि न धर्माचार्याश्चारित्ररहितत्वात्, यदि शुद्धप्ररूपका भवन्ति साधून् वन्दन्ते साधूंश्च न वन्दापयन्ति तदा संविग्नपाक्षिका जायन्त इति 2 तृतीयभङ्गस्था धर्माचार्या एव, समग्रचारित्रज्ञानयुक्तत्वात् नन्वेवं। विधास्तु गणधरादय एव भवन्ति न संप्रतिकाले तथाविधा अप्रमादिनः, कथं धर्माचार्यत्वं तेषां 1, उच्यते - वर्तमानकाले यत्सूत्रं वर्त्तते तस्य गुरुपरम्परया गृहीतार्थाः विनिश्चितार्थाः गीतार्था भवन्ति, दुःषमासेवार्त्तसंहननाद्यनुभावतो वीर्यमगोपयन्तः संविग्ना एव अतो न तेषां धर्माचार्यत्वं व्यभिचरतीति 3, चतुर्थभङ्गस्था अपि न धर्माचार्याः, ज्ञानक्रियाशून्यत्वात् केवल लिङ्गमात्रोपजीवित्वाच्चेति 4 ॥ 45 ॥ अथोक्तविपरीतमाह- अगीअत्थस्स वयणेणं, अभियंपि न घुंटए । जेण नो तं भवे अमयं, जं अगी अत्थदेसियं ॥ 46 ॥ गीतार्थमहिमा अ गीतार्थम हिमा गा. 46-7 5 10 14
Page #30
--------------------------------------------------------------------------
________________ ISALAS कुसङ्गवर्ज नम् गा. वृत्ती श्रीगच्छा परमत्थओ न तं अमयं, विसं हालाहलं खुतं । न तेण अजरामरो हुन्जा, तक्खणा निहणं वए ॥ 47 ॥ पाल-ISI 'अगी0 ॥ पर0 ॥ अगीतार्थस्य' पूर्वोक्तचतुर्थभङ्गस्थस्य वचनेन अमृतमपि 'न घुण्टेत्' न पिबेत् , येन कारणेन न तद्भवेत् अमृतं, यदगीतार्थदेशितं परमार्थतो न तदमृतं, विषं हालाहलं 'खु' निश्चितं, न तेनाजरामरो भवेत् , तत्क्षणादेव 'निधनं व्रजेत्' मरणं प्राप्नुयादित्यर्थः ॥ 46 ॥ 47 ॥ किन्य्च्॥14॥ का अगीअत्थकुसीलेहिं, संगं तिविहेण वोसिरे । मुक्खमग्गस्सिमे विग्घे, पहंमी तेणगे जहा ॥ 48 ॥ | अगी0॥ अगीतार्थाश्च कुशीलाश्च तैरगीतार्थकुशीलैः, उपलक्षणत्वात्सभेदपार्श्वस्थावसनसंसक्तयथाच्छन्दैः सह, 'सङ्गार संसर्ग 'त्रिविधेन' मनोवाकायेन, तत्र मनसा चिन्तनम्-अहं मिलनं करोमीति, वाचा आलापसंलापादिकरणमिति, कायेन सम्मुखगमनप्रणामादिकरणमिति, 'व्युत्सृजेत्' विविधं विशेषेण वा उ इति-भृशं सृजेत्-त्यजेदित्यर्थः, तथा चोक्तं श्रीमहानिशीथषष्ठाध्ययने-"वासलक्खंपि सूलीए, संभिन्नो अच्छियामुहो। अगीयत्थेण समं एकं, खणद्धपि न संवसे Hu1 ॥ " तथा 'मोक्षमार्गस्य' निर्वाणपथ 'इमे' पूर्वोक्ताः 'विग्घेत्ति विघ्नकरा इत्यर्थः, 'पथि' लोकमार्गे 'स्तेनका'' चौराः। यथेत्युदाहरणोपदर्शन इति ॥ 48 ॥ किञ्च__पजलियं हुयवहं दुटुं, निस्संको तत्थ पविसिउं । अत्ताणं निद्दहिजाहि, नो कुसीलस्स अदिन्नए ॥ 49 ॥ pj0॥ प्रज्वलितं 'हुतवहं' वैश्वानरं 'duTTha'miti 'दुष्टं' निर्दयं यद्वा 'daTu'miti 'दृष्ट्वा' विलोक्य 'निःशङ्कः' tyktshngkH। 'तत्र' हुतवहे 'प्रविश्य' प्रवेशं विधाय 'आत्मानं स्वयं 'निर्दहेत्' भस्मसात्कुर्यादित्यर्थः, परं 'नो' नैव कुशीलस्य 'अदि KORIROX4301834327364264364 आ 28
Page #31
--------------------------------------------------------------------------
________________ इम पंच, कुजा सर्च निर्॥ 9 ॥ अथ पूर्वोक्ता अणुसएण तं गोयमतिपरिणामः 'गुरुणा चान निरिक्खए ॥ 2 ॥ " सुमाव चोइए सीसा । रागायथा स्यात्तथा प्राकृतत्वाहिरिताः, के ?-'शिष्या नएऽत्ति कुशीलो दूरे तिष्ठतु, तदाश्रितस्यापि सङ्गं न कुर्यात् , यद्वा कुशीलस्य उपलक्षणत्वादगीतार्थस्य 'अदिन्नएऽत्ति त अगच्छस्वसङ्गं न कुर्यात् , अनन्तसंसारहेतुकत्वात् , उक्तश्च श्रीमहानिशीथद्वितीयाध्ययनप्रान्ते-"जीव संमग्गमाइण्णो, घोरवीरतवं रूपं ग्च्छ्च्रो। अचयंतो इमे पंच, कुज्जा सत्वं निरत्थयं ॥ 1 ॥ पासत्थोसन्नहाछंदे, कुसीले सबले तहा । दिट्ठीएवि इमे पंच, म पचावासफढम् गोयमा! न निरिक्खए ॥ 2 ॥ " सुमतिवदिति ॥ 49 ॥ अथ पूर्वोक्तगच्छस्वरूपमाह गा. 50पजलंति जत्थ धगधगस्स गुरुणावि चोइए सीसा । रागद्दोसेणवि अणुसएण तं गोयम! न गच्छं ॥ 50 ॥ / 51 | pj0|| प्रज्वलन्ति अग्निवत् यत्र गणे कथं ?-धगधगायमानं यथा स्यात्तथा प्राकृतत्वाद्विभक्तिपरिणामः 'गुरुणा है स्वाचार्येणापि अपिशब्दाद्गणावच्छेदस्थविरादिनाऽपि 'चोइएऽत्ति भवादृशामयुक्तमेतदित्यादिना प्रेरिताः, के ?-'शिष्या'| स्वान्तेवासिनः, काभ्यां प्रज्वलन्ति ?-रागद्वेषाभ्यां, प्राकृतत्वात्सूत्र एकवचनं, अपिशब्दश्चशब्दार्थे, 'अनुशयेन' चक्रोधानुबन्धेन, निरन्तरकोधकरणेनेत्यर्थः, यद्वा प्रज्वलन्ति, केन ?-रागद्वेषेण, किंभूतेन?-'viaNusaeNa'tti विगतो-गतोऽनुशयःपश्चात्तापः पश्चादपि यत्र स व्यनुशयस्तेन 'व्यनुशयेन' सदा गतपश्चात्तापेनेत्यर्थः हे गौतम ! स गच्छो न भवतीति ॥ 50 ॥ गच्छो महाणुभावो तत्थ वसंताण निजरा विउला । सारणवारणचोअणमाईहिं न दोसपडिवत्ती ॥ 51 ॥ | __गच्छो0 ॥ 'गच्छो' मुनिवृन्दरूपः, किंभूतः?-महान् अनुभावः-प्रभावो यस्यासौ महानुभावः, 'तत्र' गच्छे 'वसतां' वास है कुर्वतां 'निर्जरा' देशकर्मक्षयरूपा, उपलक्षणत्वात्सर्वकर्मक्षयरूपो मोक्षोऽपि भवतीति शेषः, किंभूता?-'विपुला' विस्तीर्णा ॥ तथा यत्र च वसतां सारणवारणनोदनादिभिः पूर्वोक्तशब्दार्थैः, मोऽलाक्षणिकः, 'दोषप्रतिपत्तिः' दोषागमो न भवति ॥ 51 ॥ fNApi अपिशब्दागणालान्त ?-रागद्वेषाभ्यां प्रागद्वेषेण, किंभूतेन बातम स गच्छो न
Page #32
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघुवृत्ती सद्गच्छलक्षणम् गा. 52 ॥ 15 ॥ गुरुणो छंदणुवत्ती सुविणीए जियपरीसहे धीरे । नवि धर्3e नवि लुद्धे नवि गारविए न विगहसीले ॥ 52 ॥ ___ 'गुरोः' स्वाचार्यस्य 'छन्दोऽनुवृत्तयः' अभिप्रायानुचारिणो, न स्वाभिप्रायचारिणः, 'सुविनीता' शोभनविनययुक्ताः जिताः-पराजिताः परीषहाः-शीतोष्णा यैस्ते जितपरीषहाः, उक्तं चाचाराङ्गनियुक्तौ-"इत्थीसक्कारे परीसहा य दो है भावसीयला एए । सेसा वीसई उण्हा परीसहा होति णायचा ॥1॥जे तिबपरीणामा परीसहा ए भवंति उण्हा उ । जे मंदपरीणामा परीसहा ते भवे सीया ॥ 2 ॥ " तथा च ज्ञानावरण 1 वेदनीय 2 मोहनीया 3न्तरायेषु 4 क्षुत्पिपासा 2 शीतोष्ण 4 दंशा 5 चेला 6 रति 7 स्त्री 8 चर्या 9 नैषेधिकी 10 शय्या 11 'ऽक्रोश 12 वध 13 याञ्चा|14 'लाभ 15 रोग 16 तृणस्पर्श 17 मल 18 सत्कार 19 प्रज्ञा 20 'ज्ञान 21 सम्यक्त्व 22 लक्षणा द्वाविंशतिरप्यवतरन्ति, यथा दर्शनमोहे सम्यक्त्वपरीपहः, तदुदये तस्य भावात् 1, प्रज्ञाऽज्ञाने द्वे ज्ञानावरणे 3, अलाभोऽन्तराये 4, आक्रोशारतिस्त्रीनैषेधिक्यः अचेलयाञ्चासत्कारपुरस्काराः सप्त चारित्रमोहेऽवतरन्ति 11, क्षुत्पिपासा 2 शीतोष्ण4 दंश 5 चर्या 6 शय्या 7 मल 8 वध 9 रोग 10 तृणस्पर्श 11 एते एकादश वेदनीयोदये भवन्ति, शेषेषु दर्शनावरणनामायुर्गोत्रेषु नास्त्यवतारः परीपहाणामिति । तथा नवमगुणस्थानक यावत्सर्वेऽपि परीषहाः संभवन्ति, पुनर्वेदयति विंशतिमेव, यतो यस्मिन् समये शीतं वेदयति न तस्मिन् समये उष्णत्वं वेदयति, यस्मिनुष्णं तस्मिन् शीतं न, तथा यस्मिन् चर्या वेदयति तस्मिन् नैषधिकीं न, यस्मिन् नैषेधिकी तस्मिन् चर्या न वेदयतीति । सूक्ष्मसंपराये-दशमगुणस्थाने क्षुत्पिपासाशीतोष्णदंशचर्याशय्यावधालाभरोगतृणस्पर्शमलप्रज्ञाऽज्ञानरूपाश्चतुर्दश भवन्ति, द्वादश पुनर्वेदयति, 25 ॥ 15 ॥
Page #33
--------------------------------------------------------------------------
________________ सद्गच्छल. क्षणम् गा. 53 CALCUSSESASARAM शीतोष्णयोरेकदैकत्वात् चर्याशय्ययोरेकदैकत्वाच्चेति । तथा उपशान्तमोहे-एकादशगुणस्थाने क्षीणमोहे-द्वादशगुणस्थाने छद्मस्थवीतरागे त एव चतुर्दश, यतः सप्तानां चारित्रमोहनीयप्रतिबद्धानां मोहनीयस्थ क्षपितत्वेनोपशमितत्त्वेन वा दर्शनमोहनीयप्रतिबद्धस्य एकस्य च तत्रासम्भवादिति पूर्ववत्, द्वादश पुनर्वेदयति ते, सयोग्ययोगिरूपे एकादश परीषहाः |संभवन्ति, यथा क्षुत् 1 पिपासा 2 शीतो 3 ष्ण 4 दंश 5 चर्या 6वध 7 मल8 शय्या 9 रोग 10 तृणस्पर्श 11 रूपाः, जिने वेद्यस्य संभवात् न यांति, शीतोष्णयोरेकदैकत्वात् चर्याशय्ययोरेकदैकत्वाच्च न च पुनर्वेदयति, धिया राजन्त इति धीराः वज्रस्वामिवत् , नापि स्तब्धा-नाहङ्कारपराः स्कन्धकवत् , नापि लुब्धा-नाहारोपधिपात्रादिगृद्धा धन्यमुनिवत् , न। गौरविता-न गौरवत्रिकासक्ता मथुरामङ्गशिष्यवत्, न विकथाशीला-न विरुद्धकथाकथनस्वभावा हरिकेशमुनिवत् ॥ 52 ॥ खंते दंते गुत्ते मुत्ते बेरग्गमग्गमल्लीणे । दसविहसामायारीआवस्सगसंजमुज्जुत्ते ॥ 53 ॥ खते ॥ 'क्षान्ताः' क्षमायुक्ता गजसुकुमालवत् , 'दान्ताः' दमितेन्द्रियाः शालिभद्रादिवत् , 'गुप्ताः' नवब्रह्मचर्य6 गुप्तिमन्तः श्रीस्थूलभद्रवत् , 'मुक्ताः' न लोभयुक्ता जम्बूस्वाम्यादिवत्, "वैराग्यमार्गमालीनाः' संवेगपथमाश्रिताः अतिमुक्तककुमारकालोदाय्यादिवत् , दशविधसामाचार्याम्-उक्तलक्षणायामुद्युक्ताः, अवश्यं कर्त्तव्यमावश्यकं यद्वा गुणानां A-समन्ताद्वश्यं करोतीत्यावश्यक, गुणशून्यमात्मानं A-समन्ताद् वासयति गुणैरित्यावासकमनुयोगद्वारोक्तलक्षणं तत्रौद्युक्ताः-तत्पराः ॥ 53 ॥ खरफरुसककसाए अणिहृदुहाइ निहरगिराए । निन्भच्छणनिद्धाडणमाईहिं न जे पउस्संति ॥ 54 ॥ ACCARROROSCALORE
Page #34
--------------------------------------------------------------------------
________________ 54-5 श्रीगच्छा- खर0 ॥ खरपरुषकर्कशया गिरा अनिष्टदुष्टया गिरा निष्ठुरगिरा निर्भर्त्सननिर्धाटनादिभिश्च, मोऽलाक्षणिकः, 'ये' सद्गच्छलबारलघु- मुनयो 'न प्रद्विष्यन्ति' न प्रद्वेषं यान्ति ते सुसाधवो गणयोग्या इति, तत्र खरा रे मूढ ! रे अपण्डित ! इत्यादिका, क्षणम गा. लापरुषा रे प्रमादिन् ! रे कुशील ! रे सामाचारीभञ्जक! इत्यादिका, कर्कशा रे जिनाज्ञाभञ्जक! रे उत्सूत्रभाषक! रे व्रतभञ्जक! इत्यादिका, अनिष्टा रे पापिष्ठ ! मुखं मा दर्शय, रे निर्दय ! इतो ब्रज, रे वीरवचनोल्लङ्घक ! स्वस्थानं कुरु इत्यादिका, दुष्टा रे आचारतस्कर ! रे जिनप्रवचननगरप्राकारच्छिद्रकर्तः! रे जिनागमकोशार्थरत्नचौर ! इत्यादिका, |निष्ठुरा रे सूत्रार्थोभयप्रत्यनीक! रे निवकुशीलसङ्गकर्तः! रेजिनाज्ञारामच्छेदक! इत्यादिका, निर्भर्त्सनम्-अङ्गुल्यादिना तर्जनं, निर्धाटनं-वसतिगणादिभ्यो निष्काशनं, आदिशब्दात्तच्चिन्ताकरणादिकं, यद्वा प्रवाहेणैकार्थिका एते शब्दाः, यद्वाऽन्योऽपि यः सत्परम्परागतोऽर्थः स सङ्ग्राह्य एवेति ॥ 54 ॥ जे अ न अकित्तिजणए नाजसजणए नाकज्जकारी य । न पवयणुड्डाहकरे कंठग्गयपाणसेसेऽवि ॥ 55 ॥ जे a0॥ 'ये' गणमुनयः नाकीर्तिजनकाः नायशोजनकाः, चकारान्नावर्णजनकाः, नाशब्दजनकाः नोऽश्लाघाजनकार, तत्र सर्वदिग्व्याप्यसाधुवादोऽकीर्तिः, अयशो-निन्दनीयतादि, एकदिग्व्याप्यसाधुवादोऽवर्णः, अर्द्धदिग्व्याप्यसाधुवादोऽशब्दः, तत्स्थान एवासाधुवादोऽश्लाघेति, 'नाकार्यकारिणः' नासदनुष्ठानकर्तारः 'न प्रवचनोड्डाहकराः' न प्र्व्-8॥16॥ चनमालिन्यकर्तारः, कण्ठे गतः-प्राप्त आगत इत्यर्थः कण्ठगतः प्राणानां-जीवस्य शेषो यत्र, अधस्तनप्रदेशाकर्षणेन है। 27 निष्काशालसङ्गकर्तः! जारच्छिद्रकर्तः । मज रे वीरवचनोड
Page #35
--------------------------------------------------------------------------
________________ प्रणेन, evaMvidha'vyAvasare से इंडग्विधाति सन्दयावाना यहाका क्षणम् गा. SANSAR बहुप्रदेशबहिःकर्षणेन, एवंविधेऽप्यवसरे ये ईदृग्विधास्ते सुन्दरान्तेवासिनः, यद्वा कण्ठगतः-कण्ठागतः प्राणस्य-बलस्य । सद्गच्छल|शेषो यत्र, एवंविधेऽप्यवसरे ये ईदृविधास्ते धन्या इति ॥ 55 ॥ क्षणम् गा. गुरुणा कजमकज्जे खरककसदुद्दनिहरगिराए । भणिए तहत्ति सीसा भणंति तं गोअमा! गच्छं ॥ 56 ॥ 56-7 गुरु0॥ 'गुरुणा' स्वाचार्येण कार्य चाकार्य च कार्याकार्य तस्मिन् , मकारोऽलाक्षणिकः, यत्कृत्यं गुरवो जानन्ति शिष्योऽपि जानाति तत्कार्यमुच्यते यत्कृत्यं गुरवो जानन्ति न तु शिष्यः तदकार्य, अन्यथोत्तमानां किमपि बाह्यान्तरकार्य विना जल्पनं न संभवतीति, यद्वा कार्य-सनिमित्तं अकार्य-प्रधाननिमित्तरहितमिति । 'खरकर्कशदुष्टनिष्ठुरगिरा' पूर्वोक्तशब्दार्थया 'भणिते' कथिते सति 'tahatti'tti तथेति यथा येन प्रकारेण यूयं वदथ तथा तेन प्रकारेणेति 'शिष्याः' सुविनेयाः भणन्ति' कथयन्ति यत्र तं गच्छं हे गौतम ! त्वं जानीहीति, सिंहगिरिगुरुशिष्यवदिति ॥ 56 ॥ 8 दूरुज्झिय पत्ताइसुममत्तए निप्पिहे सरीरेऽवि |जाय्म्जायाहारे(ज्त्त्य्म्त्ताहारे) बायालीसेसणाकुसले ॥ 57 ॥ दूरु0॥'duurujjhiy'tti प्राकृत्वाद्विभक्तिलोपः दूरतस्त्यक्तं ममत्वं, क?-पात्रादिषु, आदिशब्दाद्वस्तुवसतिश्राद्धनगर-| | ग्रामदेशादिषु यैरिति शेषः, तथा 'निःस्पृहाः' ईहारहिता मेघकुमारादिवत् 'शरीरेऽपि स्ववपुष्यपि, 'यात्रामात्राहारकाः ॥ तत्र यात्रा-संयमगुरुवैयावृत्त्यस्वाध्यायादिरूपा मात्रा तु-तदर्थमेव पुरुषस्त्रीषण्ढानां द्वात्रिंशदष्टाविंशतिचतुर्विंशतिक्रमेण कवलप्रमाणमध्यात्परिमिताहारग्रहणमिति, कवलप्रमाणं च कुक्कुट्यण्डं, कुक्कुट्या अण्डं कुकुट्टयण्ड, कुकुटी द्विधा-द्रव्य-12 भावभेदतः, द्रव्यकुकुटी द्विधा-उदरकुकुटी 1 गलकुकुटी च 2, तत्र साधोरुदरं यावन्मात्रेणाहारेण न न्यून नाप्यानातं SSCRECRUNCESSAUGAMANACAOG
Page #36
--------------------------------------------------------------------------
________________ क्षणम् गा. श्रीगच्छा- चारलघु- वृत्ती ॥ 17 ॥ स आहार एव उदरकुकुटी, उदरपूरकाहार इत्यर्थः, तस्य द्वात्रिंशत्तमो भागोऽण्डक, तत्प्रमाणं कवलस्य 1, गल एव कुकुटी तस्या अन्तरालमण्डकं, अयं भावः-अविकृतास्यस्य पुंसो गलान्तराले यः कवलोऽविलन्नः प्रविशति तत्प्रमाणं कवलस्य, भावकुकुटी तु येनाहारेण भुक्तेन न न्यून नाप्यत्याध्रातं स्यादुदरं धृतिं च समुदहति तावत्प्रमाण आहारो भावकुकुटीति 2 / यद्वा 'जायमजायाहारेऽत्ति जाताजाताहारपारिष्ठापनिकायां कुशलाः-निपुणा इत्यर्थः, तत्राधाकर्मणा लोभाद्गृहीतेन विषमिश्रेण मन्त्रादिसंस्कृतेन दोषेण च जातोच्यते, आचार्यग्लानप्राघूर्णकार्थे दुर्लभद्रव्ये सहसालाभे सत्यधिकग्रहणेऽजातोच्यत इति । अथवा जातो-गुरुग्लानादियोग्य आहार उत्पन्नस्तद्रक्षणे निपुणाः, तत्र वा निःस्पृहाः, 6 अजातो-गुरुग्लानादियोग्य आहारः अनुत्पन्नस्तदुत्पादने कुशला इति । तथा 'द्विचत्वारिंशदेषणाकुशलाः' तत्रैषणा चतुर्धा, कस्याप्येषणेति नामेति नामैषणा 1, एषणावतः साध्वादेरियमेषणेति स्थापनेति स्थापनैषणा 2, द्रव्यैषणा-सचित्ताचित्तमिश्रद्रव्यभेदात्रिधा 3, भावैषणाऽपि गवेषणा 1 ग्रहणैषणा 2 ग्रासैषणा 3 भेदात्रिधा, तत्र गवेषणायामाधाकर्मादिधाच्यादिद्वात्रिंशद्दोषाः, ग्रहणैषणायां शङ्कितादिदशदोषाः, ग्रासैषणायां संयोजनादिपञ्चदोषा विज्ञेया इति ॥ 57 ॥ तंपि न रूवरसत्थं न य वण्णत्थं न चेव दप्पत्थं । संजमभरवहणत्थं अक्खोवंगं व वहणत्थं ॥ 58 ॥ तंपि n0॥ 'तमपि' आहारं न 'रूपरसाथै' तत्र रूप-शरीरलावण्यं रसश्च-भोजनास्वादस्तदर्थं न 'न च वर्णार्थं न च 6 शरीरकान्त्यर्थमित्यर्थः, 'न चैव दार्थ' न चानङ्गवृद्ध्यर्थे भुञ्जीतेति शेषः, किन्तु 'संयमभरवहनार्थ' चारित्रभारवहनार्थ 25 27
Page #37
--------------------------------------------------------------------------
________________ भुञ्जीत, किमिव ?-अक्षोपाङ्गमिव वहनार्थम् , एतदुक्तं भवति-यथाऽभ्यङ्गं शकटाक्षे युक्त्या दीयते न चातिबहु न चाति- भोजनकादूस्तोकं भरवहनार्थ साधूनामाहारः ॥ 58 ॥ तमपि कारणे भुलेऽतः कारणमाह रणानि गा. WIveaNa 1 वेयावच्चे 2इरिअट्ठाए a3 संजमहाए 4 तह पाणवसिआए 5 cha8 पुण धम्मचिंताए 6059 ॥ |59-60 __ वेअण ॥ क्षुद्वेदनोपशमनाय भुङ्क्ते, यतो नास्ति क्षुत्सदृशी वेदना, उक्तश्च-"पंथसमा नत्थि जरा, दारिद्दसमो ट्रपरिभवो नत्थि । मरणसम नत्थि भयं, छुहासमा वेयणा नत्थि ॥ 1 ॥ " अतस्तत्पशमनार्थ भुञ्जीत 1, बुभुक्षितः सन् वैयावृत्त्यं कर्तुं न शक्नोति, अतो गुरुग्लानशैक्षादिवैयावृत्त्यकरणाय भुञ्जीत 2, 'र्यार्थ ईर्यासमित्यर्थं 3, संयमः-प्रत्यु पेक्षणाप्रमार्जनादिलक्षणः साधुव्यापारस्तपालनार्थ, बुभुक्षित एनं कर्तुं न शक्नोतीतिकृत्वा 4, तथा प्राणा-जीवितं हतेषां वृत्त्यर्थ-रक्षार्थ परिपालननिमित्तमित्यर्थः5, षष्ठं पुनर्धर्मचिन्तार्थम् , सूत्रार्थानुचिन्तनादिलक्षणं शुभचित्तप्रणिधानं, एतदपि बुभुक्षितः कर्तुं न शक्नोतीतिकृत्वा भुञ्जीतेति शेषः 6 ॥ 59 ॥ जत्थ य जिट्टकणिट्ठोजाणिजइ जित्त्त्त्व्य्न्न्भुमान्नो। दिवसेणवि जो जिहोन य हीलिजैस गोअमा! ग्च्छो॥60॥ M जत्थ y0॥ यत्र गणे 'ज्येष्ठः' व्रतपर्यायेण वृद्धः 'कनिष्ठः' दीक्षापर्यायेण लघुः, चशब्दान्मध्यमपर्यायोऽपि, ज्ञायते अयं ज्येष्ठः अयं लघुः अयं मध्यमः इत्येवं प्रकटत्वेन विज्ञायते, कस्मात् ज्ञायते ?-ज्येष्ठवचनबहुमानात्-हे आर्य ! हे पूज्य ! हे भदन्त! हे पसाउकरी! इत्यादिजल्पनात्, यद्वा ज्येष्ठस्य-पर्यायगुणैर्वृद्धस्य वचनम्-आदेशो ज्येष्ठवचनं तस्य तस्मिन् वा बहुमान-सन्मानं यत् पूज्यैः प्रतिपादितं तत्तथेत्येवं ज्ञायत इति, तथा यत्र दिवसेनापि यो ज्येष्ठः स न TU ***************
Page #38
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघुवृत्तौ ॥ 18 ॥ हील्यते वचनोलङ्घनसम्मुख जल्पनमर्मोद्घाटनादिप्रकारेण चकाराद् यत्र पर्यायेण लघुतरोऽपि गुणवृद्धो न हील्यते वज्रं प्रति । सिंहगिरिशिष्यरत्नवृन्दवत् हे गौतम! स गच्छ इति ॥ 60 ॥ अथाऽऽर्याधिकारमाह । जत्थ य अज्जाकप्पो पाणञ्चाएवि रोरदुभिक्खे । न य परिभुंजइ सहसा गोयम ! गच्छं तयं भणियं ॥ 61 ॥ * जत्थ ya0 ॥ यत्र च गणे आर्याकल्पः - साध्व्यानीतं रोरदुर्भिक्षे प्राणत्यागेऽपि 'सहस' त्ति सिद्धान्तोक्तविधिमकृत्वा न परिभुज्यते, यद्वा यत्र च गणे आर्याकल्पः - साध्व्यानीतमशनादिकमित्यर्थः सहसेत्युत्सर्गमार्गेण न परिभुज्यते, अपवादे तु परिभुज्यते, जङ्घाबलक्षीणश्री अन्य कापुत्राचार्यादिवत्, हे गौतम! 'गच्छः' गणः 'तयं' ति सः मया भणितः, आर्षत्वादत्र । विभक्तिपरिणामः । अस्या गाथाया व्याख्यानमन्यदपि जिनाज्ञापूर्वकं कर्त्तव्यमिति ॥ 61 ॥ अथोत्सर्गेण जल्पनपरि - चयादिकं निवारयन्नाह-- जत्थ य अज्जाहिं समं थेरावि न उल्लवंति गयदसणा । न य झायंति थीणं अंगोवंगाई तं गच्छं ॥ 62 ॥ ja0 ॥ यत्र गणे ऽआर्याभिः साध्वीभिः 'समं' सार्द्धं चकाराद्रण्डागत कान्तादिभिः स्त्रीभिः सार्द्धं च तरुणाः साधव आस्तां स्थविरा अपि 'नोलपन्ति' न निष्कारणमालापसंलापादिकं कुर्वन्तीत्यर्थः, स्थविरास्त्रिधा, तत्र षष्टिवर्षजाता जातिस्थविरा: 1 समवायधराः श्रुतस्थविराः 2 विंशतिवर्षपर्यायाः पर्यायस्थविराः, 3 किंभूताः 1 - गताः - प्रनष्टा दशना-दन्ता येषां ते गतदशनाः, 'न ध्यायन्ति' न सरागदृष्ट्या चिन्तयन्तीत्यर्थः 'स्त्रीणां' नारीणां कानि? -'अङ्गोपाङ्गानि' तत्र अङ्गान्यष्टौ भोजनकारणानि गा. 61-2 20 25 ॥ 18 // 27
Page #39
--------------------------------------------------------------------------
________________ बाहुद्वय 2 ऊरुद्वय 4 पृष्ठि 5 शिरो 6 हृदयो 7 दर 8 लक्षणानि, उपाङ्गानि-कर्णनासिकादीनि, चकारान्न विलोकयन्ति आर्यानुच. कदाचिद् दृष्ट्वाऽपि नान्यस्मिन् वर्णयन्ति स गच्छ इति ॥ 62 ॥ किञ्च परदोषाःगाबजेह अप्पमत्ता अज्जासंसग्गि अग्गिविससरिसं । अजाणुचरो साह लहै अकिति खु अचिरेण ॥ 6 ॥ 62-70 __ व्जे॥'व्र्ज्य्त्' मुञ्चत 'अप्रमत्ताः' प्रमादवर्जिताः सन्तो यूयं, कं ?-'आर्यासंसर्ग' एकान्तसाध्वीपरिचयादिकमित्यर्थः, किंभूतं ?-'अग्निविषसदृशं यथाऽग्निना सर्व भस्मसात्स्यात्तथाऽऽसां संयोगे चारित्रं भस्मसाद्भवति, यथा च तालपुटविषं जीवानां प्राणनाशकरं भवति तथाऽऽसां परिचयश्चारित्रप्राणनाशकरः, कूलवालुकवत् । तथा 'आर्यानुचर' आर्या-साध्वी तस्या अनुचरः-किङ्करः, कः ?-'साधुः' मुनिः 'लभते' प्राप्नोति 'अकीति' असाधुवादं यथा अहो साधुत्वं अहो तपोधनत्वं अहो त्यक्तगृहगृहिणीसङ्गत्वं अहो शिवमार्गसाधकत्वं अहो इन्द्रियबाधकत्वमित्याद्यवर्णवादरूपं खुला यस्मादर्थे 'अचिरेण' इति स्तोककालेन, अतो हे मुनयः! आर्यासंसर्ग वर्जयतेति ॥ 63 ॥ थेरस्स तवस्सिस्स व बहुस्सुअस्स व पमाणभूयस्स । अज्जासंसग्गीए जणजंपणयं हविजाहि ॥ 64 ॥ / थेर0 ॥ 'स्थविरस्य' वृद्धस्य 'तपस्विनो वा' अष्टमादितपोयुक्तस्य वा 'बहुश्रुतस्य' अधीतबह्वागमस्य वा 'प्रमाणभूतस्य' सर्वजनमान्यस्य एवंविधस्य साधोरपि 'आर्यासंसर्गेण' बहुतमसाध्वीपरिचयेन 'jaNajapaNaya'ti लोकमध्येऽपकीर्तिलक्षणं भवेत् यथा एष सुलक्षणो नेति ॥ 64 ॥ किं पुण तरुणो अबहुस्सुओ अ नयवि हु विगित्त्त्त्त्व्च्र्न्नो। अज्जासंसगीए जणजपणयं न पाविजा? ॥ 65 ॥ गच्छा .4
Page #40
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघुवृत्तौ ॥ 19 ॥ किं पुण0 ॥ किं पुनः 'तरुणः' युवा, किंभूतः ? - ' अबहुश्रुतः' आगमपरिज्ञानरहितः चकारान्न देशादौ मुख्यत्वेन प्रवृत्तः, न चापि हु विकृष्टतपश्चरणो-न दशमादितपः कर्त्ता, एवंविधो मुनिः 'आर्या संसर्ग्या' निष्कारणं मुण्ड्या सह विकथा|परिचयादिकरणेन 'जनवचनीयतां' लोकापवादलक्षणां किं न प्राप्नुयात् ?, अपि तु प्राप्नुयादित्यर्थः ॥ 65 ॥ जैवि सयं थिरचित्तो तहावि संसग्गिलद्धपसराए । अग्गिसमीवे व घयं विलिज्ज चित्तं खु अज्जाए ॥ 66 ॥ ja0 ॥ यद्यपि 'स्वयं' आत्मना 'स्थिरचित्तः' दृढाध्यवसायः साधुस्तथाऽपि तस्य मुनेः संसर्ग्या - गमनागमनादि - रूपया लब्धः - प्राप्तः प्रसरः- अवसरो घटीद्विघव्यादिवार्त्तालापादिरूपो यया सा तथा तथा आर्यया अग्निसमीपे घृतवत् विलीयते रागवद्भवतीत्यर्थः 'चित्तं' साधोः साध्व्यध्यवसानरूपं 'खु' निश्चयेनेति ॥ 66 ॥ सर्वत्थ इत्थवग्गंमि अप्पमत्तो सया अवीसत्थो । नित्थरै बंभचेरं तद्विवरीओ न नित्थरै ॥ 67 ॥ 0 ॥ 'सर्वत्र' दिवानिशागृहाङ्गणमार्गादिषु 'स्त्रीवर्गे' अनाथरण्डामुण्ण्यादिरामावृन्दे 'अप्रमत्तः' रामाभिः सह निद्राविकथादिप्रमादरहितः सन् 'सदा' सर्वकालं 'अविश्वस्थः (स्तः) ' विश्वासरहितो रामासु एवंविधो 'निस्तरति' निरतीचारं पालयतीत्यर्थः, किं ? - 'ब्रह्मचर्य' मैथुनत्यागरूपं, 'तद्विपरीतः' उक्तविपर्यस्तो ऽन निस्तरति ' न ब्रह्मचर्य पालयतीत्यर्थः ॥ 67 ॥ सत्सु विमुत्तो साहू सवत्थ होइ अप्पवसो । सो होइ अणप्पवसो अजाणं अणुचरंतो उ ॥ 68 ॥ सबत्थे0 ॥ 'सर्वार्थेषु' सर्वहेयपदार्थेषु 'विमुक्तः' ममतादिरहितः 'साधुः' मोक्षसाधकः 'सर्वत्र' क्षेत्रकालद्रव्यभावादिषु आर्यानुचरदोषाः गा. 62-70. 20 25 ॥ 19 //
Page #41
--------------------------------------------------------------------------
________________ मवति 'आत्मवशः' न कुत्रापि परवशी भवतीत्यर्थः, 'सः' मुनिर्भवति 'अनात्मवशः' परवशः य आर्याणां 'अनुचरत्वं । कुर्यम्' सेवकत्वं निष्पादयन् तिष्ठतीति ॥ 68 ॥ अंत्र दृष्टान्तमाह खेलपडिअम पाणं म तरह जेह मच्छिम विमोएडं । अज्जाणुचरो साहू न तरह अप्पं विमोएडं ॥ 69 ॥ खेल ॥ श्लेष्मपतितमात्मानं 'न तरति' न शक्नोति यथा मक्षिका 'मोचयितुं' पृथक् कर्त्तुं स्थानान्तरे गन्तुमित्यर्थः एवं 'आर्यानुचरः' साध्वीपाशबद्धपादः साधुः 'न तरति' न शक्नोति 'आत्मानं विमोचयितुं' स्वेच्छयां ग्रामादिषु विहते[मित्यर्थः ॥ 69 ॥ | साहुस्स नत्थि लीए अज्जासरिसा हु बंधणे उवमा । घम्मेण सह ठवतो नयसरिसी जाण असिलेसों ॥ 70 ॥ साहु0 ॥ 'साधोः' मुनेः 'नास्ति' न विद्यते, व 1-'लोके' प्राकृतजने 'आर्यासदृशी' साध्वीतुल्या 'हु:' निश्चितं 'बम्धने' पाशलक्षणे 'उपमा' तत्सदृशं वस्त्वित्यर्थः, अपवादापवादमाह - ' jANa'tti याः साध्वीः संयमभ्रष्टा धर्मेण सह स्थापयन् साधुः 'नयसदृशः' आगमवेदीत्यर्थः 'अश्लेषः' अबन्धको ज्ञातव्य इति । "क्वचिद्वितीयादेः" इति प्राकृतसूत्रेण । जाणेत्यत्र द्वितीयार्थे षष्ठी । अथवा 'धर्मात्' श्रुतचारित्रात् काचिद्रष्टां 'ज्ञात्वा' दृष्ट्वा तत्पार्श्वे गच्छोपदेशपरिचयादिकं कृत्वा 'धर्मेण सह' श्रुतचारित्रलक्षणेन सह स्थापयन् उपलक्षणत्वात् अतीवगहम वृक्षदुर्गे व्याघ्रसिंहादिश्वापद दुर्गे म्लेच्छादिभयमनुष्यदुर्गे गर्त्तापाषाणादिविषमस्थाने विषमपर्वते वा प्रस्खलमानां सर्वगात्रैः पतन्ती वा बाह्रादावङ्गे गृहम् सर्वाङ्गीणं वा धारयन् एवमुदकपङ्कादी अपकसन्तीं अपोह्यमानां वा मष्टचित्तां दीप्तचित्तां लाभादिमदेन परवशी आर्यानुचरदोषाः गा. 62-70 5 10 14
Page #42
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघुवृत्त ॥ 20 ॥ भूतहृदयां यक्षाविष्टां उन्मादप्राप्तां उपसर्गप्राप्तां संयत्या गृहस्थेन वा समं साधिकरणां सप्रायश्चित्तप्रायश्चित्तभयेन विषण्णां प्रायश्चित्तं वहन्तीं तपसा क्लान्तां वा सर्वाङ्गीणं धारयन् देशतः साहयन् वा स्थानाङ्गपञ्चमस्थानकोक्तसभयादिकारणैरेकत्र तिष्ठन्नपि 'नयसरिसोऽत्ति नयसदृशो भवति साधुः कोऽर्थः ? - यथा नैगमादिभिः सप्तभिर्नयैः सूत्रं व्याख्यायमानं आज्ञां नातिक्रामति, एवमत्रापि जिनाज्ञां नातिक्रामति साधुः । तथा 'जाण असिलेसोऽत्ति 'अश्लेषः' अबन्धकः 'jANa'tti ज्ञातव्यः, आर्षत्वात्तव्यप्रत्ययलोपोऽत्र, अशुभकर्मबन्धकारको न भवतीत्यर्थः । अस्या गाथाया अन्याऽपि यथागमं व्याख्या कार्येति ॥ 70 ॥ पुनः साधुशिक्षाप्रदानेन गुणवर्णनेन च गुणस्वरूपमाह - वायामितेणवि जत्थ भट्टचरित्तस्स निग्गहं विहिणा । बहुलद्विजुअस्सावी कीरह गुरुणा तयं गच्छं ॥ 71 ॥ वाया0 ॥ वाच्मात्रेणापि, आस्तां क्रियया, भ्रष्टचारित्रस्य विधिना निग्रहं यत्र क्रियते यद्वा बहुलब्धियुक्तस्यापि स गच्छः, 'वाङ्मात्रेण' वचनव्यापारेण रे कुशील ! रे अपण्डित ! रे जिनाज्ञाभञ्जक ! रे सद्गच्छमर्यादावल्लीकन्दकुद्दाल ! इत्यादिना, अपिशब्दान्मनसा यथाऽयं न संयमगुणकारी अतः शिक्षा देयेत्यादिचिन्तनेन कायेन - करचालनशिरः कम्पनादिना यत्र गणे, कस्य ? - 'भ्रष्टचारिस्य' शिथिलसंयमस्य 'निग्रहः' दण्डः 'विधिना' सूत्रोक्तप्रकारेण कथंभूतस्य ? - ' बहुलब्धियुक्त - स्यापि ' आमशषधिविण्मूत्रौषधिश्लेष्मौषध्यादिसहितस्यापि 'क्रियते' विधीयते 'गुरुणा' स्वधर्माचार्येण ' tayaM'ti स गच्छः । किञ्चिल्लब्धिस्वरूपं यथा - " आमोसहि 1 विप्पोसहि 2 खेलोसहि 3 जल्लओसही 4 चेव । सङ्घोसहि 5 संभिन्नसोय 6 ओही 7 रिउ 8 विउलमैलद्धी 9 ॥ 1 ॥ चारण 10 आसीविस 11 केवली य 12 गणधारिणो 13 य पुबधरा 14 / भ्रष्टनिग्रा हको गच्छः गा. 71 20 25 ॥ 20 // 28
Page #43
--------------------------------------------------------------------------
________________ अरहंत 15 चक्कवट्टी 16 बलदेवा 17 वासुदेवा य 18 ॥ 2 ॥ खीरमहुसप्पिआसव 19 कुट्ठयबुद्धी 20 पयाणुसारी दसन्निध्याय 21 / तह बीयबुद्धि 22 तेअग 23 आहारग 24 सीयलेसा य 25 ॥ 3 ॥ वेउविदेहलद्धी 26 अक्खीणमहाणसी । दिवर्जको 27 पुलाया य 28 / परिणामतवविसेसेण एमाई hu~ti लद्धीओ ॥ 4 ॥ भवसिद्धियपुरिसाणं एयाओ 28 hu~ti भणि- 4. गच्छः |य ल्द्धीओ। भवसिद्धियमहिलाणवि जत्तिय जायति तं वुच्छं ॥ 5 ॥ अरिहंत 1 चक्कि 2 केसव 3 बल 4 संभिन्ने य 5 गा. 72 चारणे 6 पुबा 7 / गणहर 8 पुलाय 9 आहारगं च 10 नहु भवियमहिलाणं ॥ 6 ॥ अंभवियपुरिसाणं पुण दस पुचिल्ला । उ केवलितं च 11 / उज्जुमई 12 विपुलमई 13 तेरस एयाउ न हु हुंति ॥ 7 ॥ अभवियमहिलाणं पुण एयाओ न हुति भणियलद्धीओ 13 / महुखीरासवलद्धीवि नेव सेसा उ अविरुद्धा॥8॥" इति ॥ 71 ॥ / जत्थ य सन्निहिउक्खडआहडमाईण नामगहणेऽवि । पूईकम्मा भीआ आउत्ता कप्पतिप्पेसु ॥ 72 ॥ ___ जत्थ y0॥ यत्र च गणे ऽसन्निहित्ति आहारमनाहारं च तिलतुषमात्रमपि पानकं वा बिन्दुमात्रमपि तेषां निशास्थापनं संनिधिरुच्यते, संनिधिपरिभोगे रक्षणे च चतुर्गुरुः प्रायश्चित्तं आत्मसंयमविराधना अनवस्थाऽऽज्ञाभङ्गादिदोषा:* | गृहस्थतुल्यश्चेति, उक्तं च दशवकालिके-"लोभस्सेसमणुप्फासो, मन्ने अन्नयरामवि । जे सिया सन्निहीकामे, गिही पवइए न से ॥ 1 ॥ " इति । अत्र द्वितीयपदं निशीथचूर्णितो ज्ञेयमिति । 'ukkhaDa'tti औद्देशिकं, तच्चौघविभागभेदाविधा, तत्र स्वार्थाग्निज्वालनस्थाल्यारोपणादिके व्यापारे यः कश्चिदागमिष्यति तस्य दानार्थ यत्क्रियते तदोषौदेशिकं, विभागीदेशिक तु-उद्दिष्टकृतकर्मेति मूलभेदत्रयरूपं उद्देशसमुद्देशादेशसमादेशोत्तरभेदेन द्वादशविधं, तत्र स्वार्थमेव निष्पन्नं भिक्षादा CAKACACAKAASARABICC
Page #44
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघुवृत्तौ ॥ 21 ॥ नाय यत्प्रकल्पितं तदुद्दिष्टं 1, यत्कृतोद्वृत्तं शाल्योदनादि दानाय करम्भः क्रियते तत्कृतं 2, यत्कृतोद्वृत्तं मोदकचूर्णादि भूयः पाकगुडक्षेपेण दानाय मोदकाः क्रियन्ते तत्कर्म्म 3, तंत्र च ये केचन अवपतन्ति तेभ्यो दातव्यमित्युद्देशः 1, पापण्डिनां दातव्यमिति समुद्देशः 2, श्रमणानां - शाक्यादीनामादेशः 3, निर्ग्रन्थानाम् - आर्हतानां समादेश 4 इति । 'आहड। माईणत्ति स्वपरग्रामादेर्जलस्थलपथेन पादाभ्यां नावादिना गन्यादिवाहनेन वा साध्वर्थे भक्तपानवस्त्रपात्राद्यानयनमभ्याहृतमुच्यते, तेषां, आदिशब्दात्पूतिव्यतिरिक्तानामन्येषां दोषाणां च पूतिदोषस्त्वग्रे वक्ष्यमाणत्वात्, नामग्रहणेऽपि मुनयो भीता भवन्ति । 'pUIkamma'ti आधाकर्मादि षोडशविध उद्गमः, स च सामान्यतो द्विधा - विशोधिकोटि 1 रविशोधिको टिश्च 2, तत्राधाकर्म सभेदं 1 विभागउदेशिकस्य द्वादशविधस्यान्त्यं भेदत्रयं कर्मसमुदेश 1 कर्मादेश 2 कर्मसमादेश 3लक्षणं 2 पूतिराधाकर्मलेशश्लेषः 3 मिश्रजातं पाषण्डिगृहिमिश्रं साधुगृहिमिश्र 4, बादरप्राभृतिका गुर्वागमनं ज्ञात्वा । विवाहादिलग्नस्याग्रतः पश्चात्करणलक्षणा 5 अध्यवपूरः स्वगृहपाषण्डिमिश्रः स्वगृहसाधुमिश्रः 6, इयमविशोधिकोटिः, अस्याः शुष्क सित्थुनाऽपि पूतिकर्म भवेत्, कल्पत्रये तु दत्ते शुद्ध्यति, उद्गमस्य शेषं दोषजालं विशोधिकोटिः, अस्यां । मिलितायां यदि विवेकः कर्त्तुं शक्यते तदा शुद्धिः, नो चेत् कल्पत्रयेणेति । तथा 'आउत्तर kappatippesu'tti कल्पनेपौ-असंसृष्टनीरादिना स्वस्वगच्छोक्तसमाचारीविशेषौ तयोरायुक्ताः, यद्वा आयुक्ता - उद्यमपराः, कयोः ? - कल्पश्च - पात्रवस्त्र। क्षालनलक्षणः त्रेपश्च-अपानादिक्षालनलक्षणः कल्पत्रेपौ तयोः कल्पत्रेपयोः, तत्र कल्पो जघन्यमध्यमोत्कृष्टभेदेन त्रिधा, कथं ?| ओदनमण्डकयवक्षोद कुल्माषराजमाषचपलचपलिकावृत्त चनकसामान्यचनकनिष्पाव तुवरीमसूरमुद्गाद्यले पकुंदाहारे गृहीते सन्निध्यादिवर्जको गच्छः गा. 72 20 25 ॥ 21 // 28
Page #45
--------------------------------------------------------------------------
________________ tortortortrtrtrtrtrtran पात्रे एको मध्ये कल्पः 1 द्वितीयो बहिः 2 तृतीयस्तु सर्वत्रेति कल्पवयं 3 जघन्यतः 1 शाकपेयायवागूकोद्रवौदनराद्धमु- सन्निध्या. द्दाल्याद्यल्पलेपकृदाहारे गृहीते पात्रे कल्पत्रयं मध्ये तत एक बहिर्मध्ये च तत एकः सर्वत्रेति कल्पपञ्चक मध्यमतः 2 दिवर्जको क्षीरदधिक्षीरपेयातलघृतमुद्गपानकातीवरसाधिके बहुलेपकृदाहारे गृहीते कल्पवयं मध्ये ततो द्वौ बहिर्मध्ये ततो द्वौ गच्छः TU हस्तमुखपात्रबहिर्मध्ये सर्वत्रेति कल्पसप्तकमुत्कृष्टतः 3, सामान्येन च सर्वत्रापि कल्पसप्तक देयमिति वृद्धवादः, हस्ते तु 18गा. 72 * मणिबन्धं यावत्कल्पा देया इति । त्रेपः-अपानादिक्षालनविधिः, तथा चोक्तं श्रीनिशीथसूत्रतृतीयचतुर्थोद्देशके-"जे भिक्खू 5 वा भिक्खुणी वा उच्चारपासवणं परिठावेत्ता परं तिण्हं णावापूराणं आयमै आयमंतं वा साइजई" सूत्रम् । अस्य cUrNiH"NAvatti पसई ताहिं तिहिं आयमियवं, अण्णे भणंति-अंजलि पढमणावापूरं तिहा करेति, अवयंवे विगिंचइ, बितिये । णावापूर तिहा करेत्ता सर्वावयवान् विसोहेइ, ततियं णावापूरं तिहा करेत्ता तिण्णि कप्पे करेइ, सुद्धं अतो परंजइ तो ऽमा-14 सलहु~"ति षदायवधदोषों बकुशत्वं च, कारणे tu"atiritteNa आयमै जेण वा निल्लेवं णिग्गंधं bhavatI"tyarthaH, तथा कारणे। तु मूत्रेणापि कल्पते, उक्तश्च बृहत्कल्पे-"णो कप्पइ निग्गंधाण वा निग्गंधीण वा अण्णमण्णस्स मोयं आइयत्तए वा आय-3 मित्तए वा णण्णत्थ गाढेसु वा रोगायंकेसु" नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा अन्योऽन्यस्य-परस्परस्य मोक-मूत्रमापातुं वा आचमितुं वा, किं सर्वथैव ?, नेत्याह-गाढा-अहिविषविशूचिकादयः अगाढाश्च-ज्वरादयो रोगातङ्कास्तेभ्योन्यत्र न कल्पते, तेषु कल्पते इत्यर्थः इति, एवंविधाः साधवो यत्र भवन्ति स ग्च्छ्ः॥ 72 ॥ मौए निहुअसहावे हासद्दवविवजिए विगहमुक्के । असमंजसमकरते गोयरभूम विहरति ॥ 73 ॥ 14 SARKARI-CA
Page #46
--------------------------------------------------------------------------
________________ %E0 श्रीगच्छाचारलघुवृत्ती ॥ 22 ॥ %A4%AE%AC मौए. ॥ द्रव्यभावभेदान्मृदुका द्विधा, तत्र द्रव्यमृदुका अर्कतूलादिकाः भावमृदुकाः सिद्धान्तयथोक्तकथकाः गोचरभू। जिनो निःशङ्कादिस्वभावा वा 'निभृतस्वभावाः' अपवादापवादागमश्रवणे गुरुणा विद्यामन्त्रादिरहस्ये कथितेऽपि गम्भी- | म्यादियुतो रस्वभावाः गुर्वादिना ताडिता अपि गुरुकुलावासे निश्चलचित्ता वा 'हास्यद्रवविवर्जिताः' तत्र हास्य-सामान्येन हसनं गच्छः द्रवः-परोपहासः, यद्वा हास्य-दन्तोद्घाटनादिना हसनं द्रवः-कर्करादिना क्रीडादिकरणं 'विगहमुके' विकथाविमुक्ताः गा. 73 'असमञ्जसं' गुर्वाज्ञाभङ्गाद्यन्यायमकुर्वन्तः गोरिव चरणं गोचरस्तस्य भूमिर्गोचरभूमिस्तदर्थ विहरन्ति, अयं भावः-ज्ञानादिप्रयोजने भ्रमन्ति न निष्प्रयोजनमिति । यद्वा गोचरभूमिः-अभिग्रहस्य द्वितीयो भेदस्तस्याष्टौ भेदास्तदर्थ विचरन्ति, उपलक्षणादन्येऽपि ग्राह्याः । स चाभिग्रहो द्रव्यक्षेत्रकालभावभेदाच्चतुर्द्धा, तत्र लेपकृतं जगारिप्रमुखमलेपकृतं वा वल्लादिकं द्रव्यमहं ग्रहीप्यामि, अमुकेन वा दीकुन्तादिना दीयमानमहं ग्रहीष्येऽयं द्रव्याभिग्रहः 1 क्षेत्राभिग्रहेऽष्टौ गोचरभूमयो, यथा यस्यामेकां दिशमभिगृह्योपाश्रयान्निर्गतः प्राञ्जलेनैव पथा समश्रेणिव्यवस्थितगृहपङ्कौ भिक्षार्थ परिभ्रमन् तावद् याति यावत्पतौ चरमगृहं, ततो भिक्षामगृह्णन्नेवापर्याप्तेऽपि प्राञ्जलयैव गत्या प्रतिनिवर्त्तते साऋज्वी 1, यत्र पुनरेकस्यां गृहपङ्की । 6 परिपाट्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयस्यां गृहपङ्क्तौ भिक्षामटति सा गत्वाप्रत्यागतिका 2,625 यस्यां तु वामगृहाइक्षिणगृहे दक्षिणगृहाच्च वामगृहे भिक्षां पर्यटति सा गोमूत्रिका 3, यस्यां तु त्रिचतुरादीनि गृहाणि है विमुच्याप्रतः पर्यटति सा पतङ्गवीथिका 4, यस्यां तु साधुः क्षेत्रं पेटावच्चतुरनं विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षामटति सा पेटा 5, अर्द्धपेटाऽप्येवमेव नवरमर्द्धपेटासदृशसंस्थानयोर्दिगद्वयसं ANRAKAR ॥ 22 ॥
Page #47
--------------------------------------------------------------------------
________________ बद्धयोहश्रेण्योरत्र पर्यटति, 6 तथा शम्बूकः-शङ्खस्तद्वत् या वीथिः सा शम्बूका, सा द्वेधा-यस्यां क्षेत्रमध्यभागात आलोचशङ्खावर्त्तया परिभ्रमणभङ्गया भिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति साऽभ्यन्तरशम्बूका 7, यस्यां तु क्षेत्रबहिर्भागात्तथैव नादिकारी भिक्षामटन् मध्यभागमायाति सा बहिःशम्बूका 8, तथा श्रीवीरस्योदुम्बरविषयोऽन्योऽपि स्वपरग्रामे गृहसङ्ख्याविषयः गच्छ: जागा. 74 क्षेत्राभिग्रहः 2, अमुकवेलायां मया भिक्षार्थ गन्तव्यमिति कालाभिग्रहः 3, तथा गायन रुदन अपसरणं कुर्वन् संमुखमागच्छन् पराङ्मुखः अलङ्कतोऽनलङ्कृतः पुरुषो यदि दास्यति तदा मया ग्राह्यमित्ययं भावाभिग्रहः 4 इति ॥ 73 ॥ मुणिणं नाणाभिग्गह दुक्करपच्छित्तमणुचरंताणं । जायै चित्तचमकं देविंदाणंपि तं गच्छं ॥ 74 ॥ मुन्निन्न्ण्0॥ 'मुनीन्' साधून 'नानाऽभिग्रह' पूर्वोक्तलक्षणं दुष्करप्रायश्चित्तं चानुचरतो दृष्ट्वेति गम्यते 'जायते' उत्पद्यते चित्ते-मनसि चमत्कारः-आश्चर्य चित्तचमत्कारः, केषां ?-देवेन्द्राणामपि यत्रैवंविधा मुनयो भवन्ति स गच्छः । तत्र प्रायश्चित्तं दशधा-आहारादिग्रहणोच्चारस्वाध्यायभूमिचैत्ययतिवन्दनार्थ पीठफलकप्रत्यर्पणार्थ कुलगणसवादिकार्यार्थ च हस्तशताबहिनिर्गमे आलोचना प्रायश्चित्तं भवति, आलोचना च गुरोः पुरतः प्रकटीकरणं तेनैव शुद्धिः 1, समितिगुप्तिप्रमादे गुर्वाशातनायां विनयभङ्गे इच्छाकारादिसामाचार्यकरणे लघुमृषावादादत्तादानमूर्छासु अविधिनाऽऽवासादिकरणे कन्दर्पहास्यविकथाकषायविषयानुषङ्गादिषु प्रतिक्रमणं प्रायश्चित्तं मिथ्यादुष्कृतं, तेनैव शुध्यति न गुरुसमक्षमालोच्यते इति भावः 2, सहसाऽनाभोगेन वा संभ्रमभयादेर्वा सर्वव्रतातिचारेषु उत्तरगुणातीचारेषु वा दुश्चिन्तितादिषु कृतेषु वा मिश्र प्रायश्चित्तं, यद् गुरोः पुर आलोच्य तदादिष्टं मिथ्यादुष्कृतं दत्त इति भावः 3, पिण्डोपधिशय्यादिकेऽशुद्धे ज्ञाते यद्वा
Page #48
--------------------------------------------------------------------------
________________ श्रीगच्छा- कालातिक्रान्ते क्षेत्रातिक्रान्ते अनुद्गतेऽस्तमिते वा गृहीते कारणगृहीते उद्धरिते वा भक्तादिके विवेकः प्रायश्चित्तं, त्यजनालोच. चारलघु शुद्ध इत्यर्थः 5, नौनदीसन्तारसावद्यस्वप्नादिषु कायोत्सर्गः प्रायश्चित्तं 4, पृथ्व्यादीनां संघट्टादौ तपः प्रायश्चित्तं 6, य्ः। वृत्तो । षण्मासक्षमकोऽन्यो वा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति यथा किं ममानेन प्रभूतेनापि तपसा क्रियत इति गच्छ: ॥ 23 ॥ तपःकरणासमर्थो वा ग्लानाऽसहबालवृद्धादिः तथाविधतपःश्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वा भवति तस्य छेदः प्रायश्चित्तं, अहोरात्रपञ्चकदशकादिक्रमेण पर्यायच्छेदः क्रियत इति भावः 7, आकुट्टया पञ्चेन्द्रियवधे दर्पण मैथुने उत्सन्नविहारे इत्यादी मूलं प्रायश्चित्तं, पुनर्वतारोपणमिति भावः, भिक्षोर्नवमदशमप्रायश्चित्तापत्तावपि मूलमेव दीयते 8. स्वपक्षे परपक्षे वा निरपेक्षप्रहारिणि करादिघातके वा अर्थादाने इत्यादी अनवस्थाप्याई प्रायश्चित्तं, यावदुत्कृष्टं तपों नाचीणे तावद् व्रतेषु न स्थाप्यते पश्चात्तु स्थाप्यत इति भावः, एतत्प्रायश्चित्तमुपाध्यायस्यैव दीयते 9, तीर्थकरादीनां बहुश आशातनाकारिणि नृपघातके नृपानमहिषीप्रतिसेवके स्वपरपक्षकषायविषयप्रदुष्टे स्त्यानर्द्धिनिद्रावति पाराश्चिक-5 प्रायश्चित्तं, स त्वव्यक्तलिङ्गधारी जिनकल्पिवत् क्षेत्राद्वहिः स्थाप्यते द्वादश वोणि, यदि प्रभावनां करोति तदा शीघ्रमेव प्रवेश्यते गच्छे शुद्धत्वात् , इदं च प्रायश्चित्तमाचार्यस्यैव दीयते 10, तत्रानवस्थाप्यस्तपःपाराश्चितकश्च प्रथमसंहनन- 25 3/चतुर्दशपूर्वधरे गती, शेषाः पुनर्लिङ्गक्षेत्रकालानवस्थाप्यपाराञ्चिता यावत्तीर्थ तावद्भविष्यन्तीति ॥ 74 ॥ अथ जीव्र्क्स्सा-151॥23॥ |दिद्वारेण गच्छस्वरूपमाह पुढविदगागणिमारुअ वाउवणस्सइतसाण विविहाणं । मरणंतेऽविन पीडा कीरह मणसा तयं गच्छं ॥ 7 ॥
Page #49
--------------------------------------------------------------------------
________________ पुढ0 ॥ पृथ्वीदकाग्निमारुतानां वाशब्द एषां भेदसूचकः तुशब्दस्तु यतनासूचकः, वनस्पतित्रसाणां विविधानी मनसाऽपि । मरणान्तेऽपि यत्राबाधा न क्रियते स गच्छः । तत्र पृथ्वीकायस्त्रिधा - सचित्ताचित्तमिश्रभेदात्, सचित्तो द्विधा - निश्चयव्यवहाराभ्यां रत्नशर्कराप्रभृतीनां महापर्वतानां हिमवदादीनां च बहुमध्ये यः स निश्चयतः सचित्तः 1, शेषोऽरण्यादौ पृथ्वी। कायः स व्यवहारसचित्तः, उदुम्बरादिक्षीरद्रुमाणामधः पथि च मिश्रः, हलकृष्टो यः स तत्क्षणादेवार्थोऽशुष्कः क्वचि न्मिश्रः 2, शीतोष्णक्षारक्षत्राग्निलवणौषधकाञ्जिक स्नेहशस्त्रैरभिहतोऽचित्तः 3 / तथाऽप्कायोऽपि त्रिधा, घनोदधिघनवल। यकरकाः समुद्रमध्ये द्रहमध्ये च यः स निश्चयतः सचित्तः, शेषोऽगडादीनां व्यवहारतः सचित्तः 1, अनुद्वृत्ते त्रिदण्डे । मिश्रं वर्षे पतितमात्रं च मिश्रं चाउलोदकं यावद्वहु प्रसन्नं निर्मलं न स्यात्तावन्मिश्रं 2, बहुप्रसन्ने त्वचित्तमेवेति 3 / तथेष्ट कापाकादिमध्यगो विद्युदादिकश्च नैश्चयिकः अङ्गारादिको व्यावहारिकः सचित्तः 1, मुर्मुरादिको मिश्रः 2, ओदनव्यञ्जना। चाम्लावश्रवणादिकोऽचित्ताग्निकायः 3 / तथा घनतनुवाता निश्चयतः सचित्ताः, अतिहिमपाते यो वायुः अतिदुर्दिने च स नैश्वयिकः सचित्तः, प्राच्यादिवायुर्व्यवहारतः सचित्तः, क्षेत्रतो वायुभृतो दृतिर्जले एकहस्तशतगतश्चेदचित्तः, द्वितीय। हस्तशतप्रारम्भे मिश्रः, तृतीयहस्त शतप्रारम्भे सचित्तः, कालतः वायुपूरितो वस्तिः स्निग्धे उत्कृष्टमध्यमजघन्ये त्रिविधेऽपि । काले एकद्वित्रिपौरुषीभिर्द्वित्रिचतुःपौरुषीभिस्त्रिचतुः पञ्चपौरुषीभिश्च यथाक्रममचित्तः मिश्रः सचित्तः स्यात्, रूक्षे त्रिविधेऽपि । काले एकद्वित्रिभिर्द्वित्रिचतुर्भिस्त्रिचतुःपञ्चभिर्दिनैर्यथाक्रममचित्तः मिश्रः सचित्तः स्यात् । तथा सर्व एवानन्तवनस्पति। कायो निश्चयतः सचित्तः शेषः प्रत्येकवनस्पतिर्व्यवहारतः सचिचः 1, प्रम्लानफलकुसुमपर्णानि मिश्राणि, लोहस्य मिश्र - सचित्तादि पृथ्व्यादियतनाकारी गच्छः गा. 75 5 10 14
Page #50
--------------------------------------------------------------------------
________________ श्रीगच्छा चारलघुः ॥ 24 ॥ 20 कालो यथा-"पणदिण मीसो लोट्टो अचालिओ सावणे य भद्दवए 11चौ आसोए कत्तिय 2 मगसिरपोसेसु तिन्नि दिणा 3॥ दयावान् ॥1॥प्न्न् पहर माहफग्गुणि 4 पहरा चत्तारि चित्तवेसाहा 5 / जिट्ठासाढे तिपहर 6 अंतमुहुतं च चालियो॥2॥" बाह्यजल द्वीन्द्रियाः सकलजीवप्रदेशवन्तः सचित्ताः, विपर्ययादचित्ताः, जीवन्मृता एकत्र संमिलिता मिश्राः, एवं त्रीन्द्रियादयः । त्यागीच यतना यथा पृथिव्युदकयोर्गमने प्राप्ते पृथिव्यां गम्यं उदके पृथ्वीत्रसादिसद्भावात् 1, पृथिवीवनस्पत्योः पृथिव्यां गम्यं न गच्छः गा. वनस्पतौ तदोषस्यापि संभवात् 2, पृथिवीत्रसयोस्त्रसरहिते विरलत्रसे वा गम्यं निरन्तरे तु पृथिव्यामेव 3, जलवनस्पति 76-78 काययोर्वनस्पतिना गम्यं उदके नियमावनस्पतिसद्भावात् 4, इत्यादि ॥ 75 ॥ / खजूरिपत्तमुंजेण, जो पमज्जे उवस्सयं । नो दया तस्स जीवेसु, सम्मं जाणाहि गोय्मा!॥76 ॥ | ख्जूरि0॥ खजूरपत्रमयप्रमार्जन्या मुञ्जमयबहुकर्या वा 'य' साधुः उपाश्रीयते-भज्यते शीतादित्राणार्थ यःस उपाश्रयस्तमुपाश्रयं प्रमार्जयति तस्य मुनेजीवेषु 'दया' घृणा नास्ति हे गौतम! त्वं सम्यग् जानीहीति ॥ 76 ॥ जत्थ य बाहिरपाणि बिंदूमित्तंपि गिम्हमाईसु । तण्हासोसिअपाणा मरणेऽवि मुणी न गिण्हंति ॥ 7 ॥ / जत्थ y0॥हे गौतम! यत्र च गच्छे 'बाह्यपानीयं' तटाककृपवापीनद्यादिसचित्तजलं 'बिन्दुमात्रमपि' जलकणमात्रकमपि, क?-ग्रीष्मादिषु कालेषु, आदिशब्दाच्छीतवर्षाकालयोः, तृष्णया-द्वितीयपरीषहेण शोषिता-लानिं प्रापिताः प्राणाःउच्छ्रासादयो येषां ते तृष्णाशोषितप्राणाः प्राणान्तेऽपि 'मुनयः' साधवो न गृह्णन्ति स गच्छ इति खुड्डुकवत् ॥ 77 ॥ 8 इच्छिज्जइ जत्थ सया बीयपएणावि फासुअंउदयं । आगमविहिणा निउणं गोअम! गच्छं तयं भणियं ॥ 78 ॥ -
Page #51
--------------------------------------------------------------------------
________________ हा इच्छि0 ॥ हे इन्द्रभूते ! 'इष्यते' वान्छा क्रियते 'यत्र' गणे 'सदा' सर्वकालं उग्रपदापेक्षया द्वितीयमपवादपदं तेनापि अग्नियतना प्रगता असवः-प्राणा जीवा यस्मात्तत्प्रासुकं, किं?'-उदकं जलं 'आगमविधिना' आचाराङ्गनिशीथादिसिद्धान्तोक्तप्रकारेणगा . 79निपुणं यथा स्यात्तथा गच्छो भ्न्नित्ः॥ 78 ॥ X 80 जत्थ य सूलविसूहय अन्नयरे वा विचित्त्माय्ण्के। उप्पण्णे जलगुजालणाइ न करै तयं ग्च्छ्ण्॥79॥ ज्त्थ्0॥ यत्र च गणेशूले विशूचिकायां च, आषत्वाद्विभक्तिलोपः, अन्यतरस्मिन् वा 'विचित्रे अनेकविधे ऽआतडे सद्योघातिरोगे ऽउत्पन्ने प्रादुर्भूते सति ज्वलनस्य-अग्नेरुज्वालनं-प्रज्वलनं ज्वलनोज्वालनं अग्यारम्भमित्यर्थः मुनयो न कुर्वन्ति, आदिशब्दादन्यदपि सदोष, स गच्छ:, आवश्यकोकाषाढाचार्यवदिति ॥ 79 ॥ | बीयपएणं सारूविगाइ सहाइमाइएहिं च । कारिंती जयणाए गोयम! गच्छं तयं भणियं ॥ 8 ॥ बीय्0॥ 'द्वितीयपदेन' अपवादपदेन सारूपिकादिभिः श्राद्धादिभिश्च कारयन्ति 'यतनया' निशीथादिग्रन्थोक्तयतनाकरणेन, यथा-"साहुणो सूलं विसूइया वा होजा, तो तावणे इमा जयणा-महापीडाए जत्थ अगणी अहाकजो झियाइ तत्थ गंतुं सूलादि तावेयचं जै गिहवइणो अचियत्तं न भवै, अब गुज्झगाणि तावेयवाणि ताणि य गिहत्यपुरओ न सकति तावेउं तो ण गम्मै" इत्यादियतनाविशेषो विशेषज्ञैर्विशेषसूत्राद्विज्ञेयः, तत्र प्रथम मुण्डितशिराः शुक्लवासःपरिधायी कच्छां न बधीत अभार्याको भिक्षां हिण्डमानः सारूपिकस्तस्य समीपे, तस्याभावे सभार्याको वा शुक्लाम्बरधरो मुण्डितशिराः सशिखाकोऽदण्डकोऽपात्रकः सिद्धपुत्रकः, तस्याभावे त्यतचारित्रः पश्चात्कृतः, तस्याभावे गृहीताणुव्रतः श्राद्धः, तस्याभावे गच्छा .5
Page #52
--------------------------------------------------------------------------
________________ श्रीगच्छा- +054 चारलघु वृत्ती EKASSES ॥ 25 ॥ भद्रकान्यतीर्थकस्तस्य समीपे कारयन्त्यग्नियतनां यत्र हे इन्द्रभूते! 'तयंति स गच्छो भणितो मयेति ॥ 8 ॥ संघट्टहा पुप्फाणं बीआणं तयमाईणं च विविहदवाणं । संघदृणपरिआवण जत्थ न कुज्जा तयं गच्छं ॥ 81 ॥ | स्यादिवर्ज. पुप्फान्न्ण्0॥ पुष्पाणि चतुर्विधानि, जलजानि 1 स्थलजानि 2, तत्र जलजानि सहस्रपत्रादीनि 1 स्थलजानि-कोरण्टका- नं च गा. दीनि 2, तान्यपि प्रत्येकं द्विविधानि-वृन्तवद्धानि-अतिमुक्तकादीनि 3 नालबद्धानि च-जातिपुष्पप्रभृतीनि 4, तत्र यानि । 81-82 नालबद्धानि तानि सर्वाणि सङ्ख्येयजीवानि, यानि तु वृन्तबद्धानि तान्यसङ्ख्येयजीवानि, स्नुह्यादीनां पुष्पाणि अनन्तजीवात्मकानि, तेषां पुष्पाणां, तथा बीजानि-शालीगोधूमयवबरट्टादीनि तेषां वीजानां त्वगादीनां च, आदिशब्दात्तृणमूलपत्रारफलादीनां, विविधसजीवद्रव्याणां संघट्टनं-स्पर्शनं परितापनं-सर्वतः पीडनं यत्र न क्रियते स ग्च्छ्ः॥81॥ हासं खेड्डा कंदप्प नाहियवायं न कीरए जत्थ । धावण डेवण लंघण ममकाराऽवण्ण उच्चरणं ॥ 82 ॥ हास्ण्0॥ हास्यं सामान्येन हसनं वक्रोक्त्या हसनं वाखेड्डा' इति क्रीडाबालकवद्गोलकादिना रमणमित्यर्थः,क्रीडा वाऽन्ताक्ष|रिका प्रहेलिकादानादिरूपा, 'कंदप्पत्ति कन्दर्पभावना, उपलक्षणत्वात् किल्बिषिकारभियोगिका 3'ऽसुरिक4मोहभावनाः 5, | तत्र मायया परविप्रतारणवचनं वाऽदृट्टहासहसनं अभृतालापाश्च गुदिनाऽपि सह निष्ठरवक्रोन्यादिरूपाः कामकथा । 25 कामोपदेशप्रशंसा कायचेष्टा वाक्चेष्टा परविस्मापकविविधोल्लापाः तत्कन्दर्पभावना 1, सातरसर्द्धिहेतवे यन्मश्रयोगभूति-| ॥ 25 ॥ | कर्मादिकरणं तदाभियोगिकभावना 2, यत् श्रुतज्ञानादेः केवलिनां धर्माचार्यस्य सङ्घस्य साधूनां च निन्दाकरणं तत्किल्बि|पिकभावना 3, यन्निरन्तरक्रोधप्रसरः, यच्च पुष्टालम्बनं विनाऽतीतादिनिमित्तकथनं तदासुरीभावना 4, यदात्मवधार्थ 28
Page #53
--------------------------------------------------------------------------
________________ - शस्त्रग्रहणं विषभक्षणं भस्मीकरणं जलप्रवेशनं भृगुपातादिकरणं कारणं विना तन्मोहभावना 5 / 'nAhiyavAyaM'ti नास्तिक - | वादः, यथा नास्ति जीवः नास्ति परलोकः नास्ति पुण्यं नास्ति पापं इत्यादिकं 'नाहियवायं' ति मायया परविप्रतारणवचनं वा 'न क्रियते' न विधीयते साधुभिर्यत्र गणे, तथा 'धावनं' सामान्येन वक्रगत्या गमनं, यद्वा 'धावनं' अकाले कारणं विना वर्षा कल्पादिक्षालनं 'डेवनं' वेगेनाश्ववद्गमनं कोशिकतापसवत्, 'लङ्घनं' वाहादिकोल्लङ्घनं अर्हन्मित्रसाधुवत्, यद्वा 'लङ्घनं' | परस्पर कलहेन क्रोधादिना श्राद्धोपरि वाऽन्नपानादिमोचनं, 'ममकारः' ममताकरणं वस्त्रपात्रोपाश्रयश्राद्धादिषु 'अवर्णोच्चारणं' | अवर्णवादकथनमर्हदादीनामिति ॥ 82 ॥ जत्थित्थीकरकरिसं अंतरिअं कारणेऽवि उपपन्ने । दिट्ठीविसदित्तग्गीविसं व वज्जिज्जए गच्छे ॥ 83 ॥ जत्थित्थी 0 ॥ यत्र गणे 'स्त्रीकरस्पर्श' साध्वीहस्तसङ्घट्टनं, उपलक्षणत्वात्पादादिसंहनं 'aMtaria'miti विना 'कारणेऽत्ति कारणं, अत्र द्वितीयार्थे सप्तमी, कण्टकरोगोन्मत्तादिलक्षणं, 'अपि' समुच्चये, किंभूतं कारणं 1-' उत्पन्नं' संजातं, दृष्टिविषसर्प। दीप्ताग्निविषमिव वर्जयेत् स गच्छः, यद्वा यत्र स्त्रीकरस्पर्श - गृहस्थरामाकरपादादिसङ्घट्टनं 'अन्तरे' वस्त्रादिव्यवधाने, अत्र । प्राकृतत्वाद्विभक्तिपरिणामः, कारणे उत्पन्नेऽपि दृष्टिविषसर्पदीप्ताग्निविषमिव वर्जयेत् स गच्छ इति ॥ 83 ॥ | बालाए बुड्ढाए नत्तुअदुहिआइ अहव भइणीए । न य कीरै तणुफरिसं गोयम ! गच्छं तयं भणियं ॥ 84 ॥ बालाए0॥'बालायाः' अप्राप्तयौवनायाः 'वृद्धायाः' स्थविरायाः उपलक्षणत्वान्मध्यमायाः एवंविधायाः 'नघृकायाः सुतसुतायाः 'दुहितृकायाः' सुतासुतायाः अथवा 'भगिन्याः' याम्याः उपलक्षणत्वान्मातुः पुत्र्याः कलत्रस्येत्यादिग्रहणं स्त्रीस्पर्शव जनम् गा. | 83-84 5 10 14
Page #54
--------------------------------------------------------------------------
________________ श्रीगच्छा 'तनुस्पर्शः' अङ्गस्पर्शो न च क्रियते हे इन्द्रभूते! स गच्छः । अत्र सूत्रे स्पर्शनिषेध उक्तः, एवमन्ये शब्दादयोऽपि त्याज्या: गच्छे स्त्रीचारलघु यतः परुषस्पर्शेन पुरुषस्य मोहोदयो भवति न वा, यदि भवेत्तदा मन्दो न स्त्रीस्पर्शवदुत्कटः, स्त्रीस्पर्शेन पुनः पुरुष स्य स्पर्शवजेनं वृत्ती दि नियमाद्भवति मोहोदय उत्कटः 1 / एवं स्त्रियाः स्त्रीस्पर्श सति भजना, स्त्रियाः पुरुषस्पर्शेन नियमान्मोहोदयः 2 / तथा पुरुषस्य पुरुषशब्दं श्रुत्वा भजना, पुरुषस्येष्टे स्त्रीशब्दे श्रुतेऽवश्यं मोहोदयः 3 / एवं स्त्रिया अपि भावनीयम् 4 / तथैव-12 ॥ 26 ॥ मिष्टे रूपेऽपि जीवसहगते चित्रकर्मादिप्रतिमायां वा भाव्यम् । स्पर्श उदाहरणानि यथा-"आणंदपुरं नगरं जितारी राया, वीसत्था भारिया, तस्स पुत्तो अणंगो नाम, बालत्ते अच्छिरोगेण गहिओ निच्चं रुयंतो अच्छइ, अन्नया जणणीए निगिन्नठियाए अहाभावेण जाणूरुअंतरे छोढुं उवगूढिओ, दोऽवि तेसिं गुज्झा परोप्परं समफिडिया, तहेव तुहिको ठिओ, लद्धोवाओ, रूयंतं पुणो पुणो तहेव करेइ ठायै रुयंतो, पवड्डमाणो तत्थेव गिद्धो मोत्तुं पियं विलपंती, पिता से मओ, सो रजे ठिओ, तहावि तं मायरं परिभुजै, सचिवाईहिं बुज्ञमाणोवि णो ठिओत्ति 1 ॥ तथा-"एगो वणिओ, तस्स महिला अतीव इट्ठा,सो वाणिजेण गंतुकामो तं आपुच्छइ,तीए भणियं-अहंपि गच्छामि, तेण सा नीया, सा गुविणी, समुहमज्झे विण8 पवहणं, सा फलगं विलग्गा अंतरदीवे लग्गा, तत्थेव पसूया दारगं, स दारगो संवुडो, सा तत्थेव संपलग्गा, बहुणा 25 कालेण अन्नपवहणे दुरुहिता सणगरमागया, तीए वुग्गाहिओ सो-मा लोगवुत्तेण अहं जणणित्तिकांउ परिच्चैयवा, स ॥ 26 ॥ लोगेण भण्णइ-अगम्मगमणं मा करेहि, परिच्चयाहि, तहावि णो परिचयतित्ति 2 ॥ तथा-"वासुदेवज्येष्ठभ्रातृजराकुमार-2 पुत्रजितशत्रुराज्ञः शशकभशकपुत्रौ, तयोर्भगिनी देवाङ्गनातुल्या यौवनं प्राप्ता सुकुमालिका, अशिंवेन सर्वकुलवंशे प्रक्षीगे
Page #55
--------------------------------------------------------------------------
________________ AKASGANGA दते त्रयोऽपि कुमारत्वे प्रव्रजिताः, सुकुमालिकाऽतिरूपतया न भिक्षाद्यर्थ गन्तुं शक्नोति,तरुणाः पृष्ठत आगच्छन्ति,तन्निमित्त- खीस्पर्शमुपाश्रयेऽप्यागच्छन्ति,गणिन्या गुरोः कथित,तदा गुरुणा स्वभ्रातरौ रक्षार्थ भिन्नोपाश्रये तत्पार्थे मुक्तौ, तौ सहस्रयोधिनी,18 | वर्जनम् |तयोरेको भिक्षां हिण्डति अन्यस्तां रक्षति, एवं बहुकाले गते सति साधुपीडां दृष्ट्वा तयाऽनशनं कृतं, बहुभिर्दिनैः क्षीणात गा. 85 है मूछों गता, मृतेतिकृत्वा एकेन सा गृहीता, द्वितीयेन तस्या उपकरणं गृहीतं, सा मागें शीतलवातेन गतमूर्छा भ्रातृस्पर्शन सवेदा जाता, तथाऽपि मौनेन स्थिता, ताभ्यां परिष्ठापिता, तयोर्गतयोः सा. उत्थिता, आसन्नं व्रजता सार्थवाहेन गृहीता, स्वमहिला कृता, कालेन भिक्षार्थमागताभ्यां भ्रातृभ्यां दृष्टा, ससंभ्रममुत्थिता दत्ता भिक्षा, तथाऽपि मुनी तां निरीक्षमाणौ तिष्ठतः, तयोः-किं निरीक्षेथः ?, तौ भणतः-अस्मद्भगिनी तव सरक्षाऽभूत् , किन्तु सा मृता, अन्यथा न प्रत्यय उत्पद्यते आवयोः, तयोक्तं-सत्यं जानीथः, अहमेव सा, तया सर्व पूर्वस्वरूपं कथितं, ताभ्यां सा वयःपरिणता सार्थवाहान्मोचिता दीक्षिता आलोच्य स्वर्गतेति ॥ 84 ॥ किश्चहै जत्थित्थीकरफरिसंलिंगी अरिहावि सयमवि करिजातं निच्छयओ गोयम! जाणिज्जा मूल्गुन्न्भ्त्त्त्थ्॥85॥ म ज्त्थित्थी0॥ यत्र गणे स्त्रीकरस्पर्श 'लिङ्गी' मुनिः, किंभूतः?-'अर्हन्नपि' पूजादियोग्योऽपि स्वयमपि कुर्यात् तं गच्छं निश्चयतो हे गौतम! जानीयात् 'मूलगुणभ्रष्टं' पञ्चमहाव्रतरहितमिति ॥ पाठान्तरे तु-"जत्थित्थीकरफरिसं, अंतरिया कारणेवि उप्पन्ने । अरिहावि करिज सयं, तं गच्छं मूलगुणमुक्कं ॥ " सुगमा ॥ अत्र श्रीमहानिशीथपञ्चमाध्ययनोक्तसावद्याचार्यस्य दृष्टान्तो ज्ञेय इति ॥ 85 ॥ अथापवादमाह UUSAASASHISH SASSASSASSAX
Page #56
--------------------------------------------------------------------------
________________ वृत्ती श्रीगच्छा कीरै बीयपएणं सुत्तमभणियं न जत्थ विहिणा उ । उप्पण्णे पुण कजे दिक्खाआयंकमाईए ॥ 86 ॥ 16 आर्यावर्तचारलघु- कीरि0॥ 'क्रियते' विधीयते 'dvitIyapadena'utsargapadApekSayA'pavAdapadena 'suttamabhaNiya'mityatra मकारोऽलाक्षणिकःनम् गा.86 तासूत्रे-वृहत्कल्पादौ अभणितं-भगवता अकथितं सूत्रभणितं साध्वीपदे न 'यत्र' गणे 'विधिवत्' शास्त्रोक्तप्रकारेण, तुशब्दो-19 अनेकद्रव्यक्षेत्रकालभावप्रकारसूचकः, 'उत्पन्ने प्रकटीभूते पुनः कार्ये महालाभकारणे, किंभूते कार्ये ?-दीक्षायां गृहीतायांद ॥ 27 ॥ दीक्षाऽऽतङ्कादिकं तस्मिन् , आदिशब्दाद्विषमविहारादाविति, आतङ्क आदिर्यत्र तत्, स न गच्छ इति ॥ अत्र किञ्चिन्निशीथचूर्णिपञ्चदशोद्देशकगतं यथा-"एत्थ सीसो पुच्छइ-आगमे य पवावणिज्जा अज्जा अतो संसओ किं परियट्टियषाओ न । परियट्टियबाओ?, आयरिओ भणइ-णत्थि कोइ णियमो, जहा अवस्सं परियट्टियवाओ णत्थि वत्ति, जै पुण पधावेत्ता द्र आणाए परिवट्टति तो महानिजराए वै, अह अणाणाए उ पालेइ तो अतिमहामोहं पकुबै, दीहं संसारं णिवत्तेइ, तो केरिसेण परियट्टियवाओ? को वा परियट्टणे विही ?,अतो भण्णइ-सहू ? भीयपरिसित्ति 2,एतेहिं दोहिं पदेहिं चउभंगो कायषो, सहू भीयपरिसे 1 असहू भीयपरिसो 2 सह अभीयपरिसो 3 असहू अभीयपरिसो 4, तत्थ धितिबलसंपुण्णो इंदियणिग्गहसमत्थो थिरचित्तो य आहारुवहिखेत्ताणि य तप्पाउग्गाणि उप्पाएउं समत्थो एरिसो सह 1,जस्स भया सबो साहुसाहुणि-18 वग्गो ण किंचि अकिरियं करेइ भया कंपइ एरिसो भीयपरिसो 2, एत्थ पढमभंगिल्लस्स परिवट्टणं अणुण्णायं, सेसेसु तिसुपर ॥ 27 ॥ | भंगसु णाणुण्णायं, aha pariya1ti to caugurUM, so पढमभंगिल्लो जह जिणकप्पं पडिवजओ अणुवट्टावगस्सासति जि। |जिणकप्पं पडिवज्जइ तो चउगुरुगा, अण्णं च जिणकप्पठियस्स जा णिज्जरा सा उ विहीए संजतीओ अणुपालेयंतस्स विउलतरा णिज्जरा bhavati"tti ॥ 86 // किञ्च ENABLESSOCIAS
Page #57
--------------------------------------------------------------------------
________________ मूलगुणेहिं विमुकं बहुगुणकलियंपिलखिसंपलं । उत्तमकुलेऽवि जायं निद्धाडिजद तयं गच्छं ॥ 87 ॥ मूलगुणही. |मूल्गु0॥ बहुगुणकलितं' विज्ञानादिगुणवृन्दसहितमपि 'बहुलब्धिसंपन्नं' अनेकाहारवस्त्राद्युत्पादनलब्धिकलितं मधुक्षीराश्र ननिर्घाटनं वादिलब्धियुक्तं वा उत्तमकुलेऽपि जातं' उपभोगादिक चान्द्रादिके वा कुले जातम्-उत्पन्नं,एवंविधगुणयुक्तमपि साधुसाध्वी हिरण्यादिद्रवर्ग 'मूलगुणैः' प्राणातिपातविरमणादिभिः विशेषेण मक्त-भ्रष्टं विमुक्तं यत्राचार्याः 'निर्धाटयन्ति' तिरस्कारं कृत्वा स्वगणा दावर्जनं च |निष्काशयन्तीत्यर्थः 'तयंति स गच्छः, उपलक्षणात स्त्यानद्धिनिद्राऽतिदुष्टस्वभावलक्षणमपि निष्काशयंतीति ॥ 87 ॥ गा.87-89 जत्थ हिरण्ण सुवण्णे धणधण्णे कंसतंयफलिहाणं । सयणाण आसणाण य झुसिराणं चेव परिभोगो ॥ 88 ॥ जत्थ य वारडिआणं तेकूडिआणं च तहय परिभोगो । मुत्तुं मुक्किलवत्थं का मेरा तत्थ गच्छमि ? ॥ 89 ॥ | जत्थ य hi0॥ जत्थ य vaa0॥ यत्र गणे 'हिरण्यस्वर्णयोः' तत्र हिरण्य-रूप्यं अघटितस्वर्ण वा स्वर्ण च घटितस्वर्ण, तथा "धनधान्ययोः' तत्र धनं चतुर्धा-गणिमं-पूगफलनालिकेरादिकं 1 धरिम-गुडादि 2 मेयं-घृतादि 3 पारिच्छेद्य-माणिदक्यादि 4, अत्राद्यन्तभेदेनाधिकारः, धान्यं-अपक्कयवगोधूमशालिमद्गादि चतुर्विंशतिविधं, 'kaMsa'tti कांस्यानि-स्थालक चोलकादीनि पात्राणि 'taMba'tti ताम्राणि-ताम्रसम्बन्धिलोट्टिकादीनि स्फटिकरत्नमयानि भाजनादीनि, उपलक्षणत्वात् । काचकपदिकादन्तादिबहमूल्यानि पात्राणि, पात्रादिषु च पित्तलकादिवालिकानां बन्धनानि तेषां, तथा चोक्त निशीथसूत्र द आचाराङ्ग च-"जे भिक्खू वा भिक्खुणी वा अयपायाणि वा 1 कसपा02 तंबपा03 त उयपा04 सुवण्णपा05रूप्पपा0 6 सीसगपा0 7रीरियपा08 हारपुटपत्तिलोहपा09मणिकायपा. 10 संखपा0 11 सिंगपा0 12 दंतपा0 13 चेल ASSASARAMSADHAN
Page #58
--------------------------------------------------------------------------
________________ चारलघु वृत्ती श्रीगच्छा. pA0 14 सेलपा0 15 चम्मपा0 16 वैरपा017 करेइ करेंतं वा साइजइ धरेइ धरेंतं वा साइजइ परिभुंजइ परिभुंजतं हिरण्यादि वा साइजइ तस्स चाउम्मासियं परिहारठाणं अणुग्घातियं ॥जे भिक्खू वा भिक्खुणी वा अयबंधणाणि वा 1 कंसबंधणाणि 4वा 2 जाव 16 वैरबंधणाणि वा 17 करेइ करतं वा साइज्जइ जाव परिभुजंतं वा साइजइ तस्सवि पुवपच्छित्तं । " गा. 90 'sayaNAsaNa'tti शयनानां-खट्वापल्यङ्कादीनां आसनानां-मश्चिकाचाकलकादीनां चशब्दाद्गुप्तदवरकजीणकजलेचक शेत्रि-10 ॥ 28 ॥ जिकादीनां, तथा 'झुसिराणं ति सच्छिद्राणां पीढफलकादीनां परिभोगो-निरन्तरव्यापारणम् । तथा यत्र च 'वारडिआ-| णति आद्यन्तजिनतीर्थापेक्षया रक्तवस्त्राणां 'tekUDiyANaM'ti नीलपीतविचित्रभातिभरतादियुक्तवस्त्राणां च 'परिभोग' है सदा निष्कारणं व्यापारः 'मुक्त्वा' परित्यज्य 'शुक्लवस्त्रं' यतियोग्याम्बरमित्यर्थः, क्रियत इति शेषः, का मर्यादा?, न काचिदपि तत्र गणे इति ॥ 88 ॥ 89 ॥ कांस्यताम्रादिभ्यः स्वर्णरूप्यं बहनर्थकारीत्यतस्तनिषेधं दृढयन्नाह॥जत्थ हिरण्ण सुवणं हत्थेण पराणगंपि नो छिपे । कारणसमप्पियंपि हु निमिसखणद्धपि तं गच्छं ॥ 9 ॥ ___ जत्थ hi0॥ यत्र गणे 'हिरण्यवर्ण' पूर्वोक्तशब्दार्थ साधुः 'हस्तेन' स्वकरेण 'parANagaMpi'tti परकीयमपि-परसम्ब ध्यपि 'न स्पृशेत्' न संघट्टयेत् 'कारणसमर्पितमपि' केनाप्यगारिणा केनापि भयस्नेहादिहेतुनाऽर्पितमपि 'निमेषक्षणार्द्ध- 25 मपि' तत्र निमेषो-नेत्रसञ्चालनरूपः अष्टादशनिमेषैः काष्ठा काष्ठाद्वयेन लवः लवपञ्चदशभिः कला कलाद्वयेन लेशः लेशैः 8| ॥ 28 ॥ पञ्चदशभिः क्षणः तयोरर्द्धमपि स गच्छः । यद्वा यत्र परकीयमपि हिरण्यस्वर्ण हस्तेन साधुन स्पृशेत् कारणसमर्पितमपि, SASAKALISASIRIUS 27
Page #59
--------------------------------------------------------------------------
________________ CAR भावार्थस्त्वयं-कार्ये संपूर्णे कृते सतीत्यर्थः, उक्तश्च निशीथपीठिकायाम्-"विसि kaNaga'tti विसघत्थस्स कणगं-सुवण्णं घेर्नु आर्यालाघसिऊण विसणिग्घायणट्ठा तस्स पाणं dijaI"tti ॥ 90 // अथाऽऽर्यकाद्वारेण गणस्वरूपमाह भवर्जनम् जत्थ य अज्जालद्धं पडिगहमाईवि विविहमुवगरणं । परिभुजै साहहिं तं गोयम! केरिसं गच्छं ॥ 91 ॥ गा.91 __ जत्थ y0॥ यत्र च गणे 'आर्यालब्धं' साध्वीप्राप्तं पतन्द्रप्रमुख विविध' नानाभेदमुपकरणं परिभुज्यते साधुभिः कारणं विना 'हे गौतम!' हे इन्द्रभूते !, स कीडशो गच्छो !, न कीदृशोऽपीति । अत्र किञ्चिदुपकरणस्वरूपं निशीथतो yathAF"je भिक्खू वा 2 गणणातिरित्तं वा पमाणातिरित्तं वा उवहिं धरेइ,उवहिं धरेतं वा साइजइ तस्स चौलहुयं" तथा "जो जिणकप्पिओ एगेणं कप्पेणं संथरै सो एगं गेण्हइ परिभुंजइ वा,जो दोहिं saM0 सो गेण्हइ परि0, एवं ततिओवि, जिणक-| |प्पिओ वा जो अचेलो संथरै सो अचेलो चेव अच्छइ, एस अभिग्गहविसेसो भणिओ, एतेण अधिकतरवत्थे ण हीलियको |जम्हा जिणाणं एसा ANA-सवेणवि तिण्णि कप्पा घेत्तबा थेरकप्पियाणं, जैवि अपाउएण संथरै तहावि तिणि कप्पा णि-16 यमा घेत्तवा इति, जो सामण्णभिक्खू तस्सेयं वत्थप्पमाणं भणियं, जो पुण गणचिंतगोगणावच्छे यगो सो दुल्लहवत्थादिदेसे । दुगुणपडोयारं तिगुणं वा, अहवा जो अतिरित्तो उवग्गहिओ वा सो सबो गणचिंतगस्स परिग्गहो भवै, महाजण्णो त्ति गच्छो, तस्स आवत्तिकाले उवग्गहकरो bhavissati"ti । तथा-"जेसु खित्तेसु चाउम्मासं कयं, तत्थ दो मासा वत्थं न गेण्हंति, किं कारणं?, जेण पासत्थाइ वासामुवि उवगरणं गेहंति.ण य चउपाडिवए पुणो णियमा विहरंति, तेण कारणेन 2 तेहिं सुद्धे असुद्धे वा उवगरणे गहिए जं सेसगं sar3अगा पयच्छति तं सेसगं संविग्गाणं ण कप्पइ घेत्तं सपरखेत्तेसु, तति RIERGACACANCIA
Page #60
--------------------------------------------------------------------------
________________ चारलघु श्रीगच्छा-15 यमासे गेहंति, चिक्खल्लपंथा वासं वा णोवरमए बाहिं वा असिवं दुब्भिक्खं एवमाइएहिं कारणेहिं चउपाडिवए ण णिग्गया 6 आर्यापरि तत्थ दो मासमझे कोइ वत्थाणि देजाते पडिसेहंति,दोसु मासेसु पुण्णेसु गेण्हंति,जम्हाजे इह खित्ते वासावासमवट्ठिया तेसिं वृत्ती वत्थे दाहामोत्ति सड्ढयाण जो भावो सो निग्गएसु वोच्छिज्जइ, साहूणं वा जे वत्था संकप्पिया ते अण्णसाधूणं अण्णपासंड 4 गा.92-93 ॥ 29 ॥ स्थाणं वा देंति, अप्पणा वा परि जंति वा, बालासहुगिलाणा सीयं पडतं ण सहै, एवमाइएहिं कारणेहिं दोहिं मासेहि अपुण्णेहिंवि ओमत्थगपणगपरिहाणीए गहणं कायचंति, उडुबद्धे यमासकप्पं जत्थ ठिया तत्थवि उक्कोसणं दो मासा परि II 20 हरंति, कारणे ओमत्थगपणगपरिहाणीए गेण्हंति, इच्चाइ उवहिवित्थरो निसीहदसमोद्देसओ nneo"tti॥91॥ किश्च ऐदुल्लह भेसज्ज बल बुद्धिविवडणंपि पुट्टिकरं । अज्जालई भुंजह का मेरा तत्थ गच्छंमि ॥ 92 ॥ * ऐदु0 ॥ 'अतिदुर्लभं' दुष्प्रापं 'भेषज' तथाविधचूर्णादिकं उपलक्षणत्वादौषधमपि बलं च-शरीरसामर्थ्य बुद्धिश्च मेधा तयोर्विवर्द्धनमपि 'पुष्टिकर' शरीरगुणकरं 'आर्यालब्ध साध्व्यानीतं यत्र गणे साधुभिर्भुज्यते तत्र 'का मेरा' का मर्यादा ?, न काचिदित्यर्थः । .92 ॥ एगो एगिथिए सद्धिं, जत्थ चिट्ठिज गोय्मा!| संजईए विसेसेण, निम्मेरं तं तु भासिमो ॥ 93 ॥ एगो॥ ekaH'advitIyaH साधुः एकाकिन्या-रण्डाकुरण्डादिस्त्रिया sArddha'yatra'gaNe राजमार्गादौ वा तिष्ठेत् हे गौतम, x ॥ 29 ॥ तथा एकाकिन्या संयत्या सार्द्ध 'विशेषेण' हास्यविकथादिबहुप्रकारेण यत्र गणे साधुभिः परिचयः क्रियते 'tu'punaH त। 151 28 गच्छं निर्मयोंद' जिनाज्ञाविकलं 'भाषामहे' कथयामः, एवं तं गच्छ निर्मर्यादं सद्गणव्यवस्था विकलं भाषयाम इति ॥ 93 ॥ SSSSSSSSSY
Page #61
--------------------------------------------------------------------------
________________ S | आर्यापाठ नवर्जनम् गा.94-96 ढचारित्तं मुत्तं आइजं मैहरं च गुणरासिं । इको अज्झावेई तमणायारं न तं ग्च्छ्ण्॥94॥ द्द्ध्चा0॥ दृढं चारित्रं-पञ्चमहाव्रतादिलक्षणं यस्याः सा तथा तां 'मुक्तां' निःस्पृहां 'आदेयां' लोके आदेयवचना 'मैहरं' ति मतिगृह-गुणराशिं साध्वीं घशब्दात् महत्तरां यद्वा महत्तरपदस्थितां सर्वसाध्वीनां स्वामिनीमित्यर्थः, मह- त्तरास्वरूपं यथा-"सीलस्था कयकरणा कुलजा परिणामिया य गंभीरा । गच्छाणुमया वुड्डा महत्तरत्तं लहै अज्जा ॥ 1 ॥ " एवंविधामप्येकाकिनीमाया~ 'एक' अद्वितीयो मुनिः 'अध्यापयति' सूत्रतोऽर्थतो वा तन्त्रं पाठयतीत्यर्थः हे शिष्य ! तमनाचारं जानीहि, न तं गच्छं, 'muttuM'ti पाठान्तरे यत्र गणे दृढचारित्रं मदहरं गुणराशिं एवंविधमाचार्य मुक्त्वा-परित्यज्य, |एतदुक्तं भवति-एवंविधः कदाचिदध्ययनोद्देशकादिकं पाठयेदिति ॥ 14 ॥ घणगजिय हयकुहए विजूदुग्गिज्झ्गूद्ध्हिय्याओ। अजा अवारिआओ इत्थीरज न तं ग्च्छ्ण्॥9॥ | जत्थ समुद्देसकाले साहणं मंडलीइ अजाओ। गोअम! ठवंति पाए इत्थीरजं न तं गच्छं ॥ 16 ॥ घनस्य गर्जितं भाविनि दुज्ञेयं हयस्य कुहक-उदरस्थो वायुविशेषः विद्युत्-प्रतीतैव ता इव दुर्गाचं हृदयं यासां ता आर्या अवारिता:-स्वेच्छाचारिण्यो यत्र गणे तत् स्त्रीराज्यं न तु स गच्छः ॥ 95 ॥ | ज्त्थ्0॥ यत्र गणे 'समुदेशकाले' भोजनकाले साधूनां मण्डल्यां 'आर्याः' संयत्यः हे गौतम! 'पादौ स्थापयन्ति' मण्डलीमध्ये आगच्छन्तीत्यर्थः, तत् स्त्रीराज्यं जानीहि त्वं, न तं गच्छम् । जओ-"अकाले पैदिणं आगच्छमाणीए लोयाणं संका भवै, भोयणवेलाए सागारियाऽभावेण मोकलमणेण आलावे संलावे भवै, साहूर्ण चउत्थे संका भवै, USRAHASISMISSASSUM
Page #62
--------------------------------------------------------------------------
________________ |97-99 CACA%AA श्रीगच्छा- परुप्परं पीई भवै, तओ सबेऽवि साहवो अजाए अणुवटुंति, अजाणुरागरत्ता न मुणंति अप्पणो सज्झायपडिलेहणाइ-3 कषायवर्जचारलघु- असंजमहाणी, तओ संघाडए संजमहाणिकारणीए रजं भवति, संजईए संघाडए रज कुणमाणीए पयठाणीयावि नम् मा. वृत्ती |पहाणपुरिसा रजुबंधणबद्धबैलतुल्ला भवंति, साहूणं च दुग्गई फलं भवै, अओ उस्सग्गमग्गेण साहहिं समं भोयणवेलाए अण्णत्थवि बहुसंसग्गो संजईए न कायबोऽत्ति, साहुणाऽविपढमपएण संजईण मंडलीए एगागिणान gaMtavaM"ti ॥ 16 // // 30 // अथ सन्मुनिसद्गणप्ररूपणेन सद्गणस्वरूपमाहजत्थ मुणीण कसाया, जगडिजंतावि परकसाएहिं । निच्छिति समुढे सुनिविट्ठो पंगुलो चेव ॥ 97 ॥ 20 धम्मंतरायभीए भीए संसारगन्भवसहीणं । न उईरंति कसाए मुणी मुणीणं तयं गच्छं ॥ 98 ॥ कारणमकारणेणं अह कहवि मुणीण उद्यहि कसाए । उदएवि जत्थ रुंभहि खामिजह जत्थ तं गच्छं ॥ 19 ॥ ___ जत्थ0 ॥ धम्म0 ॥ कारण ॥ आसां व्याख्या यथा-यत्र गणे मन्वन्ते-जानन्ति तत्त्वस्वरूपमिति मुनयस्तेषां न मुनीनां परमर्षीणां 'कषायाः' क्रोधमानमायालोभरूपाः 'जगडि जंतावित्ति दीप्यमाना अपि-धगधगायमानं क्रियमाणा अपि, कैः?-परेषां-दासदासीमातङ्गद्विजामात्यभूपालादीनां कषाया उत्कटक्रोधादयस्तैः परकषायैः नेच्छति समुत्थातुं मेतार्यगजसुकुमालस्कन्धकाचार्यशिष्यादीनां कषायवत् , 'ceva'tti यथार्थे यथा 'सु' इति अतिशयेन निविष्टः-स्थित सुनिविष्टः'॥ईन्स् 8| पदमपि गन्तुमसमर्थ इत्यर्थः 'पङ्गुलः' पल: उत्थातुं न शक्नोतीति ॥ 97 ॥ अगाधसंसारसागरे पततां जीवानां पत्ते द इति धर्म:-सर्वज्ञोक्तज्ञानदर्शनचरणरूपस्तस्यान्तरायो-निद्राविकयाकुमत्यादिविघ्नस्तस्माद्रीताः-त्रस्ताः, तथा 'भीताः' 54-54-%95% C ॥ 30 // 3
Page #63
--------------------------------------------------------------------------
________________ कम्पमानाः संसरणं संसारो-भवभ्रमणं गर्भे वसनं वसतिः गर्भवसतिः संसारश्च गर्भवसतिश्च संसारगर्भवसती ताभ्यां. 4 कषायाभाकायद्वा संसारे-चतुर्गत्यात्मके गर्भवसतयस्ताभ्यः 'नोदीरयन्ति' प्रशान्ताः सन्तः कुवाक्यादिना नोत्थापयन्तीत्यर्थः, कान TAL वः शीततकषायान्' कोधादीन् मुनयो मुनीनां स गच्छः । अत्र कषायोदये उदाहरणानि वाच्यानि, यथा-क्रोधे गोघातकमरुको पआदि दाहरणं 1, मानेऽचंकारिभट्ठोदाहरणं 2, मायायां पण्डार्योदाहरणं 3, लोभे आर्यमनवाचार्योदाहरण 4 मिति ॥ 9 ॥ गा.100 तथा 'कारणे' गुरुग्लानशैक्षादिवैयावृत्त्यादिप्रयोजने सारणवारणनोदनादिकारणे वा 'अकारणे' बहिःप्रयोजनाभावे वा 'णं' वाक्यालङ्कारे, यद्वा मकारोऽलाक्षणिकः कारणाकारणेन, अथ कथमपि 'मुनीनां' ज्ञातागमतत्त्वानां कषायवि. पाकवेत्तृणां 'उहिहिति' उत्पद्यन्ते-प्रकटीभवन्ति 'कषायाः' क्रोधादयः 'उदएवित्ति उत्पद्यमाना अपि यत्र 'रुंभेहिंति' रुध्यन्ते क्षाम्यन्ते च यत्र स गच्छः ॥ 99 ॥ सीलतवदाणभावण चउविहधम्मतरायभयभीए । जत्थ बहू गीयत्थे गोयम! गच्छं तयं भणियं ॥ 10 ॥ __ सील्त्0॥ दीयत इति दान-सुपात्रानुकम्पादिकं 1 शीलमष्टादशधाऽब्रह्मवर्जनं 2 तप्यतेऽष्टप्रकारं कर्मानेनेति तपः रक्षावलीकनकावल्येकावलीमुक्तावलीश्रेणिवर्गधनप्रमुखषष्ट्यधिकशतत्रय360भेदभिन्नं, उक्तञ्च zrIgaNividyAprakIrNakeIS"mahA 1 भरणि 2 पुवाणि, तिण्णि उग्गा वियाहिया। एएसु तवं कुजा,सभितरबाहिरं ॥ 1 ॥ तिणि सयाणि सहाणि, तवोकम्माणि आहिया । उग्गनक्खत्तजोएसु, तेसुमनतरं करे ॥ 2 ॥ " इति, भाव्यते-संसारस्वरूपमनित्यत्वेन चिन्त्यतेऽनयेति भावना, इत्येवंरूपस्य चतुर्विधधर्मस्यान्तरायभयभीताः, सूत्रे तु बन्धानुलोम्यात् 'sIlatavadANabhAvaNa'tti, 2 पुवाणि, कावलीश्रेणिवपादिक गच्छा.6
Page #64
--------------------------------------------------------------------------
________________ दान सुबाहुकुमारोदाहरण, शीलवरूपमथाधमाधमगणखरूपमाहासिरिष वैज्ज अन्नस्थ ॥ 10 ॥ सूनावर्जनं गा.1.1 श्रीगच्छा- यत्रोक्तलक्षणा बहवो गीतार्थाः-सूत्रार्थज्ञातारो भवन्ति हे गौतम ! स गच्छो भणितः । अत्रानुकम्पादाने जयराजोचारलघुदाहरणं, सुपात्रदाने सुबाहुकुमारोदाहरणं, शीलेऽनङ्गलेखोदाहरणं, तपसि स्कन्धककालीदेव्यायुदाहरणं, भावनायां * वृत्ती भरतोदाहरणं वाच्यमिति ॥ 10 ॥ उक्तमुत्तमगणस्वरूपमथाधमाधमगणस्वरूपमाहजस्थ य गोयम! पंचण्ह कहवि सूणाण इक्कमवि हुज्जा । तं गच्छं तिविहेणं वोसिरिअ वैज्ज अन्नस्थ ॥ 101 ॥ 8 ॥ ज्त्थ्0॥ यत्र गणे च हे गौतम ! 'पञ्चानां' घरट्टिका 1 उहषल (दूखल)2 चुल्लक 3 पानीयगृह 4 सारवण 5लक्षणानां कथमपि 'सूनानां' अनाथाशरणजीववृन्दवधस्थानानां खट्टिकगृहसदृशानां मध्ये एकमपि भवेत् तं 'गच्छं' अधममुनिसमूह 'त्रिविधेन' मनोवाकायेन कृतकारितानुमत्यात्मकेन 'व्युत्सृज्य' परि त्यक्त्वा 'व्रजेत्' गच्छेत् 'अन्यत्र सत्परम्परागतगण इति ॥ 101 ॥ सूणारंभपवत्तं गच्छं वेसुज्जलं न सेविजा । जं चारित्तगुणेहिं तु उज्जलं तं तु सेविजा ॥ 102 ॥ / सूणा ॥ 'सूनारम्भप्रवृत्तं' षड्जीवमर्दनपरं खण्डन्याद्यधिकरणकर्तारं वा 'गच्छं' साध्वाभासगणं वेषेण-कल्पकम्बलीचोलपट्टरजोहरणमुखपोतिकादिलक्षणनेपथ्येन साधुद्रव्यलिङ्गेनेत्यर्थः उज्ज्वलं-सागरडण्डीरवत् परमश्वेतं वेषोज्ज्वलं न सेवेत, दुःखलक्षसंसारवर्द्धकत्वात् , कीदृशं सेवेत ? इत्याह-'यं' गणं 'चारित्रगुणैः' समितिगुप्यादिगुणैः 'सज्ज्वलं' | निरतीचारमालोचितातीचारं वा तुशब्दाद् द्रव्यलिङ्गेन मलिनमपि तं गणं सेवेत, तुशब्दात्तद्गतमुनीनां वैयावृत्त्यादिदि कमपि कुर्वीत, संसारक्षयहेतुकत्वादिति ॥ 102 ॥ ॥ 31 //
Page #65
--------------------------------------------------------------------------
________________ RKARISASARA जत्थ य मुणिणो कयविक्कयाई कुर्वति संजमन्भट्ठा । तं गच्छं गुणसायर ! विसं व दूरं परिहरिजा ॥ 103 ॥ यूविक्रय जत्थ y0॥ यत्र गणे 'मुनयः' साधुवेषविडम्बकाः प्रवचनोपघातकारकाः आत्मक्लेशकारकाः 'kaya'tti मूल्येन वस्त्र- वजेन A. पात्रौषधशिष्यादिकं स्वीकुर्वन्ति 'विकयाईति मूल्येनान्येषां वस्त्रपात्रजपमालादिकमर्पयन्ति, 'जत्थ ये' त्यत्र चकारादम्यैः । रंभत्यागाक्रयविक्रयादिक कारापयन्ति कुर्वन्तमन्यमनुमोदयन्ति च, किंभूताः?-संयमात्-पृथिव्यादिसप्तदशविधात् भ्रष्टा:-सर्वथा दि गा. 103-4 यतनातत्परतारहिताः दूरीकृतचारित्रगुणा इत्यर्थः 'तं' पूर्वोक्तस्वरूपं 'गच्छं' गणं गुणानां-ज्ञानादिगुणानां सागरासमुद्रो गुणसागरस्तस्थामन्त्रणं 'हे गुणसागर!' हे शिष्य ! 'विषमिव' हलाहलविषमिव 'दूर' अदर्शनं यथा स्यात्तथा परि हरेत् । अत्र विषं तूपमामात्रं येन विषादिक(ना)मरणं भवति न वा, परं गुणभ्रष्टगच्छसङ्गात् कुमतिग्रस्तगणसनाच्चान-| BAntAni जन्ममरणानि अनन्ते संसारे भवन्तीति ॥ 103 ॥ TU आरंभेसु पसत्ता सिद्धतपरंमुहा विसयगिद्धा । मुत्तुं मुणिणो गोयम ! वसिज मज्झे सुविहियाणं ॥ 104 ॥ __ आर्ण्भे0॥ बहुवचनात् संरम्भसमारम्भयोरपि ग्रहः तेषु प्रकर्षण-मनोवाकायव्यापारेण सक्ताः-तत्पराः प्रसक्ताः, यद्वा आरम्भेषु-जीवोपमर्दकारिषु परिग्रहादिषु सक्का-मेलनपालनादितत्पसस्तान् सिद्धान्तेषु-आचाराङ्गादिश्रुतरलेषु पराइदोमुखाः-विपरीतवास्तदुक्तानुष्ठानलेशशून्यत्वात् तत्परिज्ञानशून्यत्वाच्च, विषयो द्विधा कामरूपो भोगरूपश्च, तत्र कामः। शब्दरूपलक्षणः भोगो-गन्धरसस्पर्शरूपस्तस्मिन् गृद्धान् मुक्त्वा मुनीन हे गौतम ! 'वसेत्' निवासं कुयोदिति, मध्ये, केषां - | सुष्टु-मनोवाकायेन शोभनमनुष्ठानं विहितं-निष्पादितं यैस्ते सुविहितास्तेषां सुविहितानामिति ॥ 104 ॥ 14
Page #66
--------------------------------------------------------------------------
________________ मर IRI 20 श्रीगच्छा- तम्हा सम्मं निहालेउ, गच्छं संमग्गपट्टियं । वसिजा पक्ख मासं वा, जावजीवं तु गोयमा ! ॥ 105 ॥ . सन्मागोगचारलघुतम्हा s0॥ यस्मात्पूर्वोक्तगणनिवसनमनन्तसंसारभ्रमणकारणं मुक्त्वा तस्मात् 'सम्यक' सर्वप्रकारेण 'निभाल्य'||| च्छेवासः वृत्ती कुशाग्रीयबुद्ध्या पर्यालोच्य 'गच्छं' मुनिगणं सन्मार्गप्रस्थितं-मोक्षपथं प्रति चलितमित्यर्थः 'वसेत्' गुर्वाज्ञया तिष्ठेत् pkssN। यावत् मासं यावत् वाशब्दान्मासद्वयादिकं यावत् यावजीवं वा हे गौतम ! ॥ 105 ॥ देवसिरक्षा ॥ 32 ॥ खुड्डो वा अहवा सेहो, जत्थ रक्खे उवस्सयं । तरुणो वाजत्थ एगागी, का मेरा तत्थ भासिमो? ॥ 106 ॥ गा. 105 खुड्डो vaa0॥ यत्र गणे 'क्षुल्लः' बालरूपः वाशब्दः पूरणे अथवा 'शैक्षः' नवदीक्षितः 'रक्षेत्' सदा प्रतिपालयेत् उपाश्रयं-साधुवसनस्थानं वा-अथवा 'तरुणो' युवा साधुर्यत्रैकाकी उपाश्रयं रक्षेत् , तत्र गणे का मर्यादा-कां जिनगणधराज्ञा भाषामहे वयं?, बहुदोषकारणत्वात् , तथाहि-एगो खुड्डो रमै रममाणस्स अण्णे धुत्ताइया उवहिं हरंति, बालस्स वा भोलविऊण अण्णत्थ गच्छंति, वसहीए वा कयावि डज्झमाणाए खुड्डो वत्थाईगहणत्थं पविसति तत्थ बलैत्ति सप्पो वाडसइ, नडाइयपेच्छणत्थं च गच्छिज्जा एवमाई वाले दोसा 1 / सेहे तु कयाई सघरं गच्छेजा अन्नत्थ वा गच्छेज्जा, अम्मापियरो अण्णो वा सयणो कयाइ मिलिजा स हेण रोइजा, भासासमिई वा भंजिज्जा उड्डाहं वा करिजा एव 25 माइ सेहे दोसा 2 / तरुणे पुण कयाई मोहोदएणं हत्यकम्म करिजा अंगादाणं वा किड्डाए चालिज्जा कयाई एगं तरुणं बहुइओ रंडाकुरंडाओ आगच्छंति चउत्थं भंजिज्जा उड्डाहं वा करिज्जा, मोहोदएण गच्छं मुत्तूण गच्छिज वा, एवमाई ःएगागिस्स खुड्डाइयस्त दोसा 'निसीहचुण्णीओऽत्ति ॥ 106 ॥ क
Page #67
--------------------------------------------------------------------------
________________ * * * * * जत्थ य एगा खुड्डी एगा तरुणी उ रक्खए वसहिं । गोयम! तत्थ विहारे का सुद्धी ब्ण्भ्चेर्स्स्?॥107॥ __ जत्थ y0॥ यत्र च साध्वीगणे एका क्षुल्लिका एका तरुणी च, तुशब्दान्नवदीक्षिता च, रक्षति वसतिं हे गौतम! हिर्गमननितत्र 'विहारे' साध्वीचर्यायां का शुद्धिः' का निर्मलता 'ब्रह्मचर्यस्य' तुर्यव्रतस्य ?, अपि तु न कापीत्यर्थः । इत्थवि 4 षेधः गा. है दोसा-कयाइ वसहीए एगा खुड्डी किड्डिज्जा कोइ अवहरिज वा बलाउ वा कोइ सेविजा इच्चाइ बहुदोसा 1 / तरु- 108 प्राणीए दोसा मोहोदएण फलादिणा चउत्थं सेविजा, एगागिर्णि दळूण तरुणा समागच्छंति, हासाइयं कुचंति, अंगे वा लग्गति तओ उड्डाहो भवति, तप्फासाओ वा मोहोदओ भवति, सीलं भंजिज वा, गब्भो वा भवति, जै गालै तो महा-18 hai doso bhavai, aha vaDDai to पवयणे महाउड्डाहो भवति, अहवा पुवकीलियं समरमाणी वेस्साइयं वा दट्टण गच्छ मुचूण एगागी तरुणी साहुणी गच्छिज्जा, एवमाई दोसा भवंति तो उवस्सए एगा तरुणी ण mutta"ti ॥ 107 // . जत्थ य उवस्सयाओ बाहिं गच्छे दुहत्थमित्तंपि । एगारत्तिं समणी का मेरा tattha gcchss॥108|| jsth0|| yatra ca गणे उपाश्रयाद्वहिरेकाकिनी रात्रौ 'श्रमणी' साध्वी द्विहस्तमात्रामपि भूमि गच्छेत् तत्र गच्छस्य का म्र्यादा। "इत्थवि दोसा-कयाई परदारसेवका रयणीए एगागिणि दट्टण हरिज्जा उड्डाहं वा करंति, पच्छन्नं वा रायाई भममाणो संकिज्जा-का एसा, चोरावि अवहरंति, वत्थाईयं वा गिण्हति, अहवा कयाई गुरुणीए फरुसं चोयणं संभरमाणी पुबकीलियं वा रयणीए विसेसओ संभरै तो एगागिणी कथवि गच्छिज्जा, इच्चाइ दोसमूलं णाऊण रयणीए । एगागिणीए समणीए उवस्सयाओ बाहिं सया न gaMtavaM"ti ॥ 108 // * * * * * *
Page #68
--------------------------------------------------------------------------
________________ SIC श्रीगच्छाचारलघु वृत्ती जत्थ य एगा समणी एगो समणो य जंपए सोम्!| नियबंधुणावि सद्धिं तं गच्छं गच्छगुणहीणं ॥ 109 ॥ श्रमण्या जत्थ y0॥ यत्र चोत्सर्गेणैकाकिनी श्रमणी-मुण्डी एकाकिना निजबन्धुनाऽपि सार्द्ध जल्पति, यद्वा एकाकी साधु-द आलापवनिजभगिन्याऽपि सार्द्ध जल्पति हे सौम्य !-हे गौतम! तं गच्छं गच्छगुणहीनं जानीहि । यत एकाकिन्या साई जल्प-1 मार्जनं जका रमकारव|नेन बहुदोषोत्पत्तिर्भवति, कामवृत्तिमलिनत्वादिति । तथा च साध्वीनां जल्पनेन प्रीत्यादयो भवन्ति, उक्तख-"संद-18 जेनं गा.' सणेण पीई 1 पीईज रई 2 रईज वीसंभो 3 / वीसंभाओ पणओ 4 पणयावि अ भवै पडिबंधो 5 ॥ 1 ॥ " साध्वीनार 109-10 संदर्शनेन साधूनां प्रीतिरुत्पद्यते 1, प्रीत्या चित्तसमाधानं 2, ततो विश्रम्भो-विश्वासः 3, विश्वासात्प्रणयः-स्नेहा 4, 20 तस्मात्प्रतिबन्धः 5॥1॥"jh जह करेसि नेहं तह तह नेहो अ वहुइ तुमंसि । तेण नडिओमि बलियं जं पुच्छसि दुब्बलतरोसि ॥ 1 ॥ " हे साध्वि ! यथा यथा त्वं मम स्नेह संपादयसि तथा 2 मम त्वयि स्नेहो वर्द्धते, तेन स्नेहेन नटितोऽस्मि यत्त्वं पृच्छसि दुर्बलतरोऽसि ॥ 2 ॥ "इय संदसणसंभासणेण संदीविओ मयणवण्ही । बंभाई गुणरयणे डहै अणिच्छेवि पमयाओ ॥ 1 ॥ " इति, स्त्रीणां रण्डाकुरण्डादीनां साध्वीनां मुण्डीवेषधारणीनां साधुसंयमनृप-18 विषकन्यकानां च संदर्शनसंभाषणेन संदीपितो मदनवहिब्रह्मचर्यादीन् गुणरत्नान् प्रमादात् अनिच्छतोऽपि सामोदेहतीति ॥ 109 ॥ 18| ॥ 33 // जस्थ जयारमयारं समणी जपइ गिहत्थपञ्चक्खं । पच्चक्खं संसारे अजा पक्खिवह अप्पाणं ॥ 11 ॥ jth0॥ यत्र यकारं जकारं वा मकारं च, तत्र यकारजकारे यथा-दुष्टस्तवयोनिर्येन त्वमुत्पन्ना, याहि शठन सार्द्ध- 28
Page #69
--------------------------------------------------------------------------
________________ GRAHASRANAS दायोगिनी भव, किं तव लग्नो यक्षः?, त्वां याकिनी भक्षयति ?, तव जननी मृता तव जनको मृतः रे? जोषं कुरु किंगृहस्थभा जन्मान्तरे यक्षणी भविष्यसि ?, मकारं यथा म्रियतां मरिष्यति तव गुरुणी मृतस्तव गुरु: मुखं मा दर्शय दुष्टं मुखं । पावर्जनं कृष्णं कुरु तव मुखे विष्ठा पतिष्यति चिन्तां मा कुरु मुखं लात्वा गच्छ इतः, इत्यादिवचनपूर्वकं 'श्रमणी' श्रीजिनप्र गा. 111 वचनदमनी 'जल्पति' बाढस्वरेण कुत्सितं वक्तीत्यर्थः 'गृहस्थप्रत्यक्षं गृहस्थानां श्रवणं यथा स्यात्तथा प्रत्यक्ष साक्षात् भवपरम्पराकोटिसङ्कले 'संसारे' चतुर्गत्यात्मके 'आर्या' साध्व्याभासवेषा वेषविडम्बिका 'प्रक्षिपति' पातयतीत्यर्थः |'आत्मान' स्वयमिति ॥ 11 ॥ जस्थ य गिहत्थभासाहिं भासए अजिआ सुरुहावि । तं गच्छं गुणसायर ! समणगुणविवजियं जाण ॥ 11 ॥ | ज्त्थ्0॥ यत्र गणे च 'गृहस्थभाषाभिः' सावद्यरूपाभिर्भाषते, गृहस्थानां यथा-तव गृहं ज्वलतु तव पुत्रो यमगृहे गच्छतु त्वं तवाम्बाऽपि शाकिन्यौ स्तः, साध्वीनां यथा-तव शवं कर्षयामि तव दन्तपहिं पातयामि तव चरणौ कतैयामि तव जठरेऽग्निक्षेपं कुरु रे शाकिनि ! रे रण्डे ! इत्यादि भाषते, आर्यिका-अधमा मुण्डी सुरुष्टा-अतिशयेन क्रोधाग्निना ज्वलिता, अपिशब्दात् स्वभावस्थाऽपि गृहस्थभाषाभिर्भाषते-तव गृहं पतितं दृश्यते कथं तत्रोद्यमं न कुरुषे - तव पुत्री वृद्धाऽस्ति वरगवेषणं कुरु त्वं, त्वया सुष्टु कृतो विवाहः तव पुत्रवधूटी भव्याऽस्ति तव गृहे महिषी दुर्बलाऽस्ति, यौतकं कथं न ददासि ? वध्वा आणक कथं न क्रियताम् ? इत्यादिरूपामिति, तं गच्छं हे गुणसागर ! श्रमणगु-15 णविवर्जितं 'जानीहि' अवगच्छ, अन्यत् किं कथ्यत इति ॥ 111 ॥
Page #70
--------------------------------------------------------------------------
________________ श्रीगच्छा गणिगोअम! जा उचियं, सेयं वत्थं विवजिउं । सेवए चित्तरूवाणि, न सा अजा वियाहिया ॥ 112 ॥ चित्ररूपधारलघु- ग्न्निगो0॥ हे गणिगौतम ! 'या' आर्या उचितं श्वेतं साध्वीयोग्यं 'वस्त्रं' वसनं 'विवर्य' परित्यज्य सेवते 'चित्ररू-18|स्य सीवनावृत्तौ । पाणि' विविधभरतादियुक्तानि वस्त्राणि, यद्वा चित्राणि-आश्चर्यकराणि रूपाणि-गुल्लकूद्दद्विकाकमलादीनि येषां तानिदःसविला चित्ररूपाणि बहुमूल्यवस्त्राणि साध्व्ययोग्यानि न सा 'आर्या' साध्वी 'व्याहृता' मया, न कथितेत्यर्थः, किन्तु सा जिन-सगत्यादेच ॥ 34 ॥ प्रवचनोडाहकारिणीति ॥ 112 ॥ विजेनं गा. | सीयणं तुण्णणं भरणं, निहत्थाणं तु जा क्रे। तिल्लउच्चट्टणं वावि, अप्पणो य परस्स य ॥ 113 ॥ 112-4 20 RI सीव0 ॥ याऽऽर्या सीवनं खण्डितवस्त्रादेः तुन्ननं जीर्णवस्त्रादेः भरणं कञ्चकटोपिकाकुञ्चिकादीनां भरतभरणं । गृहस्थानां तुशब्दागृहस्थगृहद्वारादिरक्षणानि करोति, तथा च या तैलेन उपलक्षणत्वात् घृतदुग्धतरिकादिना 'उद्वर्त्तनं' 8 अङ्गोपाङ्गानां मर्दनं तैलोद्वर्तनं अपिशब्दादङ्गक्षालनविविधमण्डनादिकं करोति सुभद्राआदिवत् 'आत्मनश्च' स्वस्य । 'परस्य च' गृहस्थबालकादेः सा "पासत्था पासस्थविहारणी उसन्ना उसन्नविहारणी कुसीला kusIlavihAraNI"tyAdi-12 दोषान्विताऽवगन्तव्येति ॥ 113 ॥ गच्छइ सविलासगई सयणीअं तूली स्बिब्बोअण्। उबट्टेइ सरीरं सिणाणमाईणि जा कुणै ॥ 114 ॥ गच्छइ0 ॥ 'गच्छइ savilAsagaI'tti अत्रापि बिब्बोकशब्दस्य परामर्शः, या आर्या बिब्बोकपूर्वकं यथा स्यात्तथा। 'सविलासगतिर्गच्छति' विलाससमन्वितया गत्या राजमार्गादौ पण्याङ्गनावत् परिभ्रमतीत्यर्थः, बिब्बोकविलासयोर्लक्षणं ।
Page #71
--------------------------------------------------------------------------
________________ यथा-"इष्टानामर्थानां प्राप्तावभिमानगर्वसम्भूतः । स्त्रीणामनादरकृतो बिब्बोको नाम विज्ञ्येय्ः॥1॥ स्थानासनगमनानांत गृहकथावहस्तधूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥ 2 ॥ " अन्ये त्याहु:-"विलासो नेत्रजोर्जनं गा. ज्ञेयः" तथा शयनीयं-मञ्चकादिरूपं करोति, किंभूतं ?-डमरुकमणिन्यायेन सकारोऽत्रापि योज्यः 'satUlIya'ti गुप्तदवरकसहितं, पुनः किंभूतं ?-'सबिब्बोक' गल्लोपधानसहितं, उक्तञ्च कल्पे-"उभओ विब्बोयणे उभयतः-शिरोऽन्तपादान्तावाश्रित्य 'विन्बोयणेऽत्ति उपधाने गूण्डके यत्रेति, तथा 'उद्वर्त्तयति' पिष्टिकादिना मर्दयतीत्यर्थः 'शरीरं' स्ववपुः, स्वानादीनि आदिशब्दाद्विलेपनमङ्गे कण्ठे पुष्पमालादि हस्ते तालवृन्तादिकं धूपनं वस्त्रादेः दृशोरञ्जनं दन्तकाष्ठमित्यादिकं याहू करोति सा आर्या नोक्ता श्रीवर्द्धमानस्वामिना, किन्तु वेषविडम्बनी जिनाज्ञाकन्दलीकुठारिका प्रवचनमालिन्यकारिणी अनाचारिणी सम्यक्त्वतस्करिणी प्रमादसरणिः मुनिमनोभङ्गकारिणी सत्साधुयोधवारुणीति ॥ 114 ॥ गेहेसु गिहत्थाणं गंतूण कहा कहेइ काहीया । तरुणा अहिवडते अणुजाणे साइ पडिणीया ॥ 115 ॥ | गेहे0॥ गृहेषु गृहस्थानां गत्वा 'कथा' धर्माभासकथां संसारव्यापारविषयां वा 'कथयति' वचनविलासेन विस्तारयती|त्यर्थः, 'काहीयाऽत्ति 'कथिका' कथाकथिकाऽऽर्या । तथा या च तरुणादीन् पुरुषान् 'अहिवडतेऽत्ति 'अभिमुखमागच्छतः' सन्मुखमागच्छमानान् 'अनुजानाति' आगम्यतां भवतामागमनं भव्यं भव्यमस्मदीयस्थानजातं स्थीयता, गमनप्रस्तावे पुनरागमनं विधेयं, परत्वं न चिन्तनीयं, अस्मद्योग्य कार्य ज्ञाप्यमित्यादिकं वचनाडम्बरं करोतीत्यर्थः सा मुण्डी, इकारः पादपूरणे, प्रत्यनीकमिव-प्रतिसैन्यमिव या सा प्रत्यनीका गुरुगच्छसप्रवचनस्य प्रतिकूल विधानादिति ॥ 115 ॥ किश्च *OSAURUSISALUSAASAASAS
Page #72
--------------------------------------------------------------------------
________________ 20 श्रीगच्छा-16 बुड्डाणं तरुणाणं रत्तिं अजा कहेइ जा धम्मं । सा गणिणी गुणसायर! पडिणीया होइ गच्छस्स ॥ 116 ॥ रात्रिकथाचारलघु- | बुहा0॥ 'वृद्धानां' जराजीर्णानां पुरुषाणां 'तरुणानां' मन्मथवय प्राप्तानां उपलक्षणत्वान्मध्यमवयम्प्राप्तानां 'रतिति यावर्जनं. वृत्तौ । रात्रौ निशायां याऽऽयो कथयति धर्म सा 'गणिनी' मुख्यसाध्वी हे गुणसागर ! प्रत्यनीका भवति गच्छस्य । यदि च कलहस्य च गणिन्याः पुंसां रात्री धर्मकथने गणस्य प्रत्यनीकत्वं जायते तदाऽन्यसाध्वीनां का कथा ?, ननु विशेषतरं भवति प्रत्य- आलोचनं नीकत्वमिति ॥ 116 ॥ च गा. जस्थ य समणीणमसंखडाई गच्छंमि नेव जायंति । तं गच्छं गच्छवरं गिहत्थभासाउ नो जत्थ ॥ 17 ॥ 116-8 | जत्थ y0॥ यत्र गणे चात् सङ्घाटकेऽपि 'श्रमणीनां' मोक्षमार्गप्रवृत्तसाध्वीनां 'असंस्कृतानि' परस्परं गृहस्थसार्द्ध वा स्वगणमुनिसार्द्ध स्वसङ्घाटकमुनिवर्गसार्द्ध वा कलहगालिप्रदानावर्णवादादीनि 'नैव जायन्ते' कदापि नैवोत्पद्यन्ते तं । 'गच्छं' गणं 'गच्छवर' गणप्रधानं, तथा च यत्र गणे 'गृहस्थभाषाः' पूर्वोक्तसावद्यरूपाः, यद्वा मामा AI बाप भाई बाई बेटी" इत्यादिका नोच्यते स गच्छो गच्छवर इति ॥ 117 ॥ जो जत्तो वा जाओ नालोयै दिवसपक्खियं वावी । सच्छंदा समणीओ मयहरियाए न ठायंति ॥ 118 ॥ । 25 | जो ज्त्तो0॥ यो यावानिति 'जात' उत्पन्नस्तं तथा 'नालोचयति' न गुरोः कथयति, तथा दैवसिकं पाक्षिकं ॥ 35 ॥ दवा, अपिशब्दाच्चातुर्मासिकं सांवत्सरिकं चातीचारं नालोचयति, तथा 'स्वच्छन्दाः' स्वेच्छाचारिण्यः श्रमण्यो 'महत्तरि-14 | कायाः' मुख्यसाध्व्याः आज्ञायां न तिष्ठन्ति स गच्छो मोक्षपदसाधको न, किन्तूदरपूरक एवेति ॥ 118 ॥ * 28
Page #73
--------------------------------------------------------------------------
________________ SAUSAASAASAASAASAASAASAASASEX विंटालियाणि पौंजंति गिलाण सेहीण णेय तेप्पंति । अणगाढे आगाढं करंति आगाढि अणगाढं ॥ 11 ॥ वेण्टलका। 'विण्टालिकानि' निमित्तादीनि, यद्वा 'वेण्टलिकानि' यन्त्रमन्त्रादीनि 'प्रयुञ्जन्ति प्ररूपयन्तीत्यर्थः 'ग्लानिकानां दिवर्जनं रोगिणीनां 'sehINa'tti नवदीक्षितसाध्वीनां 'नेय tappaMti'tti औषधभेषजवस्त्रपात्रज्ञानाभ्यासादिना चिन्तां न कुर्वन्ती- अय्त्नात्य्र्थ्ः। तथा आगाढम्-अवश्यकत्तव्यं सभक्षितविषमूर्छितमरणान्तशूलादिपीडितप्रतिजागरणादिकं न आगाढमनागाढावात्सल्या. तस्मिन् अनागाढे कार्ये 'आगाढं' अवश्यकर्त्तव्यमितिकृत्वा कुर्वन्तीत्यर्थः, तथा 'आगाढे' पूर्ववर्णितस्वरूपे कायें अना दि गा. 18|119-20 गाढं कार्य कुर्वन्ति, go0, यद्वा 'अणगाढेत्ति आचाराङ्गादिअनागाढयोगानुष्ठाने ऽआगादति भगवतीप्रमुखमागाढयोगानुष्ठानं कुर्वन्ति, तथा आगाढयोगानुष्ठानेऽनागाढयोगानुष्ठानं कुर्वन्ति च ॥ 119 ॥ तथा अजयणाए पकचंति, पाहणगाण अवच्छला । चित्तलिआणि अ सेवंति, चित्ता रयहरणे तहा ॥ 120 ॥ ajy0॥ 'अयतनया' जीवयतनां विनेत्यर्थः 'pakuvaMti'tti प्रकर्षेण-मनोवाक्कायेन भिक्षाटनभोजनमण्डल्युद्धरणस्थण्डिलगमनग्रामानुग्रामपरिभ्रमणवसतिप्रमार्जनप्रतिलेखनाऽऽवश्यकादिकं कुर्वन्ति, यद्वा न विद्यते यतना-आचरणेनाथ षट्कायपरिपालना यत्र सा अयतना-केवलद्रव्यलिङ्गधारणा तया प्रकुर्वन्ति जठरपूरणार्थ रामाद्यावर्जनादिकमिति, तथा 'प्राघूर्णकानां' ग्रामान्तरागतानां मार्गश्रमसंयुक्तानां क्षुत्पिपासापीडितानां साध्वीनां 'avacchala'tti निर्दोपभव्यानपानादिना बहुमानपूर्वकं भक्तिं न कुर्वन्तीत्यर्थः, तथा 'cittaliANi'tti चित्रितानि-नानाचित्रसंयुक्तानि वस्त्रकम्बलीपात्रदण्डादीनि, यद्वा 'चीतलिकानि' चौकचीतलिकापाचीकासारपासकादीनि 'सेवन्ते' स्वयं प्रवर्तयन्ती
Page #74
--------------------------------------------------------------------------
________________ चारलघु श्रीगच्छा-त्यर्थः, चशब्दाद्धस्ते मिध्यिका चरणेऽलक्तकुडमादि कण्ठे हारकादि इत्यादि कामाङ्गानि सेवन्ति, तथा रजोहरणे गतिविभ्र 'चित्ताऽइति चित्राणि बाह्याभ्यन्तरपञ्चवर्णगुल्लादिकर्षणानि कुर्वन्तीति हे गौतम ! ता अनार्या उच्यन्त इति ॥ 120 ॥ मादेव छोवृत्तौ गइविन्भमाइएहिं आगारविगार तह पगासंति । जह वुड्डाणवि मोहो समुईरह किं तु तरुणाणं? ॥ 121 ॥ लनादेश्चव___gai0 ॥ याऽऽर्या 'गतिविभ्रमादिकैः' गमनविलासादिकैः आकारश्च-स्थूलधीगम्यदिगवलोकनमुखनयनादिचेष्टा । जनं गा. विकारश्च-स्तनकक्षादिप्रदेशे हस्ताङ्गल्यादिक्षेपणं आकारविकारं तं 'तथा प्रकाशयन्ति' तथा प्रकटीकुर्वन्ति यथा 'वृद्धा 121-2 नामपि' स्थविराणामपि 'मोहः' वेदोदयः कामानुराग इत्यर्थः 'समुदीरैऽत्ति तत्क्षण एवोत्पद्यते, 'तुः पुनरर्थे, किं पुनस्त रुणानां साधूनामिति, हे सौम्य ! ताः साध्व्यो न, किन्तु नव्य इति ॥ 121 ॥ दाबहुसो उच्छोलिंती मुहनयणे ह्त्थ्पाय्क्क्खाओ। गिण्हेइ रागमंडल सोइंदिय तह य कब्बडे ॥ 122 ॥ * बहु0 ॥ 'बहुशः' कारणं विना वारंवार 'uccholiMtI'ti क्षालयन्तीत्यर्थः 'मुखनयने' वक्राक्षिणी हस्तपादकक्षाश्च । तथा च याऽआ 'गिण्हेइत्ति परेभ्यो रागज्ञेभ्यो 'गृह्णन्ति' शिक्षन्ते 'रागमण्डलं' श्रीराग 1 गऊडी 2 मल्हार 3 केदारौ 4-5 मालवीगुढौ 5 सिन्धू 6 देशाख 7 आसाउरी 8 (अधरस 7 काल्हेरौ 8) भूपाल 9 सामेरी 10 मारऊणी 11 मेवाडौ 12 रामगिरी 13 केदारगौडी 14 मधुराग 15 प्रभाती 16 सबाब 17 वेलाउली 18 वसंत 19 नाट 20 धन्यासी 21' इत्यादिकं रागसमूह 'tahaya'tti च पुनस्त द्रागमण्डलं गृहीत्वा 'तथा' तेन प्रकारेण करोति यथा 'कब्बडेऽत्ति । प्राकृतत्वाद्विभक्तिपरिणामः, तरुणपुरुषाणां, यद्वा 'कबडेऽत्ति समयभाषया बालकास्तेषामपि 'soiMdiya'tti श्रोत्रेन्द्रिय
Page #75
--------------------------------------------------------------------------
________________ आर्यादित कारः अगा. 123 . 24 5453 श्रवणेन्द्रियं परमसन्तोषं प्राप्नोति । यद्वा 'गिण्हइऽत्ति गृह्णन्ति करचालनेन तथा वादयन्ति रागमण्डलं चाङ्गप्रमुख यथा बालतरुणादीनां श्रवणेन्द्रियं तोषं यातीति, यद्वा रागमण्डलं श्रोत्रेन्द्रियेण गृह्णन्ति, तथा च गृहस्थबालकान् क्रीडाथै गृह्णन्तीति । यत्रोत्तरार्धे पाठान्तरं यथा-"गिण्हइ रामणमंडणं भोयंति य तह य kabbaDe"tti, अस्यार्थः-'कब्बडेऽत्ति गृहस्थबालकान् स्नेहाद् गृह्णन्ति तेषां 'रामणेति क्रीडां कारयन्ति 'मण्डनं' शरीरभूषणां कुर्वन्ति, तथा तान् भोजयन्तीति ता आर्याः केन कथ्यन्ते ?, न केनापीति ॥ 122 ॥ जत्थ य थेरी तरुणी थेरी तरुणी अ अंतरे सुयै । गोअम! तं गच्छवरं वरनाणचरित्तआहारं ॥ 123 ॥ जत्थ ya0 ॥ यत्र च गणे 'स्थविरा' वृद्धा तरुणी च-युवती साध्वी स्थविरा च तरुणी चकारान्मध्यमा तरुणी तरुणीमध्यमा च 'अन्तरे' अन्तराले स्वपिति, अन्यथा तरुणीनां निरन्तरशयने परस्परं जाकरस्तनपादादिस्पर्शने सति मन्मथचिन्ता पूर्वस्मरणादिकं भवति अतः स्थविरान्तरिताः स्वपन्ति हे गौतम! तं गच्छवरं जानीहि, किंभूतं ?-वरज्ञानंचारित्राधारमिति ॥ 123 ॥ | धोइंति कंठिआउ पोयंती तहय दिति पोत्ताणि । गिहकजचिंतगीओ नह अजा गोअमा ! ताओ ॥ 124 ॥ धाइ0॥"धाव्ति' कारणं विना नीरेण क्षालयतीत्यर्थः 'कण्ठिकाः' गलप्रदेशान् तथा 'पोयंतीति आभरणमुक्ताफलचीडकादीनि 'प्रोतयन्ति' रन्ध्र सूत्रादिक. सञ्चारयन्तीत्यर्थः गृहस्थानामिति गम्यते, तथा 'ददति' अर्पयन्ति. 'पोत्ताणि' बाबालकाथै वस्त्रखण्डानि, चकाराद् दुग्धौषधजटिकादिकमपि ददति, यद्वा शरीरे 'पोतानि' मलस्वेदादिस्फोटनाय कार गच्छा .7
Page #76
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघुवृत्तौ ॥ 37 ॥ जलार्द्रीकृतवस्त्राणि 'ददति' घर्षयन्तीत्यर्थः, 'गृहकार्यचिन्तिकाः' अगारिगृहव्यापारकरणतत्पराः, नैव ता आर्याः हे गौतम !, किन्तु कर्म्मकर्य इत्यर्थः ॥ 124 ॥ वरघोडाइट्ठाणे वयंति ते वावि तत्थ vacca'ti । वेसत्थी संसग्गी उवस्सयाओ समीवंमि ॥ 125 ॥ खरघो. ॥ खरघोटकादिस्थाने व्रजन्ति साधव्यः, तत्र खरशब्देन दासप्रायः, यदुक्तमोघनिर्युक्तौ - "खरौ यक्षरो दासप्रायः द्व्यक्षरिका dAsI"ti, घोटकशब्देन द्यूतकारादिधूर्त्ताः, यदुक्तं निशीथचूर्णी - "घोडेहिं गाहा-घोडा वट्ठा जूयकरादिधुत्ता" इति, आदिशब्दादन्येऽपि तादृशा ग्राह्याः, तथा 'तेऽपि' खरघोटकादयः 'तत्र' आर्यास्थाने व्रजन्ति, अकालसकाले आगच्छन्तीत्यर्थः, वाशब्दात् परोक्षे ते ताभिः सह ता वा तैः सह दोहकगाथादिमुत्कलनेन परिचयं कुर्वन्तीति, तथा 'उपाश्रयसमीपे' साध्वीवसतिपार्श्वे वेश्या स्त्री तस्याः यद्वा वेश्यो ना तत्सदृशा याः स्त्रियस्तासां यद्वा वेश्यायाः स्त्री दासीलक्षणा तस्याः, यद्वा वेश्या या स्त्री नटपुरुषमेलापकलक्षणा तस्याः, वेश्या स्त्री तत्पुत्रीलक्षणा तस्या वा, अथवा वेषस्त्री - योगिन्यादिवेषधारिका तस्याः, यदिवा वेषस्य - रजोहरणादिद्रव्यलिङ्गस्य अर्थः- उदरपूरणमुग्धवञ्चनादिप्रयोजनं वेषार्थः स च विद्यते यस्यासौ वेषार्थी, सर्वभ्रष्टाचारी साधुरित्यर्थः, आर्षत्वाद्दीर्घः, तस्य संसर्गो भवति हे गौतम! साऽऽर्या व्यक्षरिकोच्यते नत्वार्येति ॥ 125 ॥ छक्का मुक्कजोगा धम्मका विगह पेसण गिहीणं । गिहिनिस्सिज्जं वाहिति संथवं तह करतीओ ॥ 126 ॥ छक्का0 ॥ 'षट्कायमुक्तयोगाः' को भावः ? - पटुकायेषु - पृथिव्यादिषु मुक्तो - दूरीकृतो योगो - यत्नालक्षणो व्यापारो आर्याधिकारः गा. 125 26 20 25 ॥ 37 // 28
Page #77
--------------------------------------------------------------------------
________________ आर्याधि कारः गा.127 28 *याभिस्ताः षट्कायमुक्तयोगाः संयत्यो धर्मकथामधर्मकथां वा तथा विकथां परस्परं विधवादिसार्द्ध वा ख्यादिकथां कुर्वन्ति, तथा गृहस्थानां कार्यादौ प्रेषणं कुर्वन्ति 'गृहनिषद्यां वाहयन्ति' गृहस्थानामासनादिकमुपवेशनार्थ, मुञ्चन्तीत्यर्थः, यदिवा गृहिणां निषद्या-चक्कलकगद्दिकादिरूपा तां 'वाहितीति व्यापारयन्तीत्यर्थः, संस्तवो द्विधा गुणसम्बन्धिसंस्तवभेदात् , |एकैको द्विधा पूर्वपश्चाद्भावित्वात् , तत्र दानात्पूर्व पश्चाद्वा गुणान् यत्र स्तौति स गुणसंस्तवः, सम्बन्धिसंस्तवस्तु जननीजनकभ्रातृभगिन्यादिपूर्वकालभावित्वात् पूर्वः, श्वश्रूश्वशुरकलत्रपुत्रादिपश्चात्कालभावित्वात्पश्चात्संस्तवः, आत्मपरतारुण्यादिलक्षणं वयो ज्ञात्वा तदनुरूपं यत् श्वेतपट्यः सम्बन्धं कुर्वन्ति स सम्बन्धिसंस्तवस्तं सस्तवं 'करतीउत्ति कुर्वन्त्यस्ताः साध्व्यो न भवन्तीति ॥ 126 ॥ समा सीसपडिच्छीणं, चोअणासु अणालसा । गणिणी गुणसंपन्ना, पसत्थपरिसाणुगा ॥ 127 ॥ समा sI0 ॥ 'समाः' तुल्या भवन्ति रागद्वेषपरिणामाभावात् 'sIsa'tti स्वशिष्याः-स्वसङ्घाटिका इत्यर्थः प्रतीच्छिकाश्च स्वपरगच्छात् ज्ञानवैयावृत्त्याद्यर्थमागतास्तासां तासु वेति, 'coyaNAsu'tti नोदनादिषु पूर्वोक्तशब्दार्थेषु 'अनालस्याः' |सवेथाऽऽलस्यरहिताः, गुणा:-ज्ञानदर्शनचारित्ररूपास्तैः संपन्नाः-समन्विताः, प्रशस्ता-क्षमाविनयवैयावृत्त्यादिगुणयुक्तत्वात् परिषत्- परिवाररूपा तयाऽनुगताः-सदासंयुक्ताः, एवंविधो गणः-साध्वीपरिवाररूपो विद्यते यासां ता गणिन्योमुख्यसाध्व्यो भवन्तीति ॥ 127 ॥ संविग्गा भीयपरिसा य, उग्गदंडा य कारणे । सज्झायझाणजुत्तों य, संगहे अविसारया ॥ 128 ॥ 545455515OMOM
Page #78
--------------------------------------------------------------------------
________________ आर्याधिकारः श्रीगच्छा स्ण्वि0॥ 'संविग्ना' परमसंवेगरसलीना भीता-भयं प्राप्ता परिपत्-परिवारो यासां ताः भीतपरिषदः, यद्वा भीताचारलघु- स्वरसङ्घाटिकया सह कलहादिकरणेन भयं गता परिषद् यासां तास्तथा, यद्वा भयमिहलोकभयं-स्वगुरुगुरुगुरूणां गणवृत्ती कुलजात्यादीनामपकीर्तिलक्षणं परलोकभयं-महाव्रतदूषणलक्षणं परिषदि-परिवारे यासां तास्तथा, उग्रः तीव्रो दण्डः प्रायश्चित्तादिरूपो यासां ता उपदण्डाश्च 'कारणे' अकर्तव्ये कृत इति, 'स्वाध्यायध्यानसंयुक्ताः' तत्र स्वाध्याय्ः॥38॥ पञ्चधा-वाचना 1 प्रच्छना 2 परावर्त्तना 3 'नुप्रेक्षा 4 धर्मकथा 5 रूपः, ध्यानं च धर्मशुक्ललक्षणं, यद्वा ध्यानं चतुर्धा पिण्डस्थादि, यदुक्तम्-"झाणं चउबिहं होइ तत्थ पिंडत्थयं 1 पयत्थं च 2 / रूवत्थं 3 रूवाइय 4 मेएसिमिमं तु वक्खाणं ॥ 1 ॥ देहत्थं गयकम्मं चेदात्तं (जं दंत) नाणिणं विऊ जत्थ । परम्मिस्सरियं अप्पं पिच्छइ तं होइ पिंडत्थं 1 ॥ 2 ॥ |मंतक्खराणि सारीरपउमपत्तेसु चिंतए जत्थ । जोगी गुरूवएसा पयत्थमिह वुच्चए तं तु । 2 ॥ 3 ॥ जं पुण सपाडिहेरं। ओसरणत्थं जिणं परमनाणिं । पडिमाइ समारोविय, झायै त होइ रूवत्थं 3 ॥ 4 ॥ परमाणंदमयं परमप्पाणं निरंजणं सिद्धं । झाएइ परमगुरुं रूवाईयं तमिह झाणं 4 ॥ 5 ॥ " इति । तथा 'सङ्ग्रहे' शिष्यादिसङ्ग्रहणे चकारादुपग्रहे 4ca-निर्दोषवस्त्रपात्रादिसङ्ग्रहणे 'विशारदाः' कुशलास्ता गणिन्य इति ॥ 128 ॥ जत्थुत्तरपडिउत्तरवडिआ अजा उ साहुणा सद्धिं । पलवंति सुरुहावी गोयम! किं तेण गच्छेण? ॥ 129 ॥ ___ ज्त्थु0॥ 'यत्र' गणे उत्तरं प्रत्युत्तरं वा ददाति, तत्रोत्तरं-एकवारं प्रत्युत्तरं-पुनः पुनरिति, कलहेनाशुभरागेण वेति । 5 शेषः 'वडिआऽति मुख्यभिक्षुणी वृद्धा वा-जराग्रस्ता वा 'आयों' अनार्यारूपा, तथा च यत्र मुख्या अन्या वा मुण्ड्यः GARLSCRECACANCRECRAC- 25
Page #79
--------------------------------------------------------------------------
________________ .32 tortortas 'साधुना' मुख्यगुरुणा अन्येन मुनिना वा 'साई' साकं प्रकर्षेण लोकसमक्षमसमक्षं वा यथा वाक्यं लपन्ति वदन्ति, | आर्याधिकिंभूताः?-सु-अतिशयेन रुष्टाः-कोपचाण्डालत्वं प्राप्ताः 'सुरुष्टाः' अत्यन्तकोपगता इत्यर्थः अपिशब्दादल्परुष्टा अपि कार: हे गौतम ! किं तेन' अधमरूपेण 'गच्छेन' मुण्डीवृन्देनेति ॥ 129 ॥ लगा.130है जत्थ य गच्छे गोयम ! उप्पण्णे कारणमि अजाओ। गणिणीपिडिठियाओ भासंती मौअसद्देण ॥ 130 ॥ | जत्थ y0॥ यत्र च 'गच्छे' गणे हे गौतम ! 'उत्पन्ने प्रादुर्भूते ऽकारणे ज्ञानदर्शनचरणानामन्यतरस्मिन् कार्ये 'आर्या' लघुसाध्व्यः गणिनी-मुख्यसाध्वी तस्याः पृष्ठिस्थिताः-पश्चाद्भागे व्यवस्थिताः 'भाषन्ते' जल्पन्ति, केन ?-'मृदुकशब्देन' अल्पर्जुनिर्विकारवाक्येन स्थविरगीतार्थादिसार्द्धमिति । 'paDiviyAu'tti पाठे तु गणिन्या प्रस्थापिताः-प्रेषिताः सत्यो 'मृदुकशब्देन' विनयपूर्वकवचनकथनेन भाषन्ते स गच्छ इति ॥ 130 ॥ माऊए दुहियाए सुहाए अहव भइणिमाईणं । जत्थ न अजा अक्खइ गुत्तिविभेयं तयं गच्छं ॥ 11 ॥ __ माऊए0॥'मातुः' जनन्याः 'दुहितुः सुतायाः पुत्रस्य वाऽपत्यं, 'स्नुषायाः' वधूव्याः, अथवा भगिन्यादीनां 'यत्र' गणे न 'आर्या' भिक्षुणी 'आख्याति' कथयति 'गुप्तिविभेदं' नाम(मर्म)प्रकार, कोऽर्थः ?-कारणं विना स्वपरवर्गे वदति ममेयं माता ममेयं दुहितेत्यादि, यदिवा अहमस्यास्या वा माता अहमस्यास्या वा दुहिता अहमस्य वधूटीत्यादि न जल्पति स गच्छ इति, यद्वा मात्रादीनां गुप्तेः-किमपि गोप्यस्य लोकावाच्यरूपस्य नाख्याति साध्वी स गच्छ इति ॥ 131 ॥ दसणइयार कुणई चरित्तनासं जणेह मिच्छत्तं । दुण्हवि वग्गाणज्जा विहारभेयं करेमाणी ॥ 132 ॥ 13 ॥ 14 तु गणिन्या, न्याः 'दुहितुः समाईणं । जत्थन इति ॥ 130 ॥
Page #80
--------------------------------------------------------------------------
________________ श्रीगच्छा चारलघुवृत्ती ॥ 39 ॥ दंसण0 ॥ 'दर्शनातिचारं' सम्यक्त्वातिचारं करोति 'चारित्रनाशं' चरणविनाशं मिथ्यात्वं च 'जनयति' निष्पादयति द्वयोरपि 'वर्गयोः' साधुसाध्वीलक्षणयोः स्वपरे आर्या 'विहारभेदं' जिनोक्तमार्गविनाशं 'karemANI'ti कुर्वाणा, यद्वा । विहारो - मासकल्पादिना विचरणं तस्य भेदो-मर्यादोल्लङ्घनं तं कुर्वाणा, एकत्र वसने साध्वीनां कारणं विना दर्शनचरणा। दिबहुविनाशहेतुत्वादिति । तथा च विहारं कुर्वतां यतीनां कदाचिन्नावा 1 संघट्ट 2 लेप 3 लेपोपरिकं 4 जलं भवेत तत्रेयं यतना, यथा- " दो जोयण वंकेणं थलेण परिहरै बेडियामग्गं । सढजोयण घट्टेणं 1, जोयण लेवेण 2 उवरि दो गाऊ 3 ॥ 1 ॥ सढजोयण वंकेणं थलेण लेवोवरिं च वज्जेइ । अधजोयण लेवेणं 1 संघट्टेणेगजोयणेणं च 2 ॥ 2 ॥ एगजोयण थलेणं, संघट्टेणद्धजोयणेण मुणी । लेवं वज्जइ य तहा घट्ट अधजोयण थलेण ॥ 3 ॥ एवं मग्गाभावे नावाईहिंपि कारणे मुणिणो । गच्छंतस्सवि दोसो न कोवि भणिओ जिणिंदेहिं ॥ 4 ॥ एएसि गाहाणं भावत्थो जहा- दोहिं जोयणेहिं गए थलपहेण गम्मै मा य णावाए, जै थलपहे. सरीरोवघाई तेणा सीहा वा वाला वा भवंति थलपहे भिक्खं वा ण लब्भइ, वसही वा, तो दिवडजोयणेणं संघट्टेण गम्मै मा य णावाए, अह णत्थि संघट्टो सति वा परं दोसजुत्तो तो जोयणेण लेवेण गच्छौ मा य णावाए, अह णत्थि लेवोवि सति वा पुव्वुत्तदोसजुत्तो तो अद्धजोयणेण लेवोवरिणा गच्छौ मा य णावाए, अह तंपि णत्थि सति वा दोसजुयं तदा णावाए गच्छौ, एवं दुजोयणहाणीए णावाए पत्तो 1 दिवडुजोयणेण थलपहेण गच्छौ मा य लेवोवरिणा, थलपहे असति दोसजुत्ते वा तो एगजोयणेण संघट्टेण गच्छौ मा य लेवोवरिणा, आर्याधि कारः गा. 130 32 20 25 ॥ 39 // 28
Page #81
--------------------------------------------------------------------------
________________ 1944 RRRRRENA TU अह तंपि नत्थि दोसजुत्तो वा तो अद्धजोयणेण लेवेणं गच्छौ मा य लेवोवरिणा 2, एगजोयणेण थलपहेण गच्छौ आर्याधि#मा य लेवेणं, अह नत्थि दोसजुत्तो वा तो अद्धजोयणेण संघट्टेण गच्छौ मा य लेवेणं 3, अद्धजोयणेण थलपहेणं गच्छौ मा य संघट्टेणं 4, एतेसिं परिहासेणं असतीए णावा 1 लेवोवरि 2 लेव 3 संघद्देहिवि 4 गंतवं जयणाएं" इति ॥ 132 ॥ गा. 122 134 तंमूलं संसारं जणेह अजावि गोयमा! नूणं । तम्हा धम्मुवएस मुत्तुं अन्नं न भासिज्जा ॥ 133 ॥ __तंमूलं. ॥ तत्-पूर्वोक्तजिनाज्ञाखण्डनमूलं संसारं 'जनयति' अर्जयतीत्यर्थः 'आर्या' साध्वी अपिशब्दान्मुनिरपि हे ॥ *गौतम ! 'नून' निश्चितं 'तम्हा' इति यस्माजिनाज्ञाखण्डने विरुद्धप्ररूपणेऽनन्तभवभ्रमणं जायते तस्माद्धर्मोपदेशं स्वर्गापवर्गसौख्यप्रदं मुक्त्वा 'अन्यत्' आप्तवाक्यविसंवादि 'न भाषेत' न स्वपरसभायां प्ररूपयेदिति ॥ 133 ॥ मासे मासे उ जा अज्जा, एगसित्थेण पारे। कलहे गिहत्थभासाहिं, सर्व तीह निरत्थयं ॥ 134 ॥ मासे0॥'मासे मासे उत्ति मासक्षपणं 2 कृत्वेत्यर्थः, तुशब्दान्मासक्षपणद्विच्यादिकं कृत्वा'''पि याऽऽर्या 'एकसित्थुना' |अद्वितीयेन कूरादिरूक्षरूपेण न तु सित्थुद्वयादिनेत्यर्थः 'पारयेत्' पारणकं करोतीत्यर्थः, एवंविधाऽपि साध्वी यदि 8'कलहेत्ति "द्वितीयातृतीययोः saptamI"ti द्वितीयार्थे सप्तमी 'कलह' राटिं स्वपरवर्गसमक्षं करोति, काभिः ?-गृहस्थानांदाअनार्यरूपाणां भाषा-मर्मोद्धाटनालप्रदानशापप्रदानमकारचकारादिगालिप्रदानलक्षणास्ताभिहस्थभाषाभिः 'सर्व' तपः कष्टादिकं 'tIi'tti 'तस्याः' नामसाध्व्याः कुरण्डतुल्यायाः 'निरर्थक' सर्वथा निष्फलमित्यर्थः, ननु साध्वी कलहं करोति
Page #82
--------------------------------------------------------------------------
________________ श्रीगच्छासाधुः किं न करोति ?, उच्यते-प्रवाहेण स्तोककार्येऽपि रामाः शुनीवत्कलहं निष्पादयन्ति न तथा साधवोऽत आर्याः प्रकीर्णककचारलघुप्रोक्ता इति ॥ 134 ॥ अथ कस्मादिदमुद्धरितमिति दर्शयति निर्णयः पत्ता ला महानिसीहकप्पाओ, ववहाराओ तहेव य । साहुसाहुणिअट्ठाए, गच्छायारं समुद्धियं ॥ 135 ॥ गा.135 महा0 ॥ श्रीमहानिशीथात्-प्रवचनपरमतत्त्वकल्पात् कल्पात्-वृहत्कल्पलक्षणात् 'व्यवहारात्' परमनिपुणात् तथैव च ॥ 40 ॥ निशीथादिभ्यः 'साधुसाध्व्यर्थाय' साधुसाध्वीनां हितार्थायेत्यर्थः 'गच्छाचारं' गणाचारप्रतिपादकप्रकीर्णक सिद्धान्तरूपं 'समुद्धृतं' उत्सर्गापवादनिरूपणेन बद्धमिति ॥ अत्र शिष्यः प्रश्नयति-प्रकीर्णकानामुत्पत्तिः किं गणधरात् गणधरशिष्यात् । |प्रत्येकबुद्धात् तीर्थकरमुनेर्वा ?, उच्यते-प्रत्येकबुद्धातीर्थकरविशिष्ठमुनेर्वा, यदुक्तं नन्दिसूत्रे-"से किं तं अंगबाहिरं?, 2 दुविहं पण्णत्तं, taM0-आवस्सयं च 1 आवस्सयवैरित्तं च 2, से किं तं आवस्सयं 1, 2 छविहं पन्नत्तं, तंजहा-सामाइअं 1 चौबीसत्थओ 2 वंदणयं 3 पडिकमणं 4 काउस्सग्गो 5 पञ्चक्खाणं 6, से तं आवस्सयं । से किं तं आवस्सयवैरित्तं?, Ava0 दुविहं pa0, taM0-कालियं उक्कालियं च, से किं तं उक्कालियं ?, u0 अणेगविहं paM0, taM0-दसवेयालियं 14 कप्पिआकप्पियं 2 चुल्लकप्पसुयं 3 महाकप्पसुयं 4 उववाइयं 5 रायपसेणियं 6 जीवाभिगमो 7 पन्नवणा 8 महापण्णवणा 9 पमायप्पमायं 10 नंदी 11 अणुओगदाराई 12 देविंदत्थओ 13 तंदुलवेयालियं 14 चंदाविज्झयं 15 सूर- 25 पण्णत्ती 16 पोरिसिमंडलं 17 मंडलपवेसो 18 विजाचरणविणिच्छओ 19 गणिविजा 20 झाणविभत्ती 21 मरण- ॥ 40 ॥ / विभत्ती 22 आयविसोही 23 वीयरागसुयं 24 संलेहणासुयं 25 विहारकप्पो 26 चरणविही 27 आउरपञ्चक्खाणं 28 | 27 SACRACK
Page #83
--------------------------------------------------------------------------
________________ महापञ्चक्खाणं 29 एवमाइ, से तं उक्कालियं 1 / से किं तं कालियं ?, 2 अणेगविहं पन्नत्तं taM0- उत्तरज्झयणाई 1 दसाउ 2 | कप्पो 3 ववहारो 4 निसीहं 5 महानिसीहं 6 इसिभासियाई 7 जंबुद्दीवपण्णत्ती 8 दीवसागरपण्णत्ती 9 चंदपण्णत्ती 10 खुड्डिआ विमाणपविभत्ती 11 महल्लिया विमाणपविभत्ती 12 अंगचूलिआ 13 वंगचूलिआ 14 विवाहचूलिआ 15 | अरुणोववाए 16 वरुणोववाए 17 गरुलोवबाए 18 धरणोववाए 19 वेसमणोववाए 20 वेलंधरोववाए 21 देविं । दोववाए 22 उट्ठाणसुए 23 समुट्ठाणसुए 24 नागपरिआवलिआ 25 निरथावलियाड 26 कप्पिआओ 27 कप्पवर्डिसियाओ 28 पुष्फिआओ 29 पुप्फयूलिआओ 30 वण्हीदसाओ 31, एवमाइआई चौरासीइं पइन्नगसहस्साइं भगवओ । अरहओ उसहसामिस्स आइतित्थयरस्स 1 तहा संखिज्जाई पइन्नगसहस्साई मज्झिमगाणं जिणवराणं 2 चउद्दसपइण्ण। गसहस्साणि भगवओ वद्धमाणसामिस्स 3, अहवा जस्स जत्तिआ सीसा उप्पत्तिआए 1 वेणइआए 2 कम्मिआए 3 | पारिणामिआए 4 चउबिहाए बुद्धीए उववेआ तस्स तत्तिआई पइण्णगसहस्साई 1 पत्ते अबुद्धावि तत्तिआ चेव से तं कालिअं, से तं आवस्सयवैरित्तं, से तं अणंगपविट्ठे" अत्र 'एवमाइयाई' इत्याद्यंशस्य वृत्तिः 'एवमाइयाइ' इत्यादि कियन्ति नाम नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि? तत एवमादीनि चतुरशीतिप्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रीऋषभस्वामिनस्तीर्थकृतः 1 तथा सत्येयानि प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां एतानि च यस्य यावन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि 2, तथा चतुर्दश प्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः 3, इयमत्र भावना - इह भगवत ऋषभस्वामिनश्चतुरशीतिसहस्र सङ्ख्याः श्रमणा आसीरन्, ततः प्रकीर्णकरूपाणि चाध्ययनानि प्रकीर्णककनिर्णयः गा. 135 5 10 14
Page #84
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघुवृत्तौ ॥ 41 ॥ कालिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ख्यान्यभवन् कथम् ? इति चेदुच्यते, इह यद् भगवदर्हदुपदिष्टश्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्वं प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि सर्व प्रकीर्णकं, भगवतश्च ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदासीत् चतुरशीतिसहस्रप्रमाणा ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ख्यानि 1 / एवं मध्यमतीर्थकृतामपि सङ्ख्यानि प्रकीर्णकसहस्राणि भावनीयानि 2 / भगवतस्तु वर्द्धमानस्वामिनश्चतुर्दश श्रमणसहस्राणि तेन प्रकीर्णकान्यपि । भगवतश्चतुर्दश सहस्राणि 3 / अत्र द्वे मते- एके सूरयः प्रज्ञापयन्ति - इदं किल चतुरशीतिसहस्रादिकमृषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् 2 ऋषभादिकाले आसीरन् 1 / अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं, प्रवाहतः पुनरेकैकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानसूत्रविरचनशक्ति। समन्विताः सुप्रसिद्धास्तद्गता अतत्कालिका अपि तीर्थे वर्त्तमानास्तेऽत्राधिकृता द्रष्टव्याः 2 / एतदेव मतान्तरमुपदर्श। यन्नाह - ' अहवे' त्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या 1 वैन। यिक्या 2 कर्मजया 3 परिणामिक्या 4 चतुर्विधया बुद्ध्या उपेताः - समन्विता आसीरन् तस्य ऋषभादेस्तावन्ति प्रकीर्णकसहस्राणि अभवन्, प्रत्येकबुद्धा अपि तावन्त एव 2 / अत्रैके व्याचक्षते -इह एकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्ण प्रकीर्णककतृनिर्णयः गा. 135 20 25 ॥ 41 // 28
Page #85
--------------------------------------------------------------------------
________________ SUUSAASAASAASASSASARASEROS कंपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात् , स्यादेतत् प्रत्येकबुद्धानां शिष्यभावो विरुध्यते, तदेतदसमीचीनं, यतः प्रकीर्णककप्रव्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि ततो न कश्चिद्दोषः, तथा निर्णयः च तेषां ग्रन्थ:-"इह तित्थे अपरिमाणा पइन्नगा पइण्णगसामिअपरिमाणत्तणओ, किंतु इह सुत्ते पत्तेयबुद्धपणीयं गा.136पइण्णगं भाणियवं, कम्हा ?, जम्हा पइण्णगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कीरै, भणियं-पत्तेयबुद्धावि तत्तिया ceva"tti, चोयग आह-नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए ?, आयरिओ आह-तित्थगरपणीयसासणपडिवन्नत्तणओ तस्स सीसा havaMtI"ti । अन्ये पुनरेवमाहुः-सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानं नतु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति, 'seta'mityAdi, तदेतत्कालिक, तदेतदावश्यकव्यतिरिक्तं, तदेतदनङ्गप्रविष्टमिति 135 ॥ ___ पढंतु साहुणो एयं, असज्झायं विवजिउं । उत्तमं सुयनिस्संदं, गच्छायारं सूत्तमं ॥ 136 ॥ पढंतु0 ॥ 'पठन्तु' व्यक्तवाचा सूत्रतोऽर्थतश्च कण्ठगतं कुर्वन्तु 'साधवः' मोक्षसाधनतत्परमुनयः, उपलक्षणत्वात् साध्व्योऽपि, ननु यदुक्तं साधुसाध्व्य एव पठन्ति किं श्राद्धादयो न सिद्धान्तं पठन्ति ?, उच्यते, न पठन्त्येव, यदुक्तं |श्रीनिशीथसूत्रस्यैकोनविंशतिकोद्देशकप्रान्ते "जे भिक्खू वा भिक्खुणी वा अण्णउत्थियं वा गारत्थियं वा वाएइ वाएंतं वा साइजइ" अस्य चूर्णिः-गिही अण्णतित्थिया वा ण वाएयवा, इत्थ दसमौद्देसाओ भत्थो जहा-अण्णउत्थियं वा ॥ गारस्थियं वा वायति अण्णतिथिगा अण्णतिथिणीओ अहवा गिहत्था गिहत्थीओत्ति, भवे कारणं वाएजावि, 'पवजाए' RSSSSSS
Page #86
--------------------------------------------------------------------------
________________ श्रीगच्छाचारलघुवृत्ती ॥ 42 ॥ OCRACROSSESASAR गाहा, गिहि अण्णपासंडिया पबजाभिमुहं सावर्ग वा छज्जीवणियंति जाव सुत्तत्थो अत्थओ जाव पिंडेसणा, एस गिहत्था-प्रकीर्णककैसु avavAo"tti । तथा 'eya'ti एनं गच्छाचारं पूर्वोक्तशब्दार्थ, किं विधाय?-'अस्वाध्यायं' अपठनप्रस्तावं स्थानाङ्गोतं तॄनिर्णयः 'वर्जयित्वा' परित्यज्य, स्थानाङ्गोक्ता अस्वाध्याया यथा-"दसविहे अंतलिक्खिए असज्झाइए पण्णत्ते, तंजहा-उक्कावाए 1 गा.137दिसिदाहे 2 गजिए 3 विज्जुए 4 निग्याए 5 जूवए 6 जक्खालित्तए 7 धूमिय 8 महिया 9 रयौग्घाए 10" इदं सूत्रम् , अस्य वृत्तिः-'अंत' आकाशभवं 'अस' अवाचनादि दिग्विभागे महानगरप्रदीपनकमिव य उद्द्योतो भूमावप्रतिष्ठितो गगनतलवी स दिग्दाहः 2, 'निर्घातः' साधे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितध्वनिः 5, सन्ध्याप्रभा चन्द्रप्रभा च यत्र युगपद् भवतस्तत् जूयगोत्ति भणितं, सन्ध्याप्रभाचन्द्रप्रभयोमिश्रत्वमिति भावः, तत्र चन्द्रप्रभावृता सन्ध्याऽपग-18 च्छतीति । श्रुतस्य-महानिशीथकल्पादेः सिद्धान्तस्य निःस्यन्द-सारभूतं बिन्दुभूतं वा सुष्टु-अतिशयेन उत्तमं 'सूसम' प्रधानतमं तदुक्तक्रियाकरणेन मोक्षगमनहेतुत्वादिति ॥ 136 ॥ किञ्च। गच्छायारं सुणित्ताणं, पढित्ता भिक्खु भिक्खुणी । कुणंतु जं जहाभणियं इच्छंता हियमप्पणो ॥ 137 ॥ | ग्च्छा0॥ एनं 'गच्छाचारं' सत्साधुगणमर्यादारूपं 'श्रुत्वा' सद्गुरुभ्योऽर्थमाकर्ण्य 'पठित्वा' मोक्षमार्गसाधकसाधुपाचे योगोद्वहनविधिना सूत्रं गृहीत्वा 'साधवः' मुमुक्षवः 'भिक्षुण्यः' तिन्यश्च 'कुर्वन्तु' निष्पादयन्तु यद् यथाऽत्र भणितं ॥ 42 ॥ तत्तथेति 'इच्छन्तः' वाञ्छां कुर्वन्तः 'हित' पथ्यं, कस्य ?, आत्म्न्ः॥ 137 ॥ इति गच्छाचारप्रकीर्णकसूत्रम् ॥ 27 भवतस्तत् जूगोवतः साधे निरीद दिग्विभागे महानगरमा गणं, पढितानहेतुत्वादिति निस्यन्द सारत्वमिति भावःवनिः 5, san 25 A SONG N
Page #87
--------------------------------------------------------------------------
________________ गच्छा. 8 bh इतिश्रीविजयदानसूरिविजयमानराज्ये भव्यसुमनः सुमनस्सुपतीनां दुष्टदुःखाकुलदुर्जट स्थिरजिह्वव्याप्त निर्दय दुर्बोधज्ञा। नान्धकुगुरुवचनोपदेशाग्निधूम्रश्याममुखोत्सूत्र वारुण्यपवित्रास्यकुमतिकुवासनावेला भयङ्कर कलहपङ्कबहुल कुराजगर्त्तादुश्चा। रकुसाधुमहाडम्भागाधमदमहत्तुङ्गपर्वतसङ्कीर्णशारीरमानसदुःखमयदुष्पमाकाल कलिलसागरनिमज्जज्जन्तुपोतायमानानां । श्रीतपगणमुनिनक्षत्रगणितानन्तानन्तकुमतिकुमतिकुवृष्ट्याद्रीकृतमुग्धध्यनन्ताशोषयत्तपस्तेजोजगदुद्द्द्योतयत्सुगुणसङ्घकम। लोज्जृम्भयदज्ञानतमः कर्षयत्प्रत्यूषाण्डानां पावनीकृतात्मनां श्रीआनन्दविमलसूरीश्वराणां शिष्याणुशिष्येण वानराख्येन । पण्डितश्रीहर्षकुला वाप्तगच्छाचाररहस्येन गच्छाचारप्रकीर्णकटीकेयं समर्थिता, आगमज्ञैः संशोध्येति, मम मूर्ख शिरोमणेः । कोऽपि दोषो न कर्षणीयः, अत्र मया यज्जिनाज्ञाविरुद्धं लिखितं व्याख्यातं च तन्मम त्रिविधंत्रिविधेन मिथ्यादुष्कृतं भवतु ॥ ॥ इति श्रीमच्छाचारप्रकीर्णकटीका समाप्ता ॥ श्रीमदानन्दविमलाचार्यान्तिषत्श्रीमद्वानरर्षिगणिविहितवृत्तियुतं गच्छाचारप्रकीर्णकं समाप्तम् ।
Page #88
--------------------------------------------------------------------------
________________ AHAAR SONFIRMEMADEANINATANE POOG STS SIXKXKXXXXXXXXXXXXXXXXXXX इति श्रीमद् गच्छाचारप्रकीर्णकं समाप्तम् /