________________
५४-५
श्रीगच्छा- खर० ॥ खरपरुषकर्कशया गिरा अनिष्टदुष्टया गिरा निष्ठुरगिरा निर्भर्त्सननिर्धाटनादिभिश्च, मोऽलाक्षणिकः, 'ये'
सद्गच्छलबारलघु- मुनयो 'न प्रद्विष्यन्ति' न प्रद्वेषं यान्ति ते सुसाधवो गणयोग्या इति, तत्र खरा रे मूढ ! रे अपण्डित ! इत्यादिका, क्षणम गा.
लापरुषा रे प्रमादिन् ! रे कुशील ! रे सामाचारीभञ्जक! इत्यादिका, कर्कशा रे जिनाज्ञाभञ्जक! रे उत्सूत्रभाषक!
रे व्रतभञ्जक! इत्यादिका, अनिष्टा रे पापिष्ठ ! मुखं मा दर्शय, रे निर्दय ! इतो ब्रज, रे वीरवचनोल्लङ्घक ! स्वस्थानं कुरु इत्यादिका, दुष्टा रे आचारतस्कर ! रे जिनप्रवचननगरप्राकारच्छिद्रकर्तः! रे जिनागमकोशार्थरत्नचौर ! इत्यादिका, |निष्ठुरा रे सूत्रार्थोभयप्रत्यनीक! रे निवकुशीलसङ्गकर्तः! रेजिनाज्ञारामच्छेदक! इत्यादिका, निर्भर्त्सनम्-अङ्गुल्यादिना तर्जनं, निर्धाटनं-वसतिगणादिभ्यो निष्काशनं, आदिशब्दात्तच्चिन्ताकरणादिकं, यद्वा प्रवाहेणैकार्थिका एते शब्दाः, यद्वाऽन्योऽपि यः सत्परम्परागतोऽर्थः स सङ्ग्राह्य एवेति ॥ ५४ ॥
जे अ न अकित्तिजणए नाजसजणए नाकज्जकारी य । न पवयणुड्डाहकरे कंठग्गयपाणसेसेऽवि ॥ ५५॥
जे अ०॥ 'ये' गणमुनयः नाकीर्तिजनकाः नायशोजनकाः, चकारान्नावर्णजनकाः, नाशब्दजनकाः नोऽश्लाघाजनकार, तत्र सर्वदिग्व्याप्यसाधुवादोऽकीर्तिः, अयशो-निन्दनीयतादि, एकदिग्व्याप्यसाधुवादोऽवर्णः, अर्द्धदिग्व्याप्यसाधुवादोऽशब्दः, तत्स्थान एवासाधुवादोऽश्लाघेति, 'नाकार्यकारिणः' नासदनुष्ठानकर्तारः 'न प्रवचनोड्डाहकराः' न प्रव-8॥१६॥ चनमालिन्यकर्तारः, कण्ठे गतः-प्राप्त आगत इत्यर्थः कण्ठगतः प्राणानां-जीवस्य शेषो यत्र, अधस्तनप्रदेशाकर्षणेन है। २७
निष्काशालसङ्गकर्तः! जारच्छिद्रकर्तः । मज रे वीरवचनोड