SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ पुढ० ॥ पृथ्वीदकाग्निमारुतानां वाशब्द एषां भेदसूचकः तुशब्दस्तु यतनासूचकः, वनस्पतित्रसाणां विविधानी मनसाऽपि | मरणान्तेऽपि यत्राबाधा न क्रियते स गच्छः । तत्र पृथ्वीकायस्त्रिधा - सचित्ताचित्तमिश्रभेदात्, सचित्तो द्विधा - निश्चयव्यवहाराभ्यां रत्नशर्कराप्रभृतीनां महापर्वतानां हिमवदादीनां च बहुमध्ये यः स निश्चयतः सचित्तः १, शेषोऽरण्यादौ पृथ्वी| कायः स व्यवहारसचित्तः, उदुम्बरादिक्षीरद्रुमाणामधः पथि च मिश्रः, हलकृष्टो यः स तत्क्षणादेवार्थोऽशुष्कः क्वचि न्मिश्रः २, शीतोष्णक्षारक्षत्राग्निलवणौषधकाञ्जिक स्नेहशस्त्रैरभिहतोऽचित्तः ३ । तथाऽप्कायोऽपि त्रिधा, घनोदधिघनवल| यकरकाः समुद्रमध्ये द्रहमध्ये च यः स निश्चयतः सचित्तः, शेषोऽगडादीनां व्यवहारतः सचित्तः १, अनुद्वृत्ते त्रिदण्डे | मिश्रं वर्षे पतितमात्रं च मिश्रं चाउलोदकं यावद्वहु प्रसन्नं निर्मलं न स्यात्तावन्मिश्रं २, बहुप्रसन्ने त्वचित्तमेवेति ३ । तथेष्ट कापाकादिमध्यगो विद्युदादिकश्च नैश्चयिकः अङ्गारादिको व्यावहारिकः सचित्तः १, मुर्मुरादिको मिश्रः २, ओदनव्यञ्जना| चाम्लावश्रवणादिकोऽचित्ताग्निकायः ३ । तथा घनतनुवाता निश्चयतः सचित्ताः, अतिहिमपाते यो वायुः अतिदुर्दिने च स नैश्वयिकः सचित्तः, प्राच्यादिवायुर्व्यवहारतः सचित्तः, क्षेत्रतो वायुभृतो दृतिर्जले एकहस्तशतगतश्चेदचित्तः, द्वितीय| हस्तशतप्रारम्भे मिश्रः, तृतीयहस्त शतप्रारम्भे सचित्तः, कालतः वायुपूरितो वस्तिः स्निग्धे उत्कृष्टमध्यमजघन्ये त्रिविधेऽपि | काले एकद्वित्रिपौरुषीभिर्द्वित्रिचतुःपौरुषीभिस्त्रिचतुः पञ्चपौरुषीभिश्च यथाक्रममचित्तः मिश्रः सचित्तः स्यात्, रूक्षे त्रिविधेऽपि | काले एकद्वित्रिभिर्द्वित्रिचतुर्भिस्त्रिचतुःपञ्चभिर्दिनैर्यथाक्रममचित्तः मिश्रः सचित्तः स्यात् । तथा सर्व एवानन्तवनस्पति| कायो निश्चयतः सचित्तः शेषः प्रत्येकवनस्पतिर्व्यवहारतः सचिचः १, प्रम्लानफलकुसुमपर्णानि मिश्राणि, लोहस्य मिश्र - सचित्तादि पृथ्व्यादियतनाकारी गच्छः गा. ७५ ५ १० १४
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy