SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ KALACHCH २७ क्वचिदधिकृतमर्थमुपसंहरति २८, नयप्रस्तावे नयानवतारयति २९, ग्राहणाकुशलः प्रतिपादनशक्तियुक्तः ३०, लापरसाक्षिस्वसमयं परसमयं वेत्ति, परेणाक्षिप्त उभयं निर्वाहयति ३१ । ३२ । गम्भीरः-अतुच्छस्वभावः ३३, दीप्तिमान् परवादिना- |क्यालोचमक्षोभ्यः ३४, शिवो-मारिरोगाद्युपद्रवविघातकृत् ३५, सौम्यः शान्तदृष्टितया प्रीत्युत्पादकः ३६, तैः समन्वागतेन-संयु-18/ना |क्तेन तेनापि, अन्य आस्ताम् , अवश्यं-निश्चयेन कर्त्तव्या, का?-परेषामाचार्याणां साक्षिकी परसाक्षिकी विशेषेण-निर्मायत्वेन शुद्धिः-दोषमलकर्षणं विशुद्धिरालोचनेत्यर्थः, पुनः किंविशिष्टेन तेन ?-सुष्ठपि ज्ञानक्रियाव्यवहारकुशलेन-सुविहितेनेति, यद्वा सुष्वपि व्यवहारेषु पञ्चप्रकारेषु आगम १ श्रुता २ ज्ञा ३ धारणा ४ जीतलक्षणेषु ५ कुशलो-निपुणस्तेन, तत्राऽऽगम्यन्ते-परिच्छिद्यन्ते पदार्था अनेनेत्यागमः स च केवलिमनःपर्यायज्ञान्यवधिज्ञानिचतुर्दशपूर्विदशपूर्विनवपूर्विणां भवति, तत्र यदि केवली प्राप्यते तदा तस्यैवालोचना दीयते तदभावे परेषां १, निशीथकल्पव्यवहारदशाश्रुतस्कन्धप्रमुखं सर्वमपि श्रुतव्यवहारः२, देशान्तरस्थिते गुरौ शिष्यो गूढपदानि लिखित्वा प्रेषयति तदाऽसौ आज्ञारूपव्यवहारः, यद्वा देशान्तरस्थितयोईयोगीतार्थयोगेंढपदैरालोचना-जातातीचारनिवेदनमाज्ञाव्यवहारः, कोऽर्थः? यदा द्वावप्याचार्यावासेवितसूत्रार्थतयाऽतिगीतार्थों क्षीणजडावलौ विहारक्रमानुरोधतो दूरदेशान्तरव्यवस्थितावत एव परस्परस्य समीपे गन्तुमसमर्थावभूतां तदाऽन्यतरः प्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्याभावे सति धारणाकुशलमगीतार्थमपि शिष्यं 8 समयभाषया गूढार्थान्यतीचारासेवनपदानि कथयित्वा प्रेषयति, तेन च गत्वा गूढपदेषु कथितेषु स आचार्यों द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं परिभाव्य स्वयं तत्रागमनं करोति, शिष्यं वा तथाविधं योग्यं गीतार्थ प्रज्ञाप्य प्रेषयति, A E
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy