________________
श्रीगच्छाचारलघुवृत्ती
॥४
॥
मिनं जानीहीति ॥ ११॥ पूर्व दोषवतामदत्तालोचनानां दोषवत्त्वमुक्तम् , अथ किं गुणवतामालोवन
सा| परसाक्षिगृहीता विलोक्यते न वा? इत्याह
क्यालोच| छत्तीसगुणसमण्णागएण तेणवि अवस्स कायक्ष । परसक्खिया विसोही सुवि ववहारकुसलेण ॥१२॥
ना गा.१२ - छत्ती० ॥ देशकुलादयः षट्त्रिंशद्गुणा यथा-आर्यदेशोत्पन्नः सुखावबोधवाक्यः स्यात् १, पैतृकं कुलं, सुकुलोद्भवो यथोक्षिप्तभारोद्वहने न श्राम्यति २, मातृकी जातिस्तत्संपन्नो विनयान्वितःस्यात् ३, रूपवान् आदेयवाक्यः स्याद् आकृतौ गुणा वसन्तीति ४, संहननयुतो व्याख्यानादिषु न श्राम्यति ५, धृतिः-चित्तावष्टम्भस्तद्युतो गहनेष्वप्यर्थेषु न भ्रमं याति ६, अनाशंसी न श्रोतृभ्यो वस्त्राद्याकासते ७, अविकत्थनो न बहुभाषी स्यात् ८, अमायी-शाठ्यत्यक्तः ९, स्थिरपरिपाटिः, |तस्य हि सूत्रमर्थश्च न गलति १०, गृहीतवाक्योऽप्रतिघातवचनः स्यात् ११, जितपर्षत् परप्रवादिक्षोभ्यो न स्यात् १२, 30 |जितनिद्रोऽल्पनिद्रः १३, मध्यस्थः सर्वशिष्येषु समचित्तः १४, देश १५ काल १६ भाव १७ ज्ञः सुखेन विहरति १७८ आसन्नलब्धप्रतिभः परतीर्थिकादीनामुत्तरदाने समर्थः १८, नानाविधदेशभाषाज्ञो नानादेशजविनेयान् सुखेन शास्त्राणि . ग्राहयति १९, पञ्चविधाचारयुतः श्रद्धेयवचनः स्यात् २४, सूत्रार्थोभयज्ञःसम्यगुत्सर्गापवादप्ररूपकः स्यात् २५, आहरण-31 दृष्टान्तः २६, हेतुर्द्विधा-कारको ज्ञापकश्च, तत्र कारको यथा घटस्य कर्ता कुम्भकारः, ज्ञापको यथा तमसि घटादीनामभिव्यञ्जकः प्रदीपः २७, उपनयः-उपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः, क्वचित् कारणं-निमित्तं २८, नया-नैगमादयस्तेषु निपुणः २९, स हि श्रोतारमपेक्ष्य तत्प्रतिपत्त्यनुरोधतः कचिद् दृष्टान्तोपन्यासं २६ कचिद्धेतूपन्यासं
पारयुतः अत्तरदाने समर्थातः १४, देश
॥
४
॥