________________
गच्छा. ८
ভ
इतिश्रीविजयदानसूरिविजयमानराज्ये भव्यसुमनः सुमनस्सुपतीनां दुष्टदुःखाकुलदुर्जट स्थिरजिह्वव्याप्त निर्दय दुर्बोधज्ञा| नान्धकुगुरुवचनोपदेशाग्निधूम्रश्याममुखोत्सूत्र वारुण्यपवित्रास्यकुमतिकुवासनावेला भयङ्कर कलहपङ्कबहुल कुराजगर्त्तादुश्चा| रकुसाधुमहाडम्भागाधमदमहत्तुङ्गपर्वतसङ्कीर्णशारीरमानसदुःखमयदुष्पमाकाल कलिलसागरनिमज्जज्जन्तुपोतायमानानां | श्रीतपगणमुनिनक्षत्रगणितानन्तानन्तकुमतिकुमतिकुवृष्ट्याद्रीकृतमुग्धध्यनन्ताशोषयत्तपस्तेजोजगदुद्द्द्योतयत्सुगुणसङ्घकम| लोज्जृम्भयदज्ञानतमः कर्षयत्प्रत्यूषाण्डानां पावनीकृतात्मनां श्रीआनन्दविमलसूरीश्वराणां शिष्याणुशिष्येण वानराख्येन | पण्डितश्रीहर्षकुला वाप्तगच्छाचाररहस्येन गच्छाचारप्रकीर्णकटीकेयं समर्थिता, आगमज्ञैः संशोध्येति, मम मूर्ख शिरोमणेः | कोऽपि दोषो न कर्षणीयः, अत्र मया यज्जिनाज्ञाविरुद्धं लिखितं व्याख्यातं च तन्मम त्रिविधंत्रिविधेन मिथ्यादुष्कृतं भवतु ॥
॥ इति श्रीमच्छाचारप्रकीर्णकटीका समाप्ता ॥
श्रीमदानन्दविमलाचार्यान्तिषत्श्रीमद्वानरर्षिगणिविहितवृत्तियुतं गच्छाचारप्रकीर्णकं समाप्तम् ।