SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ कम्पमानाः संसरणं संसारो-भवभ्रमणं गर्भे वसनं वसतिः गर्भवसतिः संसारश्च गर्भवसतिश्च संसारगर्भवसती ताभ्यां. ४ कषायाभाकायद्वा संसारे-चतुर्गत्यात्मके गर्भवसतयस्ताभ्यः 'नोदीरयन्ति' प्रशान्ताः सन्तः कुवाक्यादिना नोत्थापयन्तीत्यर्थः, कान TAL वः शीततकषायान्' कोधादीन् मुनयो मुनीनां स गच्छः । अत्र कषायोदये उदाहरणानि वाच्यानि, यथा-क्रोधे गोघातकमरुको पआदि दाहरणं १, मानेऽचंकारिभट्ठोदाहरणं २, मायायां पण्डार्योदाहरणं ३, लोभे आर्यमनवाचार्योदाहरण ४ मिति ॥ ९॥ गा.१०० तथा 'कारणे' गुरुग्लानशैक्षादिवैयावृत्त्यादिप्रयोजने सारणवारणनोदनादिकारणे वा 'अकारणे' बहिःप्रयोजनाभावे वा 'णं' वाक्यालङ्कारे, यद्वा मकारोऽलाक्षणिकः कारणाकारणेन, अथ कथमपि 'मुनीनां' ज्ञातागमतत्त्वानां कषायवि. पाकवेत्तृणां 'उहिहिति' उत्पद्यन्ते-प्रकटीभवन्ति 'कषायाः' क्रोधादयः 'उदएवित्ति उत्पद्यमाना अपि यत्र 'रुंभेहिंति' रुध्यन्ते क्षाम्यन्ते च यत्र स गच्छः ॥ ९९ ॥ सीलतवदाणभावण चउविहधम्मतरायभयभीए । जत्थ बहू गीयत्थे गोयम! गच्छं तयं भणियं ॥१०॥ __ सीलत०॥ दीयत इति दान-सुपात्रानुकम्पादिकं १ शीलमष्टादशधाऽब्रह्मवर्जनं २ तप्यतेऽष्टप्रकारं कर्मानेनेति तपः रक्षावलीकनकावल्येकावलीमुक्तावलीश्रेणिवर्गधनप्रमुखषष्ट्यधिकशतत्रय३६०भेदभिन्नं, उक्तञ्च श्रीगणिविद्याप्रकीर्णकेIS"महा १ भरणि २ पुवाणि, तिण्णि उग्गा वियाहिया। एएसु तवं कुजा,सभितरबाहिरं ॥१॥ तिणि सयाणि सहाणि, तवोकम्माणि आहिया । उग्गनक्खत्तजोएसु, तेसुमनतरं करे ॥२ ॥” इति, भाव्यते-संसारस्वरूपमनित्यत्वेन चिन्त्यतेऽनयेति भावना, इत्येवंरूपस्य चतुर्विधधर्मस्यान्तरायभयभीताः, सूत्रे तु बन्धानुलोम्यात् 'सीलतवदाणभावण'त्ति, २ पुवाणि, कावलीश्रेणिवपादिक गच्छा.६
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy