________________
मर
IRI २०
श्रीगच्छा- तम्हा सम्मं निहालेउ, गच्छं संमग्गपट्टियं । वसिजा पक्ख मासं वा, जावजीवं तु गोयमा ! ॥१०५॥
. सन्मागोगचारलघुतम्हा स०॥ यस्मात्पूर्वोक्तगणनिवसनमनन्तसंसारभ्रमणकारणं मुक्त्वा तस्मात् 'सम्यक' सर्वप्रकारेण 'निभाल्य'|||
च्छेवासः वृत्ती
कुशाग्रीयबुद्ध्या पर्यालोच्य 'गच्छं' मुनिगणं सन्मार्गप्रस्थितं-मोक्षपथं प्रति चलितमित्यर्थः 'वसेत्' गुर्वाज्ञया तिष्ठेत् पक्षं। यावत् मासं यावत् वाशब्दान्मासद्वयादिकं यावत् यावजीवं वा हे गौतम ! ॥ १०५॥
देवसिरक्षा ॥३२॥
खुड्डो वा अहवा सेहो, जत्थ रक्खे उवस्सयं । तरुणो वाजत्थ एगागी, का मेरा तत्थ भासिमो? ॥१०६॥ गा. १०५
खुड्डो वा०॥ यत्र गणे 'क्षुल्लः' बालरूपः वाशब्दः पूरणे अथवा 'शैक्षः' नवदीक्षितः 'रक्षेत्' सदा प्रतिपालयेत् उपाश्रयं-साधुवसनस्थानं वा-अथवा 'तरुणो' युवा साधुर्यत्रैकाकी उपाश्रयं रक्षेत् , तत्र गणे का मर्यादा-कां जिनगणधराज्ञा भाषामहे वयं?, बहुदोषकारणत्वात् , तथाहि-एगो खुड्डो रमइ रममाणस्स अण्णे धुत्ताइया उवहिं हरंति, बालस्स वा भोलविऊण अण्णत्थ गच्छंति, वसहीए वा कयावि डज्झमाणाए खुड्डो वत्थाईगहणत्थं पविसति तत्थ बलइत्ति सप्पो वाडसइ, नडाइयपेच्छणत्थं च गच्छिज्जा एवमाई वाले दोसा १। सेहे तु कयाई सघरं गच्छेजा अन्नत्थ वा गच्छेज्जा, अम्मापियरो अण्णो वा सयणो कयाइ मिलिजा स हेण रोइजा, भासासमिई वा भंजिज्जा उड्डाहं वा करिजा एव
२५ माइ सेहे दोसा २ । तरुणे पुण कयाई मोहोदएणं हत्यकम्म करिजा अंगादाणं वा किड्डाए चालिज्जा कयाई एगं तरुणं
बहुइओ रंडाकुरंडाओ आगच्छंति चउत्थं भंजिज्जा उड्डाहं वा करिज्जा, मोहोदएण गच्छं मुत्तूण गच्छिज वा, एवमाई Hएगागिस्स खुड्डाइयस्त दोसा 'निसीहचुण्णीओ'त्ति ॥ १०६॥
क