SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ * * * * * जत्थ य एगा खुड्डी एगा तरुणी उ रक्खए वसहिं । गोयम! तत्थ विहारे का सुद्धी बंभचेरस्स?॥१०७॥ __ जत्थ य०॥ यत्र च साध्वीगणे एका क्षुल्लिका एका तरुणी च, तुशब्दान्नवदीक्षिता च, रक्षति वसतिं हे गौतम! हिर्गमननितत्र 'विहारे' साध्वीचर्यायां का शुद्धिः' का निर्मलता 'ब्रह्मचर्यस्य' तुर्यव्रतस्य ?, अपि तु न कापीत्यर्थः । इत्थवि ४ षेधः गा. है दोसा-कयाइ वसहीए एगा खुड्डी किड्डिज्जा कोइ अवहरिज वा बलाउ वा कोइ सेविजा इच्चाइ बहुदोसा १ । तरु- १०८ प्राणीए दोसा मोहोदएण फलादिणा चउत्थं सेविजा, एगागिर्णि दळूण तरुणा समागच्छंति, हासाइयं कुचंति, अंगे वा लग्गति तओ उड्डाहो भवति, तप्फासाओ वा मोहोदओ भवति, सीलं भंजिज वा, गब्भो वा भवति, जइ गालइ तो महा-18 है दोसो भवइ, अह वड्डइ तो पवयणे महाउड्डाहो भवति, अहवा पुवकीलियं समरमाणी वेस्साइयं वा दट्टण गच्छ मुचूण एगागी तरुणी साहुणी गच्छिज्जा, एवमाई दोसा भवंति तो उवस्सए एगा तरुणी ण मुत्त"ति ॥ १०७॥ . जत्थ य उवस्सयाओ बाहिं गच्छे दुहत्थमित्तंपि । एगारत्तिं समणी का मेरा तत्थ गच्छस्स॥१०८॥ जस्थ०॥ यत्र च गणे उपाश्रयाद्वहिरेकाकिनी रात्रौ 'श्रमणी' साध्वी द्विहस्तमात्रामपि भूमि गच्छेत् तत्र गच्छस्य का मर्यादा। "इत्थवि दोसा-कयाई परदारसेवका रयणीए एगागिणि दट्टण हरिज्जा उड्डाहं वा करंति, पच्छन्नं वा रायाई भममाणो संकिज्जा-का एसा, चोरावि अवहरंति, वत्थाईयं वा गिण्हति, अहवा कयाई गुरुणीए फरुसं चोयणं संभरमाणी पुबकीलियं वा रयणीए विसेसओ संभरइ तो एगागिणी कथवि गच्छिज्जा, इच्चाइ दोसमूलं णाऊण रयणीए । एगागिणीए समणीए उवस्सयाओ बाहिं सया न गंतवं"ति ॥ १०८॥ * * * * * *
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy