SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ RKARISASARA जत्थ य मुणिणो कयविक्कयाई कुर्वति संजमन्भट्ठा । तं गच्छं गुणसायर ! विसं व दूरं परिहरिजा ॥ १०३ ॥ यूविक्रय जत्थ य०॥ यत्र गणे 'मुनयः' साधुवेषविडम्बकाः प्रवचनोपघातकारकाः आत्मक्लेशकारकाः 'कय'त्ति मूल्येन वस्त्र- वजेन आ. पात्रौषधशिष्यादिकं स्वीकुर्वन्ति 'विकयाईति मूल्येनान्येषां वस्त्रपात्रजपमालादिकमर्पयन्ति, 'जत्थ ये' त्यत्र चकारादम्यैः । रंभत्यागाक्रयविक्रयादिक कारापयन्ति कुर्वन्तमन्यमनुमोदयन्ति च, किंभूताः?-संयमात्-पृथिव्यादिसप्तदशविधात् भ्रष्टा:-सर्वथा दि गा. १०३-४ यतनातत्परतारहिताः दूरीकृतचारित्रगुणा इत्यर्थः 'तं' पूर्वोक्तस्वरूपं 'गच्छं' गणं गुणानां-ज्ञानादिगुणानां सागरासमुद्रो गुणसागरस्तस्थामन्त्रणं 'हे गुणसागर!' हे शिष्य ! 'विषमिव' हलाहलविषमिव 'दूर' अदर्शनं यथा स्यात्तथा परि हरेत् । अत्र विषं तूपमामात्रं येन विषादिक(ना)मरणं भवति न वा, परं गुणभ्रष्टगच्छसङ्गात् कुमतिग्रस्तगणसनाच्चान-| Bान्तानि जन्ममरणानि अनन्ते संसारे भवन्तीति ॥ १०३॥ टू आरंभेसु पसत्ता सिद्धतपरंमुहा विसयगिद्धा । मुत्तुं मुणिणो गोयम ! वसिज मज्झे सुविहियाणं ॥ १०४॥ __ आरंभे०॥ बहुवचनात् संरम्भसमारम्भयोरपि ग्रहः तेषु प्रकर्षण-मनोवाकायव्यापारेण सक्ताः-तत्पराः प्रसक्ताः, यद्वा आरम्भेषु-जीवोपमर्दकारिषु परिग्रहादिषु सक्का-मेलनपालनादितत्पसस्तान् सिद्धान्तेषु-आचाराङ्गादिश्रुतरलेषु पराइदोमुखाः-विपरीतवास्तदुक्तानुष्ठानलेशशून्यत्वात् तत्परिज्ञानशून्यत्वाच्च, विषयो द्विधा कामरूपो भोगरूपश्च, तत्र कामः| शब्दरूपलक्षणः भोगो-गन्धरसस्पर्शरूपस्तस्मिन् गृद्धान् मुक्त्वा मुनीन हे गौतम ! 'वसेत्' निवासं कुयोदिति, मध्ये, केषां - | सुष्टु-मनोवाकायेन शोभनमनुष्ठानं विहितं-निष्पादितं यैस्ते सुविहितास्तेषां सुविहितानामिति ॥१०४॥ १४
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy