________________
इयतः साधनात चार-दारुणादिवयावृत्य वीर्य
तम्हा निउणं निहालेउ, गच्छं सम्मग्गपट्टियं । वसिज तत्थ आजम्म, गोयमा ! संजए मुणी॥७॥ सद्गच्छफल
'जाम'त्यादिगाथापञ्चकम् ॥ 'यामाई' प्रहरार्द्ध 'याम' प्रहरं 'दिन' अहोरात्रं 'पक्षमासार्द्ध 'मास' पक्षद्वयं 'संवत्सरं । द प्रतीतं, अपिशब्दादू वर्षद्वयादिकं यावत् ,वाशब्दो विकल्पार्थः, 'सन्मार्गप्रतिष्ठिते' जिनोक्तवचने यथाशक्ति स्थिते 'गच्छे ।
सत्साधुगणे 'संवसमानस्य' निवासं कुर्वाणस्य साधोर्वक्ष्यमाणलक्षणस्येतिशेषः हे गौतम!॥३॥किंभूतस्य ?-लीलया-सुखत्वेन 'अलसमाणस्स'त्ति आलस्यं कुर्वाणस्य 'निरुत्साहस्य' निरुद्यमस्य 'वीमणं'ति षष्ठ्यर्थे द्वितीया 'विमनस्कस्य' शून्यचित्तस्य 'पिक्खविक्खाईत्ति पश्यतः साधूनां 'महानुभागानां' प्रौढप्रभावाणाम् ॥४॥ 'उद्यम' अनालस्यं 'सर्वस्थामसु' सर्वक्रियासु, किंभूतमुद्यमं?-'घोरवीरतवाइति घोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वात् 'वीर'न्ति वीरे-कर्मरिपुविदारणसमर्थे भवं वैरं, एवंविधं तप आदिर्यत्र तम् , आदिशब्दाहुष्करगु,दिवैयावृत्त्यं, 'लज्जा' ब्रीडां 'शङ्कां' जिनोक्ते गुरुवचने च संशयरूपां 'अतिक्रम्य' सर्वथा परित्यज्य 'तस्य' सुखशीलादिदोषयुक्तस्यापि साधोः 'वीर्य' जीवोत्साहरूपं समुच्छलेत् , अहमपि जिनोक्त| क्रियां करोमि येन दुष्टदुःखसागरान्मुञ्चामीत्यर्थः, षष्ठाडोक्तशेलकाचार्यवत् ॥५॥ वीर्योच्छलने फलमाह-वीर्येण तु जीवस्य समुच्छलितेन हे गौतम! 'जन्मान्तरकृतानि' बहुभवोपार्जितानि 'पापानि' ज्ञानावरणादिदुष्कर्माणि 'प्राणी' आसन्नमो. |क्षकः 'मुहूर्तेन' अन्तर्मुहूर्तमात्रेण 'निर्दहेत्' भस्मसात्कुर्यादित्यर्थः, स्कन्धकाचार्यशिष्यदृढप्रहारिमरुदेव्यादिवदिति
॥६॥ यस्मादालस्यवतामपि सद्गणे एते गुणास्तस्मात् 'निपुणं' आत्ममोक्षकर, यथा स्यात्तथा 'निभाल्य' ज्ञानचक्षुषाटूवलोक्य 'गच्छं' गणं 'सन्मार्गप्रस्थितं' जिनोक्तमार्गव्यवस्थितं 'वसेत्' गुर्वाज्ञापूर्वक निवासं कुर्यादित्यर्थः, 'तत्र' सद्गणे
KAR
ख्वाज्ञापूर्व स्यात्तथा महारिमरुदेवशासन