________________
उन्मार्गसन्मार्गगच्छवासफलंगा .२-७
वृत्ती
श्रीगच्छा- ईशैर्नमस्थितं-नमस्कृतं 'महाभाग' विश्वविख्यातचतुस्त्रिंशन्महाऽतिशयविराजमानं अचिन्त्यशत्यन्वितं वा, गच्छस्यचारलंघु- है भावमुनिवृन्दस्याचारो-ज्ञानाचारादिः गणमर्यादारूपो वा तं गच्छाचारं 'किश्चित् स्वल्पमुद्धरामो वयं, श्रुतमेव
द्वादशाङ्गीलक्षणमेव समुद्रः-सागरः श्रुतसागरस्तस्मात्-श्रुतसमुद्रात् ॥१॥ अथ प्रथमं तावदुन्मार्गस्थिते गच्छे वसतां फलं दर्शयति- . | अत्थेगे गोयमा ! पाणी, जे उम्मग्गपइट्टिए । गच्छंमि संवसित्ताणं, भमई भवपरंपरं ॥२॥ oil अत्थे० ॥ अस्तीत्यव्ययं बहुवचनार्थे 'अस्ति' सन्ति विद्यन्त इत्यर्थः 'एके' केचित्-वैराग्यवन्तः 'प्राणिनो' जीवाः हे
गौतम ! 'ये' जीवाः अज्ञानत्वेन पण्डितमन्यत्वेन च मार्गदूषणपूर्वकमुत्सूत्रप्ररूपणा यत्र स उन्मार्गः अथवा यत्र है पञ्चाश्रवप्रवृत्तिः स उन्मार्गस्तस्मिन् प्रतिष्ठिते-प्रकर्षेण स्थिते एवंविधे 'गच्छे' साध्वाभासगणे 'संवसित्ताणं' ति उषित्वा 'भ्रमन्ति' परिभ्रमणं कुर्वन्तीत्यर्थः, कां ?-भवस्य-चतुर्गतिलक्षणस्य परम्परा-परिपाटी तां भवपरम्पराम् ॥२॥ अथ | किश्चित्प्रमादवतामपि सन्मार्गस्थिते गच्छे वसतां गाथापञ्चकेन फलं दर्शयति
जामद्ध-जाम-दिण पक्खं, मासं संवच्छरंपि वा । सम्मग्गपट्टिए गच्छे, संवसमाणस्स गोयमा ! ॥३॥ लीला अलसमाणस्स, निरुच्छाहस्स वीमणं । पिक्खविक्खाइ अण्णेसिं, महाणुभागाण साहूणं ॥ ४॥ उज्जम सबथामेसु, घोरवीरतवाइयं । लज्जं संकं अइक्कम्म, तस्स विरियं समुच्छले ॥५॥ वीरिएणं तु जीवस्स, समुच्छलिएण गोयमा!। जम्मंतरकए पावे, पाणी मुहुत्तेण निद्दहे ॥६॥