________________
रूप
बादरचिकित्साकरणं क्रोधमानपिण्डौ संबन्धिसंस्तवकरणं विद्यायोगचूर्णपिण्डाः प्रकाशकरणं द्विविधं द्रव्यक्रीतं आत्मभा- गच्छरक्षवक्रीतं लौकिकप्रामित्यपरावर्तिते निष्प्रत्यपायपरग्रामाभ्याहृतं पिहितोद्भिनं कपाटोद्भिन्नं उत्कृष्टमालापहृतं सर्वमाच्छेद्यं सर्वमनिसृष्टं पुरःकर्म पश्चात्कर्मगर्हितम्रक्षितं संसक्तमक्षितं प्रत्येकाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतच्छर्दितानि प्रमा
गा. २२ णोलनं सधूमं अकारणभोजनं चेति लघवो दोषाः, चतुर्थादाचाम्लमिव २ एतेभ्योऽप्यध्यवपूरकान्त्यभेदद्वयं कृतं भेदचतुष्टयं भक्तपानपूतिकं मायापिण्डः अनन्तकायव्यवहितनिक्षिप्तपिहितादीनि मिश्रानन्ताव्यवहितनिक्षिप्तानि चेति । लघवः, आचाम्लादेकभक्तमिव ३ एतेभ्योऽप्योघौद्देशिकमुद्दिष्टभेदचतुष्टयमुपकरणपूतिकं चिरस्थापितं प्रकटकरणं लोकोत्तरं । परावर्तितं प्रामित्यं च परभावक्रीतं स्वग्रामाभ्याहृतं दर्दरोभिन्नं जघन्यमालापहृतं प्रथमाध्यवपूरकः सूक्ष्मचिकित्सा गुणसं|स्तवकरणं मिश्रकर्दमेन लवणसेटिकादिना च मक्षितं पिष्टादिम्रक्षितं किश्चिद्दायकदुष्टं प्रत्येकपरम्परस्थापितादीनि मिश्रानन्तरस्थापितादीनि चेति लघवः, एकभक्तात्पुरिमार्द्धमिव ४ एतेभ्योऽपि त्वित्वरस्थापितं सूक्ष्मप्राभृतिका सस्निग्धसरजस्करक्षितं प्रत्येकमिश्रं परम्परस्थापितादीनि चेति लघवः, पुरिमा निर्विकृतिकमिवेति ५ । विशेषस्तु छेदग्रन्थादवसेय इति ॥२१॥ ___ अपरिस्सावी सम्म समपासी चेव होइ कज्जेसुं। सो रक्खइ चक्लुं पिव सबालवुड्डाउलं गच्छं ॥२२॥ __ अप० ॥ न परिश्रवति-न परिगलतीति अपरिश्रावी, आचाराङ्गोक्ततृतीयभङ्ग(हृद)तुल्य इत्यर्थः, तद्यथा-एको हृदः परिगलच्छ्रोताः पर्यागलच्छ्रोताच, शीताशीतोदाप्रवाहहृदवत् , यतस्तत्र जलं निर्गच्छत्यागच्छति च १ अपरस्तु परिगलच्छ्रोताः १४
SAX+ABARSAAR
०