________________
चारित्रिलक्षणम् गा.
श्रीगच्छा
पिंडं ॥ 'पिण्ड' चतुर्विधाहारलक्षणं 'उपधि' औधिकौपग्रहिकलक्षणं, तत्रौधिकस्त्रिधा-मुखवस्त्रिका १पात्रकेशरिका २ गुच्छकः ३ पात्रप्रस्थापनं ४ चेति चतुर्विधो जघन्यः, पटलानि १ रजस्त्राणं २ पात्रबन्धः३ चोलपट्टः ४ मात्रकं ५ रजो-
हरणं ६ चेति षड्विधो मध्यमः, पतग्रहः १ कल्पत्रयं ४ चेति चतुर्विध उत्कृष्टः, औपग्रहिकोपधिरपि दण्डासनक १॥७
दण्डक २ पुस्तका ३ दिभेदेन त्रिधा स्यात् , विशेषतो जीतकल्पटीकादिभ्यो ज्ञेयमुपधिस्वरूपमिति, 'शय्यां' आचाराङ्गोक्तवदसतिलक्षणां, एतत्रयमुद्गमोत्पादनेषणादोषशुद्धं, तत्रोद्गमः-पिण्डस्योत्पत्तिः तद्विषया आधाकर्मिकादयः षोडश दोषा उद्गम
दोषाः, एते च प्रायेण गृहिभ्यः समुत्पद्यन्ते, प्रायेणेत्युक्ते स्वद्रव्यक्रीतस्वभावक्रीतलोकोत्तरप्रामित्यलोकोत्तरपरिवर्तितरूपदोषाः साधुनाऽपि क्रियमाणा अवसेया इति १६, उत्पादना-मूलतः शुद्धस्यापि पिण्डस्य धात्रीत्वादिभिरुपार्जनं तद्विषयाः षोडश दोषाः, साधुसमुत्थाः ते उत्पादनादोषाः, साधुनैव तेषां विधीयमानत्वात् १६, एषणा-शङ्कितादिभिरन्वेषणं तद्विषया गृहिसाधुजन्या दश दोषाः एषणादोषाः, शङ्कितदोषस्य साधुभावापरिणतदोषस्य च साधुजन्यत्वात् शेषाणां च गृहिप्रभवत्वादिति, 'चारित्ररक्षार्थ' संयमपरिपालनार्थं 'शोधयन्' विशुद्धपिण्डग्रहणार्थमवलोकयन् तदप्राप्ती गुरुलघुदोषानन्वेषयंश्च भवति स 'चारित्री' चारित्रवानित्यर्थः, गुरुलघुदोषस्वरूपं यथा तत्र सर्वगुरु मूलकर्म, तत्र मूलं १८०, एतस्माच्चाधाकर्मकं कर्मोद्देशिकचरमत्रिकं मिश्रान्त्यद्विकं बादरप्राभृतिका सप्रत्यपायाभ्याहृतं लोभपिण्डः अनन्तकायाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतच्छर्दितानि संयोजना साङ्गारं वर्तमानभविष्यन्निमित्तं चेति लघवो दोषाः, मूलप्रायश्चित्ताचतुर्थतपोवत् १ तेभ्यः कमौद्देशिकाद्यभेदः मिश्रप्रथमभेदः धात्रीत्वं दूतीत्वं अतीतनिमित्तं आजीवनापिण्डः वनीपकत्वं