SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ HEL सीसो० ॥ दत्त्वा सन्मानवज्ञानमित्यर्थः । इत्याहनो को अम्हं यदि' चेत् ारविन्दचय 4-R गुरुबोधनं गणिस्वरूः पम् गा. १९-२० S 'सीसो०॥'शिष्योऽपि' स्वहस्तदीक्षितोऽपि 'वैरी' शत्रुः स यो 'गुरु' धर्मोपदेशक 'न बोधयति' हितोपदेशं न ददाति, तुशब्दाद्धितोपदेशं दत्त्वा सन्मार्गे न स्थापयति, किंभूतं ?-प्रमादो-निद्राविकथादिरूपः स एव मदिरा-वारुणी प्रमादमदिरा तया प्रस्तम्-आच्छादितं तत्त्वज्ञानमित्यर्थः सामाचारीविराधकं, षष्ठाङ्गोक्तशेलकाचार्यवत् येन चातुर्मासिकमपि न ज्ञातमिति ॥ १८ ॥ अथ कथं प्रमादिनं गुरुं बोधयति ? इत्याह| तुम्हारिसावि मुणिवर! पमायवसगा हवंति जइ पुरिसा । तेणऽन्नो को अम्हं आलंबण हुज संसारे? ॥१९॥ स तुम्हा०॥ युष्मादृशा अपि हे 'मुनिवर !' श्रमणश्रेष्ठ 'प्रमादवशगाः' प्रमादपरवशा भवन्ति 'यदि' चेत् 'पुरुषाः' पुमांसः तेन कारणेन 'अन्य' पूज्यव्यतिरिक्तः कः 'अस्माकं' मन्दभाग्यानामकृतपुण्यानां प्रमादपरवशानां भवच्चरणारविन्दचचरीकाणां त्यक्तपुत्रगृहगृहिणीनां आलम्बनं सागरे नौरिव भविष्यति भयङ्करे पीडाकरे शोकभरे दुःखाकरे अपारसंसारे चतु र्गत्यात्मके पततामिति ॥१९॥ लनाणंमि दसणंमि य चरणमि यतिसुवि समयसारेसु।चोएइ जो ठवेडं गणमप्पाणं च सो अगणी ॥२०॥ AI नाणं ॥ 'ज्ञाने' अष्टविधज्ञानाचारे 'दर्शने' अष्टविधदर्शनाचारे च 'चरणे' अष्टविधचारित्राचारे च त्रिष्वपि समय सारेषु, चशब्दात्तपआचारे वीर्याचारे च, 'चोएइ'सि प्रेरयति यो 'गणी' सूरिः, किं कर्तुं ?-स्थापयितुं, कं-'गणं' कुलसमुMदायरूपं 'आत्मानं च स्वयं च, चशब्दात् श्रोतृवर्ग च, स च 'गणी' आचार्यः कथितो गणधरादिभिः॥२०॥ पिंडं उबहिं सिजं उग्गमउप्पायणेसणासुद्धं चारित्तरक्खणट्ठा सोहिंतो होइ स चरित्ती ॥ २१ ॥ -NRNA-कसक गच्छा .२
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy