________________
वृत्ती
१५
सत्स्वगच्छोक्तां वा 'न ग्राहयेत्' निर्जरापेक्षी सन्न शिक्षयतीत्यर्थः, तुशब्दात्सुविनीतप्रतीच्छकगणमपि न सूत्रार्थ ददाति
सदसद्गुरुचारलघु- 18 सोऽयोग्य इति ॥१५॥
शिष्यस्व. | बाला॥'बालानां' प्रश्नव्याकरणोक्तानां यो-गणी 'शिष्याणां' अन्तेवासिना, तुशब्दान्महत्तरा स्वशिष्यणीनां, 'जिह्वया' रूपम् गा. रसनया उपलिम्पेत् गौरिव वत्सं, भावार्थोऽयम्-अत्यन्तबाह्यहितकोमलामन्त्रणचुम्बनादिप्रकारान् करोतीत्यर्थः, 'सम्य
१७-१८ ६ मार्ग' मोक्षपथं 'न ग्राहयति' न दर्शयति न शिक्षयतीत्यर्थः, उपलक्षणाच्छिक्षयन्तमन्यं निवारयति स आचार्यो-गणा-8
धीशो 'वैरी' रिपुरिति त्वं जानीहि, अथवाऽऽर्षत्वाद्विभक्तिपरिणामः, तमाचार्य वैरिणं जानीहि त्वमिति ॥ १६ ॥ अथासद्गुरुसद्गुर्वोः किञ्चित्स्वरूपं दर्शयति- ..
जीहाए विलिहंतो न भद्दओ सारणा जहिं णत्थिं । दंडेणवि ताडतो स भद्दओ सारणा जत्थ ॥१७॥ | जीहाए ॥ 'जिह्वया विलिहन्' बाह्यहितं कुर्वन्नाचार्यों 'न भद्रो' न कल्याणकृत् यत्र गणिनि- गुरौ 'सारणा' हिते| प्रवर्त्तनलक्षणा कृत्यस्मारणलक्षणा वा, उपलक्षणत्वाद्वारणा-अहितान्निवारणलक्षणा चोयणा-संयमयोगेषु स्खलितः सन्नयुक्तमेतद्भवादृशां विधातुमित्यादिवचनेन प्रेरणा, प्रतिचोदना-तथैव पुनः पुनः प्रेरणा 'नास्ति' न विद्यते, तथा दण्डेनापि यष्ट्यापि, अपिशब्दाद्दवरकादिना 'ताडयन्' शरीरे पीडां कुर्वन् स आचार्यो 'भद्रः' कल्याणकृत् यतो यत्र सारणादि विद्यत इति ॥ १७॥ अथ विनेयनिर्गुणत्वमाह
सीसोवि वेरिओ सो उ, जो गुरुं नवि बोहए । पमायमइराघत्थं, सामायारीविराहयं ॥१८॥
ALA-HOMSAKAM
R
| दण्डातमतमवावस्मारणलक्षण बाह्यहितं
=