SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीगच्छा 'तनुस्पर्शः' अङ्गस्पर्शो न च क्रियते हे इन्द्रभूते! स गच्छः । अत्र सूत्रे स्पर्शनिषेध उक्तः, एवमन्ये शब्दादयोऽपि त्याज्या: गच्छे स्त्रीचारलघु यतः परुषस्पर्शेन पुरुषस्य मोहोदयो भवति न वा, यदि भवेत्तदा मन्दो न स्त्रीस्पर्शवदुत्कटः, स्त्रीस्पर्शेन पुनः पुरुष स्य स्पर्शवजेनं वृत्ती दि नियमाद्भवति मोहोदय उत्कटः १। एवं स्त्रियाः स्त्रीस्पर्श सति भजना, स्त्रियाः पुरुषस्पर्शेन नियमान्मोहोदयः २ । तथा पुरुषस्य पुरुषशब्दं श्रुत्वा भजना, पुरुषस्येष्टे स्त्रीशब्दे श्रुतेऽवश्यं मोहोदयः ३। एवं स्त्रिया अपि भावनीयम् ४ । तथैव-12 ॥२६॥ मिष्टे रूपेऽपि जीवसहगते चित्रकर्मादिप्रतिमायां वा भाव्यम् । स्पर्श उदाहरणानि यथा-"आणंदपुरं नगरं जितारी राया, वीसत्था भारिया, तस्स पुत्तो अणंगो नाम, बालत्ते अच्छिरोगेण गहिओ निच्चं रुयंतो अच्छइ, अन्नया जणणीए निगिन्नठियाए अहाभावेण जाणूरुअंतरे छोढुं उवगूढिओ, दोऽवि तेसिं गुज्झा परोप्परं समफिडिया, तहेव तुहिको ठिओ, लद्धोवाओ, रूयंतं पुणो पुणो तहेव करेइ ठायइ रुयंतो, पवड्डमाणो तत्थेव गिद्धो मोत्तुं पियं विलपंती, पिता से मओ, सो रजे ठिओ, तहावि तं मायरं परिभुजइ, सचिवाईहिं बुज्नमाणोवि णो ठिओत्ति १॥ तथा-"एगो वणिओ, तस्स महिला अतीव इट्ठा,सो वाणिजेण गंतुकामो तं आपुच्छइ,तीए भणियं-अहंपि गच्छामि, तेण सा नीया, सा गुविणी, समुहमज्झे विण8 पवहणं, सा फलगं विलग्गा अंतरदीवे लग्गा, तत्थेव पसूया दारगं, स दारगो संवुडो, सा तत्थेव संपलग्गा, बहुणा २५ कालेण अन्नपवहणे दुरुहिता सणगरमागया, तीए वुग्गाहिओ सो-मा लोगवुत्तेण अहं जणणित्तिकांउ परिच्चइयवा, स ॥२६॥ लोगेण भण्णइ-अगम्मगमणं मा करेहि, परिच्चयाहि, तहावि णो परिचयतित्ति २॥ तथा-"वासुदेवज्येष्ठभ्रातृजराकुमार-2 पुत्रजितशत्रुराज्ञः शशकभशकपुत्रौ, तयोर्भगिनी देवाङ्गनातुल्या यौवनं प्राप्ता सुकुमालिका, अशिंवेन सर्वकुलवंशे प्रक्षीगे
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy