SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ CAR भावार्थस्त्वयं-कार्ये संपूर्णे कृते सतीत्यर्थः, उक्तश्च निशीथपीठिकायाम्-"विसि कणग'त्ति विसघत्थस्स कणगं-सुवण्णं घेर्नु आर्यालाघसिऊण विसणिग्घायणट्ठा तस्स पाणं दिजई"त्ति ॥ ९० ॥ अथाऽऽर्यकाद्वारेण गणस्वरूपमाह भवर्जनम् जत्थ य अज्जालद्धं पडिगहमाईवि विविहमुवगरणं । परिभुजइ साहहिं तं गोयम! केरिसं गच्छं ॥९१॥ गा.९१ __ जत्थ य०॥ यत्र च गणे 'आर्यालब्धं' साध्वीप्राप्तं पतन्द्रप्रमुख विविध' नानाभेदमुपकरणं परिभुज्यते साधुभिः कारणं विना 'हे गौतम!' हे इन्द्रभूते !, स कीडशो गच्छो !, न कीदृशोऽपीति । अत्र किञ्चिदुपकरणस्वरूपं निशीथतो यथाF“जे भिक्खू वा २ गणणातिरित्तं वा पमाणातिरित्तं वा उवहिं धरेइ,उवहिं धरेतं वा साइजइ तस्स चउलहुयं" तथा "जो जिणकप्पिओ एगेणं कप्पेणं संथरइ सो एगं गेण्हइ परिभुंजइ वा,जो दोहिं सं० सो गेण्हइ परि०, एवं ततिओवि, जिणक-| |प्पिओ वा जो अचेलो संथरइ सो अचेलो चेव अच्छइ, एस अभिग्गहविसेसो भणिओ, एतेण अधिकतरवत्थे ण हीलियको |जम्हा जिणाणं एसा आणा-सवेणवि तिण्णि कप्पा घेत्तबा थेरकप्पियाणं, जइवि अपाउएण संथरइ तहावि तिणि कप्पा णि-16 यमा घेत्तवा इति, जो सामण्णभिक्खू तस्सेयं वत्थप्पमाणं भणियं, जो पुण गणचिंतगोगणावच्छे यगो सो दुल्लहवत्थादिदेसे | दुगुणपडोयारं तिगुणं वा, अहवा जो अतिरित्तो उवग्गहिओ वा सो सबो गणचिंतगस्स परिग्गहो भवइ, महाजण्णो त्ति गच्छो, तस्स आवत्तिकाले उवग्गहकरो भविस्सति"ति । तथा-"जेसु खित्तेसु चाउम्मासं कयं, तत्थ दो मासा वत्थं न गेण्हंति, किं कारणं?, जेण पासत्थाइ वासामुवि उवगरणं गेहंति.ण य चउपाडिवए पुणो णियमा विहरंति, तेण कारणेन 2 तेहिं सुद्धे असुद्धे वा उवगरणे गहिए जं सेसगं सड़गा पयच्छति तं सेसगं संविग्गाणं ण कप्पइ घेत्तं सपरखेत्तेसु, तति RIERGACACANCIA
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy