SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ 'छद्मस्थः' केवलज्ञानकेवलदर्शनशून्यः ?, इति परप्रश्ने सति गुरुराह-'हे मुने' हे भिक्षो ! 'तत्' उन्मार्गप्रस्थिताचार्यचिहं उन्मार्गगादमे मम कथयतस्त्वं 'निसामय'त्ति शृणु-आकर्णय ॥९॥ मिसूरिचिसच्छंदयारिं दुस्सीलं, आरंभेसु पवत्तयं । पीढयाइपडिबद्धं, आउक्कायविहिंसगं ॥१०॥ हं गा. मूलुत्तरगुणभट्ट, सामायारीविराहयं । अदिण्णालोयणं निचं, निचं विगहपरायणं ॥११॥ C१०-११ सच्छन्द० मूलु० ॥ स्वच्छन्देन-स्वाभिप्रायेण न तु जिनवचनेन चरति स्वपूजार्थ मुग्धकुमतिपातनार्थ च यः स है स्वच्छन्दचारी तं स्वच्छन्दचारिणं दुष्टं-जिनगुर्वाज्ञाभञ्जकत्वेन शीलम्-आचारः पश्चाचारलक्षणो यस्य स दुःशीलस्तं दुःशीलं, अथवा दुरिति कुत्सितः-परवञ्चनाऽनाचारसेवनादिलक्षणः शीलं-स्वभावो यस्य स दुःशीलस्तं दुःशील, 'आरंभेसु'त्ति बहुवचनात्संरम्भसमारम्भयोर्ग्रहणं, तत्रारम्भः-पृथिव्यादिजीवोपघातः१ संरम्भो-वधसङ्कल्पः२ समारम्भःपरितापः ३ तेषु प्रवर्तकं, वर्षाकालं विनेति शेषः, पीठम्-आसनमुपवेशनार्थ, आदिशब्दात्पट्टिकादयस्तेषु प्रतिबद्धं कारणं विना सेवनतत्परमित्यर्थः, आपो-जलमेव कायः-शरीरं यस्य सोऽप्कायः-अप्रासुकजले तस्य विविधं-अनेकधा पदक्षालनपात्रक्षालनादिप्रकारेण हिंसकं-घातकं अप्कायविहिंसकम् ॥ १० ॥ मूलु०॥ चारित्रकल्पवृक्षस्य मूलकल्पा गुणाः-प्राणातिपातविरमणादयो मूलगुणाः, मूलगुणापेक्षया उत्तरभूता गुणाः-पिण्डविशुद्ध्यादयो वृक्षस्य शाखा इवोत्तरगुणास्तेभ्यो भ्रष्टं-सर्वथा तत्राप्रवर्तकं, 'सामायारीविराहयं ति त्रिधा सामाचारी-ओघनियुक्तिजल्पितं सर्वमोघसामाचारी, सा च नवमपूर्वात्तृतीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमात् प्राभृतात् तत्राप्योघप्राभृतान्नि!-17 HOSALAMMARC56454545 FACARRARSAACANCE
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy