________________
श्रीगच्छाचारलघुवृत्ता
॥३
॥
RECENSESSISTAR
ढेति १, पदविभागसामाचारी जीतकल्पकनिशीथादिच्छेदग्रन्थोक्ता, साऽपि नवमपूर्वादेव २, चक्रवालसामाचारी तु अभ्यर्थ- उन्मार्गगा६ नैव तावत्साधूनां न कल्पते, कारणे तु यद्यभ्यर्थयेत् परं तत्रेच्छाकारः कार्यः, यद्वा तस्य कुर्वतः किश्चित् कश्चिन्निर्जराथीं है।
मिसूरिचिब्रूते, यथा-तव कार्यमहं विधास्ये, तत्रापीच्छाकारो न बलात्कारः, दुविनीते बलात्कारोऽपि १, कल्पाकल्पे ज्ञाननिष्ठां
| हूं गा.
१०-११. प्राप्तस्य संयमतपोभ्यामान्यस्य गुरोनिर्विकल्पं वाचनादौ यद्य्यं वदत तत्तथेति वाच्यं २, संयमयोगेऽन्यथाऽऽचरिते सति मिथ्याकारः ३, ज्ञानाद्यर्थमवश्यं गमने आवश्यिकी कार्या ४, वसतिचैत्यादौ प्रविशन्नैषेधिकी कुर्यात् ५, कार्योत्पत्ती गुरोरापृच्छनं ६, गुरुणा पूर्वनिषिद्धेनावश्यकार्यत्वात्प्रतिपृच्छा, पूर्वनिरूपितेन वा करणकाले पुनः प्रतिपृच्छा ७, पूर्वगृही. तेनाशनादिना छन्दनम्-आह्वानं साधूनां कार्यम् ८, अटनार्थ गच्छता निमन्त्रणं ९, ज्ञानाद्यर्थमन्यगुरोराश्रयणमुपसंपत् |१०-३ । अन्या वा निशीथोक्ता दशधा सामाचारी, यथा प्रातःप्रभृति क्रमशः प्रतिलेखना उपधेः १, ततः प्रमार्जना वसतेः २, भिक्षा कार्या ३, आगतैरीर्या प्रतिक्रम्या ४, आलोचनं कार्य गृहानीतानां ५, असुरसुरंतिभोक्तव्यं ६, कल्पत्रयेण पात्रकाणां धावनं कार्य ७, विचारः सञोत्सर्गार्थ बहिर्यानं ८, स्थण्डिलानि 'बारस २ तिनि यत्ति २७ कार्याणि ९/5 प्रतिक्रमणं कार्य १० इत्यादि, विशेषतस्तु पश्चवस्तुकद्वितीयद्वारे ज्ञेया, तस्या विराधको-भञ्जकस्तं सामाचारीविराधकं, नित्यं यावज्जीवमित्यर्थः, दत्ता-अर्पिता आलोचना-स्वपापप्रकाशनरूपा येन स दत्तालोचनो न दत्तालोचनः अदत्तालोचनस्तमदत्तालोचनं स्वपापाप्रकाशकमित्यर्थः, महानिशीथोक्तरूपीसाध्वीवत् , आलोचनाग्रहणं किञ्चिद् यथा-प्रथम स्वकीयाचार्यपाधै आलोचयितव्यं १ तदभावे स्वोपाध्याये २ तदभावे स्वप्रवर्तके ३ तदभावे स्वस्थविरे ४ तदभावे गणाव