________________
चारलघु
श्रीगच्छा-त्यर्थः, चशब्दाद्धस्ते मिध्यिका चरणेऽलक्तकुडमादि कण्ठे हारकादि इत्यादि कामाङ्गानि सेवन्ति, तथा रजोहरणे गतिविभ्र
'चित्ता'इति चित्राणि बाह्याभ्यन्तरपञ्चवर्णगुल्लादिकर्षणानि कुर्वन्तीति हे गौतम ! ता अनार्या उच्यन्त इति ॥१२०॥ मादेव छोवृत्तौ गइविन्भमाइएहिं आगारविगार तह पगासंति । जह वुड्डाणवि मोहो समुईरह किं तु तरुणाणं? ॥ १२१ ॥ लनादेश्चव___गइ० ॥ याऽऽर्या 'गतिविभ्रमादिकैः' गमनविलासादिकैः आकारश्च-स्थूलधीगम्यदिगवलोकनमुखनयनादिचेष्टा
| जनं गा. विकारश्च-स्तनकक्षादिप्रदेशे हस्ताङ्गल्यादिक्षेपणं आकारविकारं तं 'तथा प्रकाशयन्ति' तथा प्रकटीकुर्वन्ति यथा 'वृद्धा
१२१-२ नामपि' स्थविराणामपि 'मोहः' वेदोदयः कामानुराग इत्यर्थः 'समुदीरइ'त्ति तत्क्षण एवोत्पद्यते, 'तुः पुनरर्थे, किं पुनस्त
रुणानां साधूनामिति, हे सौम्य ! ताः साध्व्यो न, किन्तु नव्य इति ॥ १२१ ॥ दाबहुसो उच्छोलिंती मुहनयणे हत्थपायकक्खाओ। गिण्हेइ रागमंडल सोइंदिय तह य कब्बडे ॥ १२२ ॥ * बहु० ॥ 'बहुशः' कारणं विना वारंवार 'उच्छोलिंती'ति क्षालयन्तीत्यर्थः 'मुखनयने' वक्राक्षिणी हस्तपादकक्षाश्च । तथा
च याऽा 'गिण्हेइत्ति परेभ्यो रागज्ञेभ्यो 'गृह्णन्ति' शिक्षन्ते 'रागमण्डलं' श्रीराग १ गऊडी २ मल्हार ३ केदारउ ४-5 मालवीगुढउ ५ सिन्धुउ ६ देशाख ७ आसाउरी ८ (अधरस ७ काल्हेरउ ८) भूपाल ९ सामेरी १० मारऊणी ११ मेवाडउ १२ रामगिरी १३ केदारगउडी १४ मधुराग १५ प्रभाती १६ सबाब १७ वेलाउली १८ वसंत १९ नाट २० धन्यासी २१' इत्यादिकं रागसमूह 'तहय'त्ति च पुनस्त द्रागमण्डलं गृहीत्वा 'तथा' तेन प्रकारेण करोति यथा 'कब्बडे'त्ति | प्राकृतत्वाद्विभक्तिपरिणामः, तरुणपुरुषाणां, यद्वा 'कबडे'त्ति समयभाषया बालकास्तेषामपि 'सोइंदिय'त्ति श्रोत्रेन्द्रिय