________________
CAUSAASAASAASAASAASA
समिई ५ भावण १२ पडिमा य १२ इंदियनिरोहो ५ । पडिलेहण २५ गुत्तीओ अभिग्गहा ४ चेव करणं तु ॥ २॥" संविग्नपाद इति ॥ ३४॥ अथ संविज्ञपाक्षिकस्य साधुविषये किञ्चित्कृत्यं दर्शयन् इत्याह
शिककृत्य संमग्गमग्गसंपडिआण साहूण कुणइ वच्छल्लं । ओसहभेसजेहि य सयमन्नेणं तु कारेइ ॥३५॥
तत्पूज्यता
गा. ३५-६ __संमग्गः ॥'सन्मार्गमार्गसंप्रस्थितानां' प्रधानमार्गपरम्पराप्रवृत्तानां 'साधूनां' जगदुत्तममुनीनां 'करोति' निर्जराथ।
विधत्ते 'वात्सल्यं' अन्तरङ्गभावेनोपकारकरणं, कैः ?-'औषधभेषजैः' तत्रौषधम्-अनेकद्रव्यसंयोजितं तद्व्यतिरिक्तं भेषजं, द यद्वा औषधं-हरीतक्यादि भेषज-पेयादि, चशब्दोऽनेकप्रकारभावसूचकः, 'स्वयं' आत्मना 'अन्येन' आत्मव्यतिरिक्तेन
कारयति तुशब्दात्कुर्वन्तमन्यमनुजानाति यः स संविग्नपाक्षिक आराधको ज्ञेय इत्याशयः॥ ३५॥ किश्च-.... भूया अत्थि भविस्संति केइ तेलुक्कनमिअकमजुअला।जेसिंपरहिअकरणिक्कबद्धलक्खाण वोलिही कालो ॥३६॥
भूया०॥'भूताः' अतीतकाले 'अत्थि'त्ति 'सन्ति' विद्यन्ते वर्तमानकाले 'भविष्यन्ति' भविष्यत्काले 'केचित् अल्पाः है संविग्नपाक्षिकाः, किंभूताः?-त्रैलोक्येन-स्वर्गमर्त्यपाताललक्षणेन तन्निवासिप्राणिगणेनेत्यर्थः नतं क्रमयुगलं-चरणयुग्मं येषां
ते त्रैलोक्यनतक्रमयुगलाः, 'येषां' सत्पुरुषाणां संविग्नपाक्षिकाणां, पुनः किंभूतानां ?-'परहितकरणैकबद्धलक्षाणां' परस्मै६ अन्यस्मै हितं परहितं परहितस्य करणं परहितकरणं तस्मिन् एकम्-अद्वितीयं बद्धं लक्ष-आलोचनलक्षणं यैस्ते पर०, लक्षणं
आलोचनं इति, यद्वा परहितकरणे एक बद्धं लक्षं-दर्शनं लक्षणं वा यैस्ते परहि० 'लक्षीण दर्शनांकनयो रिति तेषां प०