SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ हा इच्छि० ॥ हे इन्द्रभूते ! 'इष्यते' वान्छा क्रियते 'यत्र' गणे 'सदा' सर्वकालं उग्रपदापेक्षया द्वितीयमपवादपदं तेनापि अग्नियतना प्रगता असवः-प्राणा जीवा यस्मात्तत्प्रासुकं, किं?'-उदकं जलं 'आगमविधिना' आचाराङ्गनिशीथादिसिद्धान्तोक्तप्रकारेणगा . ७९निपुणं यथा स्यात्तथा गच्छो भणितः॥ ७८ ॥ X ८० जत्थ य सूलविसूहय अन्नयरे वा विचित्तमायंके। उप्पण्णे जलगुजालणाइ न करइ तयं गच्छं॥७९॥ जत्थ०॥ यत्र च गणेशूले विशूचिकायां च, आषत्वाद्विभक्तिलोपः, अन्यतरस्मिन् वा 'विचित्रे अनेकविधे 'आतडे सद्योघातिरोगे 'उत्पन्ने प्रादुर्भूते सति ज्वलनस्य-अग्नेरुज्वालनं-प्रज्वलनं ज्वलनोज्वालनं अग्यारम्भमित्यर्थः मुनयो न कुर्वन्ति, आदिशब्दादन्यदपि सदोष, स गच्छ:, आवश्यकोकाषाढाचार्यवदिति ॥ ७९ ॥ | बीयपएणं सारूविगाइ सहाइमाइएहिं च । कारिंती जयणाए गोयम! गच्छं तयं भणियं ॥८॥ बीय०॥ 'द्वितीयपदेन' अपवादपदेन सारूपिकादिभिः श्राद्धादिभिश्च कारयन्ति 'यतनया' निशीथादिग्रन्थोक्तयतनाकरणेन, यथा-"साहुणो सूलं विसूइया वा होजा, तो तावणे इमा जयणा-महापीडाए जत्थ अगणी अहाकजो झियाइ तत्थ गंतुं सूलादि तावेयचं जइ गिहवइणो अचियत्तं न भवइ, अब गुज्झगाणि तावेयवाणि ताणि य गिहत्यपुरओ न सकति तावेउं तो ण गम्मइ” इत्यादियतनाविशेषो विशेषज्ञैर्विशेषसूत्राद्विज्ञेयः, तत्र प्रथम मुण्डितशिराः शुक्लवासःपरिधायी कच्छां न बधीत अभार्याको भिक्षां हिण्डमानः सारूपिकस्तस्य समीपे, तस्याभावे सभार्याको वा शुक्लाम्बरधरो मुण्डितशिराः सशिखाकोऽदण्डकोऽपात्रकः सिद्धपुत्रकः, तस्याभावे त्यतचारित्रः पश्चात्कृतः, तस्याभावे गृहीताणुव्रतः श्राद्धः, तस्याभावे गच्छा .५
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy