________________
हा इच्छि० ॥ हे इन्द्रभूते ! 'इष्यते' वान्छा क्रियते 'यत्र' गणे 'सदा' सर्वकालं उग्रपदापेक्षया द्वितीयमपवादपदं तेनापि अग्नियतना
प्रगता असवः-प्राणा जीवा यस्मात्तत्प्रासुकं, किं?'-उदकं जलं 'आगमविधिना' आचाराङ्गनिशीथादिसिद्धान्तोक्तप्रकारेणगा . ७९निपुणं यथा स्यात्तथा गच्छो भणितः॥ ७८ ॥
X ८० जत्थ य सूलविसूहय अन्नयरे वा विचित्तमायंके। उप्पण्णे जलगुजालणाइ न करइ तयं गच्छं॥७९॥
जत्थ०॥ यत्र च गणेशूले विशूचिकायां च, आषत्वाद्विभक्तिलोपः, अन्यतरस्मिन् वा 'विचित्रे अनेकविधे 'आतडे सद्योघातिरोगे 'उत्पन्ने प्रादुर्भूते सति ज्वलनस्य-अग्नेरुज्वालनं-प्रज्वलनं ज्वलनोज्वालनं अग्यारम्भमित्यर्थः मुनयो न कुर्वन्ति, आदिशब्दादन्यदपि सदोष, स गच्छ:, आवश्यकोकाषाढाचार्यवदिति ॥ ७९ ॥ | बीयपएणं सारूविगाइ सहाइमाइएहिं च । कारिंती जयणाए गोयम! गच्छं तयं भणियं ॥८॥
बीय०॥ 'द्वितीयपदेन' अपवादपदेन सारूपिकादिभिः श्राद्धादिभिश्च कारयन्ति 'यतनया' निशीथादिग्रन्थोक्तयतनाकरणेन, यथा-"साहुणो सूलं विसूइया वा होजा, तो तावणे इमा जयणा-महापीडाए जत्थ अगणी अहाकजो झियाइ तत्थ गंतुं सूलादि तावेयचं जइ गिहवइणो अचियत्तं न भवइ, अब गुज्झगाणि तावेयवाणि ताणि य गिहत्यपुरओ न सकति तावेउं तो ण गम्मइ” इत्यादियतनाविशेषो विशेषज्ञैर्विशेषसूत्राद्विज्ञेयः, तत्र प्रथम मुण्डितशिराः शुक्लवासःपरिधायी कच्छां न बधीत अभार्याको भिक्षां हिण्डमानः सारूपिकस्तस्य समीपे, तस्याभावे सभार्याको वा शुक्लाम्बरधरो मुण्डितशिराः सशिखाकोऽदण्डकोऽपात्रकः सिद्धपुत्रकः, तस्याभावे त्यतचारित्रः पश्चात्कृतः, तस्याभावे गृहीताणुव्रतः श्राद्धः, तस्याभावे
गच्छा .५