Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 64
________________ दान सुबाहुकुमारोदाहरण, शीलवरूपमथाधमाधमगणखरूपमाहासिरिष वइज्ज अन्नस्थ ॥१०॥ सूनावर्जनं गा.१.१ श्रीगच्छा- यत्रोक्तलक्षणा बहवो गीतार्थाः-सूत्रार्थज्ञातारो भवन्ति हे गौतम ! स गच्छो भणितः । अत्रानुकम्पादाने जयराजोचारलघुदाहरणं, सुपात्रदाने सुबाहुकुमारोदाहरणं, शीलेऽनङ्गलेखोदाहरणं, तपसि स्कन्धककालीदेव्यायुदाहरणं, भावनायां * वृत्ती भरतोदाहरणं वाच्यमिति ॥ १०॥ उक्तमुत्तमगणस्वरूपमथाधमाधमगणस्वरूपमाहजस्थ य गोयम! पंचण्ह कहवि सूणाण इक्कमवि हुज्जा । तं गच्छं तिविहेणं वोसिरिअ वइज्ज अन्नस्थ ॥१०१॥8॥ जत्थ०॥ यत्र गणे च हे गौतम ! 'पञ्चानां' घरट्टिका १ उहषल (दूखल)२ चुल्लक ३ पानीयगृह ४ सारवण ५लक्षणानां कथमपि 'सूनानां' अनाथाशरणजीववृन्दवधस्थानानां खट्टिकगृहसदृशानां मध्ये एकमपि भवेत् तं 'गच्छं' अधममुनिसमूह 'त्रिविधेन' मनोवाकायेन कृतकारितानुमत्यात्मकेन 'व्युत्सृज्य' परि त्यक्त्वा 'व्रजेत्' गच्छेत् 'अन्यत्र सत्परम्परागतगण इति ॥ १०१॥ सूणारंभपवत्तं गच्छं वेसुज्जलं न सेविजा । जं चारित्तगुणेहिं तु उज्जलं तं तु सेविजा ॥१०२॥ । सूणा ॥ 'सूनारम्भप्रवृत्तं' षड्जीवमर्दनपरं खण्डन्याद्यधिकरणकर्तारं वा 'गच्छं' साध्वाभासगणं वेषेण-कल्पकम्बलीचोलपट्टरजोहरणमुखपोतिकादिलक्षणनेपथ्येन साधुद्रव्यलिङ्गेनेत्यर्थः उज्ज्वलं-सागरडण्डीरवत् परमश्वेतं वेषोज्ज्वलं न सेवेत, दुःखलक्षसंसारवर्द्धकत्वात् , कीदृशं सेवेत ? इत्याह-'यं' गणं 'चारित्रगुणैः' समितिगुप्यादिगुणैः 'सज्ज्वलं' | निरतीचारमालोचितातीचारं वा तुशब्दाद् द्रव्यलिङ्गेन मलिनमपि तं गणं सेवेत, तुशब्दात्तद्गतमुनीनां वैयावृत्त्यादिदि कमपि कुर्वीत, संसारक्षयहेतुकत्वादिति ॥ १०२॥ ॥३१॥

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88