________________
अरहंत १५ चक्कवट्टी १६ बलदेवा १७ वासुदेवा य १८॥२॥ खीरमहुसप्पिआसव १९ कुट्ठयबुद्धी २० पयाणुसारी
दसन्निध्याय २१ । तह बीयबुद्धि २२ तेअग २३ आहारग २४ सीयलेसा य २५॥ ३ ॥ वेउविदेहलद्धी २६ अक्खीणमहाणसी | दिवर्जको २७ पुलाया य २८ । परिणामतवविसेसेण एमाई हुँति लद्धीओ ॥४॥ भवसिद्धियपुरिसाणं एयाओ २८ हुँति भणि- ४. गच्छः |य लद्धीओ। भवसिद्धियमहिलाणवि जत्तिय जायति तं वुच्छं ॥५॥ अरिहंत १ चक्कि २ केसव ३ बल ४ संभिन्ने य ५ गा. ७२
चारणे ६ पुबा ७ । गणहर ८ पुलाय ९ आहारगं च १० नहु भवियमहिलाणं ॥६॥ अंभवियपुरिसाणं पुण दस पुचिल्ला | उ केवलितं च ११ । उज्जुमई १२ विपुलमई १३ तेरस एयाउ न हु हुंति ॥७॥ अभवियमहिलाणं पुण एयाओ न हुति भणियलद्धीओ १३ । महुखीरासवलद्धीवि नेव सेसा उ अविरुद्धा॥८॥" इति ॥ ७१॥ । जत्थ य सन्निहिउक्खडआहडमाईण नामगहणेऽवि । पूईकम्मा भीआ आउत्ता कप्पतिप्पेसु ॥७२॥ ___ जत्थ य०॥ यत्र च गणे 'सन्निहित्ति आहारमनाहारं च तिलतुषमात्रमपि पानकं वा बिन्दुमात्रमपि तेषां निशास्थापनं संनिधिरुच्यते, संनिधिपरिभोगे रक्षणे च चतुर्गुरुः प्रायश्चित्तं आत्मसंयमविराधना अनवस्थाऽऽज्ञाभङ्गादिदोषा:* | गृहस्थतुल्यश्चेति, उक्तं च दशवकालिके-"लोभस्सेसमणुप्फासो, मन्ने अन्नयरामवि । जे सिया सन्निहीकामे, गिही पवइए न से ॥१॥” इति । अत्र द्वितीयपदं निशीथचूर्णितो ज्ञेयमिति । 'उक्खड'त्ति औद्देशिकं, तच्चौघविभागभेदाविधा, तत्र स्वार्थाग्निज्वालनस्थाल्यारोपणादिके व्यापारे यः कश्चिदागमिष्यति तस्य दानार्थ यत्क्रियते तदोषौदेशिकं, विभागीदेशिक तु-उद्दिष्टकृतकर्मेति मूलभेदत्रयरूपं उद्देशसमुद्देशादेशसमादेशोत्तरभेदेन द्वादशविधं, तत्र स्वार्थमेव निष्पन्नं भिक्षादा
CAKACACAKAASARABICC