Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 50
________________ श्रीगच्छा चारलघुः ॥२४॥ २० कालो यथा-"पणदिण मीसो लोट्टो अचालिओ सावणे य भद्दवए ११चउ आसोए कत्तिय २ मगसिरपोसेसु तिन्नि दिणा ३|| दयावान् ॥१॥पण पहर माहफग्गुणि ४ पहरा चत्तारि चित्तवेसाहा ५। जिट्ठासाढे तिपहर ६ अंतमुहुतं च चालियओ॥२॥" बाह्यजल द्वीन्द्रियाः सकलजीवप्रदेशवन्तः सचित्ताः, विपर्ययादचित्ताः, जीवन्मृता एकत्र संमिलिता मिश्राः, एवं त्रीन्द्रियादयः । त्यागीच यतना यथा पृथिव्युदकयोर्गमने प्राप्ते पृथिव्यां गम्यं उदके पृथ्वीत्रसादिसद्भावात् १, पृथिवीवनस्पत्योः पृथिव्यां गम्यं न गच्छः गा. वनस्पतौ तदोषस्यापि संभवात् २, पृथिवीत्रसयोस्त्रसरहिते विरलत्रसे वा गम्यं निरन्तरे तु पृथिव्यामेव ३, जलवनस्पति ७६-७८ काययोर्वनस्पतिना गम्यं उदके नियमावनस्पतिसद्भावात् ४, इत्यादि ॥ ७५॥ । खजूरिपत्तमुंजेण, जो पमज्जे उवस्सयं । नो दया तस्स जीवेसु, सम्मं जाणाहि गोयमा!॥७६ ॥ | खजूरि०॥ खजूरपत्रमयप्रमार्जन्या मुञ्जमयबहुकर्या वा 'य' साधुः उपाश्रीयते-भज्यते शीतादित्राणार्थ यःस उपाश्रयस्तमुपाश्रयं प्रमार्जयति तस्य मुनेजीवेषु 'दया' घृणा नास्ति हे गौतम! त्वं सम्यग् जानीहीति ॥ ७६॥ जत्थ य बाहिरपाणि बिंदूमित्तंपि गिम्हमाईसु । तण्हासोसिअपाणा मरणेऽवि मुणी न गिण्हंति ॥७॥ । जत्थ य०॥हे गौतम! यत्र च गच्छे 'बाह्यपानीयं' तटाककृपवापीनद्यादिसचित्तजलं 'बिन्दुमात्रमपि' जलकणमात्रकमपि, क?-ग्रीष्मादिषु कालेषु, आदिशब्दाच्छीतवर्षाकालयोः, तृष्णया-द्वितीयपरीषहेण शोषिता-लानिं प्रापिताः प्राणाःउच्छ्रासादयो येषां ते तृष्णाशोषितप्राणाः प्राणान्तेऽपि 'मुनयः' साधवो न गृह्णन्ति स गच्छ इति खुड्डुकवत् ॥७७॥8 इच्छिज्जइ जत्थ सया बीयपएणावि फासुअंउदयं । आगमविहिणा निउणं गोअम! गच्छं तयं भणियं ॥७८॥ -

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88