Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 52
________________ श्रीगच्छा- +054 चारलघु वृत्ती EKASSES ॥२५॥ भद्रकान्यतीर्थकस्तस्य समीपे कारयन्त्यग्नियतनां यत्र हे इन्द्रभूते! 'तयंति स गच्छो भणितो मयेति ॥८॥ संघट्टहा पुप्फाणं बीआणं तयमाईणं च विविहदवाणं । संघदृणपरिआवण जत्थ न कुज्जा तयं गच्छं ॥ ८१॥ | स्यादिवर्ज. पुप्फाणं०॥ पुष्पाणि चतुर्विधानि, जलजानि १ स्थलजानि २, तत्र जलजानि सहस्रपत्रादीनि १ स्थलजानि-कोरण्टका- नं च गा. दीनि २, तान्यपि प्रत्येकं द्विविधानि-वृन्तवद्धानि-अतिमुक्तकादीनि ३ नालबद्धानि च-जातिपुष्पप्रभृतीनि ४, तत्र यानि | ८१-८२ नालबद्धानि तानि सर्वाणि सङ्ख्येयजीवानि, यानि तु वृन्तबद्धानि तान्यसङ्ख्येयजीवानि, स्नुह्यादीनां पुष्पाणि अनन्तजीवात्मकानि, तेषां पुष्पाणां, तथा बीजानि-शालीगोधूमयवबरट्टादीनि तेषां वीजानां त्वगादीनां च, आदिशब्दात्तृणमूलपत्रारफलादीनां, विविधसजीवद्रव्याणां संघट्टनं-स्पर्शनं परितापनं-सर्वतः पीडनं यत्र न क्रियते स गच्छः॥८१॥ हासं खेड्डा कंदप्प नाहियवायं न कीरए जत्थ । धावण डेवण लंघण ममकाराऽवण्ण उच्चरणं ॥ ८२॥ हासं०॥ हास्यं सामान्येन हसनं वक्रोक्त्या हसनं वाखेड्डा' इति क्रीडाबालकवद्गोलकादिना रमणमित्यर्थः,क्रीडा वाऽन्ताक्ष|रिका प्रहेलिकादानादिरूपा, 'कंदप्पत्ति कन्दर्पभावना, उपलक्षणत्वात् किल्बिषिकारभियोगिका ३ऽऽसुरिक४मोहभावनाः ५, | तत्र मायया परविप्रतारणवचनं वाऽदृट्टहासहसनं अभृतालापाश्च गुदिनाऽपि सह निष्ठरवक्रोन्यादिरूपाः कामकथा | २५ कामोपदेशप्रशंसा कायचेष्टा वाक्चेष्टा परविस्मापकविविधोल्लापाः तत्कन्दर्पभावना १, सातरसर्द्धिहेतवे यन्मश्रयोगभूति-| ॥२५॥ | कर्मादिकरणं तदाभियोगिकभावना २, यत् श्रुतज्ञानादेः केवलिनां धर्माचार्यस्य सङ्घस्य साधूनां च निन्दाकरणं तत्किल्बि|पिकभावना ३, यन्निरन्तरक्रोधप्रसरः, यच्च पुष्टालम्बनं विनाऽतीतादिनिमित्तकथनं तदासुरीभावना ४, यदात्मवधार्थ २८

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88